Occurrences

Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 4, 6, 4.0 catvāri śākaphalāni prayacchati //
Arthaśāstra
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
Carakasaṃhitā
Ca, Sū., 27, 124.2 caturthaḥ śākavargo 'yaṃ pattrakandaphalāśrayaḥ //
Mahābhārata
MBh, 1, 214, 17.15 śākapadmakatālaiśca śataśākhaiśca rohiṇaiḥ /
MBh, 6, 12, 26.1 śāko nāma mahārāja tasya dvīpasya madhyagaḥ /
Saundarānanda
SaundĀ, 1, 24.1 śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 19.2 trihimatalapalāśā joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
AHS, Śār., 2, 42.1 kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ /
AHS, Śār., 2, 54.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
AHS, Cikitsitasthāna, 11, 19.1 vṛkṣādanī śākaphalaṃ vyāghryau guṇṭhas trikaṇṭakaḥ /
AHS, Cikitsitasthāna, 11, 27.2 picukāṅkollakatakaśākendīvarajaiḥ phalaiḥ //
AHS, Utt., 9, 5.2 likhet tenaiva pattrair vā śākaśephālikādijaiḥ //
AHS, Utt., 22, 29.2 maṇḍalāgreṇa śākādipattrair vā bahuśo likhet //
AHS, Utt., 22, 76.2 likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 162.1 kāśmaryaḥ khadirāḥ śākāś campakāś ca saveṇavaḥ /
Kūrmapurāṇa
KūPur, 1, 38, 13.1 śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ /
KūPur, 1, 38, 16.1 śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 1, 43, 2.2 kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ //
Liṅgapurāṇa
LiPur, 1, 46, 2.2 śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt //
Matsyapurāṇa
MPur, 122, 1.3 kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ //
MPur, 122, 27.1 śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ /
MPur, 122, 50.1 śākadvīpasya vistārāddviguṇena samanvitaḥ /
MPur, 122, 51.2 dvināmānaśca te sarve śākadvīpe yathā tathā //
MPur, 122, 76.1 śākadvīpena vistāraḥ proktastasya sanātanaḥ /
MPur, 123, 36.2 śākadvīpe tu vai śākaḥ parvatastena cocyate //
MPur, 123, 36.2 śākadvīpe tu vai śākaḥ parvatastena cocyate //
Suśrutasaṃhitā
Su, Sū., 8, 18.2 gojīśephālikāśākapatrair visrāvayettu tān //
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 42, 11.3 saindhavasauvarcalaviḍapākyaromakasāmudrakapaktrimayavakṣāroṣaraprasūtasuvarcikāprabhṛtīni samāsena lavaṇo vargaḥ pippalyādiḥ surasādiḥ śigrumadhuśigrumūlakalaśunasumukhaśītaśītaśivakuṣṭhadevadāruhareṇukāvalgujaphalacaṇḍāguggulumustalāṅgalakīśukanāsāpīluprabhṛtīni sālasārādiś ca prāyaśaḥ kaṭuko vargaḥ āragvadhādir guḍūcyādir maṇḍūkaparṇīvetrakarīraharidrādvayendrayavavaruṇasvādukaṇṭakasaptaparṇabṛhatīdvayaśaṅkhinīdravantītrivṛtkṛtavedhanakarkoṭakakāravellavārtākakarīrakaravīrasumanaḥśaṅkhapuṣpyapāmārgatrāyamāṇāśokarohiṇīvaijayantīsuvarcalāpunarnavāvṛścikālījyotiṣmatīprabhṛtīni samāsena tikto vargaḥ nyagrodhādirambaṣṭhādiḥ priyaṅgvādī rodhrādis triphalāśallakījambvāmrabakulatindukaphalāni katakaśākapāṣāṇabhedakavanaspatiphalāni sālasārādiś ca prāyaśaḥ kuruvakakovidārakajīvantīcillīpālaṅkyāsuniṣaṇṇakaprabhṛtīni varakādayo mudgādayaś ca samāsena kaṣāyo vargaḥ //
Su, Sū., 46, 335.2 maṇḍūkaparṇī jīvantī śākavarge praśasyate //
Su, Śār., 10, 59.1 madhukaṃ śākabījaṃ ca payasyā suradāru ca /
Su, Cik., 7, 6.2 vṛkṣādanī bhallukaś ca varuṇaḥ śākajaṃ phalam //
Su, Cik., 7, 17.1 picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 15, 22.2 śākatvagghiṅgvativiṣāpāṭhākaṭukarohiṇīḥ //
Su, Cik., 18, 32.2 vighṛṣya codumbaraśākagojīpatrair bhṛśaṃ kṣaudrayutaiḥ pralimpet //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Viṣṇupurāṇa
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 4, 63.1 śākastatra mahāvṛkṣaḥ siddhagandharvasevitaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 55.2 bṛhacchadas tathā śāko varadāruḥ kharacchadaḥ //
AṣṭNigh, 1, 79.2 trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
Garuḍapurāṇa
GarPur, 1, 54, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 88.1 śāke kolaphalo dvā [... au2 Zeichenjh] dārur yogī halīmakaḥ /
Rasahṛdayatantra
RHT, 5, 47.2 nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca //
Rasaratnākara
RRĀ, R.kh., 3, 24.1 śākavṛkṣasya pakvāni phalānyādāya śodhayet /
RRĀ, V.kh., 2, 16.1 śākavṛkṣo hemavallī pātālagaruḍī śamī /
RRĀ, V.kh., 4, 74.2 mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /
RRĀ, V.kh., 4, 98.2 śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //
RRĀ, V.kh., 4, 103.1 śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
RRĀ, V.kh., 6, 9.2 śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //
RRĀ, V.kh., 6, 13.2 andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //
RRĀ, V.kh., 6, 14.2 śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //
RRĀ, V.kh., 6, 18.2 tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //
RRĀ, V.kh., 6, 20.2 śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet //
RRĀ, V.kh., 6, 26.1 śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
RRĀ, V.kh., 6, 47.2 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 10, 17.1 śākakiṃśukakoraṇṭaśigrūṇāṃ puṣpamāharet /
RRĀ, V.kh., 15, 79.1 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /
RRĀ, V.kh., 19, 49.1 bhasmanā pūrvavannāgaṃ śākasya vārijasya vā /
Rasārṇava
RArṇ, 8, 76.1 vāsakena vibhītena śākakiṃśukaśigrubhiḥ /
RArṇ, 11, 109.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
RArṇ, 12, 172.1 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /
RArṇ, 12, 175.1 śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /
RArṇ, 12, 177.1 phalāni śākavṛkṣasya paripakvāni saṃgṛhet /
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 82.1 rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /
RArṇ, 17, 84.1 śākapallavapālāśakusumaiḥ saha saṃyutam /
RArṇ, 17, 87.2 mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //
Rājanighaṇṭu
RājNigh, Mūl., 13.1 śākavarge 'tra kathyante manoharaguṇāśrayāḥ /
RājNigh, Mūl., 224.2 teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ //
RājNigh, Prabh, 124.1 śākaḥ krakacapattraḥ syāt kharapattro 'tipattrakaḥ /
RājNigh, Prabh, 125.1 śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ /
RājNigh, Prabh, 125.2 kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam //
Tantrāloka
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
TĀ, 8, 104.2 saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ //
TĀ, 8, 105.1 girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ /
Ānandakanda
ĀK, 1, 4, 445.1 śigrukiṃśukakoraṇḍaśākapuṣpāṇi nāginīm /
ĀK, 1, 23, 391.2 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam //
ĀK, 1, 23, 394.1 śākavṛkṣasya niryāsaṃ yatnataḥ parigālayet /
ĀK, 1, 23, 396.1 phalāni śākavṛkṣasya paripakvāni saṃgṛhet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 15.0 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
Rasārṇavakalpa
RAK, 1, 196.1 śākavṛkṣasya deveśi niṣpīḍya rasam uttamam /
RAK, 1, 199.1 śākavṛkṣasya niryāsaṃ yatnena parigālayet /
RAK, 1, 201.1 phalāni śākavṛkṣasya pakvāni caiva saṃgrahet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 8.1 jambuṃ śākaṃ kuśaṃ krauñcaṃ gomedaṃ śālmalistathā /
SkPur (Rkh), Revākhaṇḍa, 172, 60.2 śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 181, 30.1 jambūdvīpaṃ kuśāṃ krauñcaṃ śālmaliṃ śākameva ca /