Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Arthaśāstra
Mahābhārata
Manusmṛti
Viṣṇupurāṇa

Aitareyabrāhmaṇa
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
Jaiminīyabrāhmaṇa
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 6.0 śākalādhānaṃ devakṛtasyeti pratimantram //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 9.0 śākalaṃ bhavati //
PB, 13, 3, 10.0 etena vai śakalaḥ pañcame 'hani pratyatiṣṭhat pratitiṣṭhati śākalena tuṣṭuvānaḥ //
Arthaśāstra
ArthaŚ, 2, 11, 55.1 śākalaṃ kapilam /
Mahābhārata
MBh, 2, 29, 13.1 tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam /
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 8, 30, 29.2 nagare śākale sphīte āhatya niśi dundubhim //
MBh, 8, 30, 30.1 kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale /
Manusmṛti
ManuS, 11, 257.1 mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ /
Viṣṇupurāṇa
ViPur, 2, 3, 17.2 sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ //