Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Mṛgendratantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrāloka
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 113, 40.31 ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 7.2 lakṣmyādayo yābhirīśā viśvaṃ vyāpnoti śāṅkarī //
KūPur, 1, 14, 14.2 so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarī tanuḥ //
KūPur, 2, 37, 89.1 saṃsthāpya śāṅkarairmantrair ṛgyajuḥsāmasaṃbhavaiḥ /
Liṅgapurāṇa
LiPur, 1, 83, 9.2 sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 96, 64.1 tadā tejāṃsi sarvāṇi tasmin līnāni śāṅkare /
LiPur, 2, 15, 26.1 tattrayaṃ śāṅkaraṃ rūpaṃ nānyat kiṃcid aśāṅkaram //
LiPur, 2, 22, 30.1 dantadhāvanapūrvaṃ ca snānaṃ sauraṃ ca śāṅkaram /
LiPur, 2, 23, 29.2 śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram //
Matsyapurāṇa
MPur, 13, 56.1 sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram /
MPur, 22, 42.2 śrīśailaṃ śāṃkaraṃ tīrthaṃ nārasiṃhamataḥ param //
MPur, 89, 9.2 mahāpātakayukto'pi lokamāpnoti śāṃkaram //
MPur, 101, 4.2 dhenuṃ tilamayīṃ dadyātsa padaṃ yāti śāṃkaram /
MPur, 101, 34.1 viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram /
MPur, 101, 66.2 viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 16.1 nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṃkaram /
MṛgT, Vidyāpāda, 7, 6.1 tadāvaraṇam asyāṇoḥ pañcasrotasi śāṃkare /
Rasahṛdayatantra
RHT, 1, 5.1 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
Rasaratnasamuccaya
RRS, 12, 88.2 ityājñā śāṃkarī jñeyā śambhunā parikīrtitā //
Rasendracūḍāmaṇi
RCūM, 15, 16.1 evaṃ caturvidhaṃ jātaṃ śaṃkaraṃ śāṅkaraṃ mahaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.3 mokṣāyate ca saṃsāro yatra mārgaḥ sa śāṃkaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 23.0 śāṃkaro mārgaḥ śaṃkarātmasvabhāvaprāptihetuḥ parāśaktirūpaḥ prasaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.1 iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
Tantrāloka
TĀ, 4, 266.2 itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame //
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 19, 2.2 āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam //
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 47.2 divyavarṣasahasraṃ tu liṅgaṃ saṃsthāpya śāṅkaram //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 36.1 śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 38.1 mahābhāgye 'pi tīrthasya śāṅkaraṃ vratamāsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 26, 135.1 pratimāṃ madhuvṛkṣasya śāṅkarīm umayā saha /
SkPur (Rkh), Revākhaṇḍa, 35, 30.2 sa vasecchāṅkare loke yāvad ā bhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 62, 22.2 te 'pi yānti narā loke śāṃkare surapūjite //
SkPur (Rkh), Revākhaṇḍa, 68, 11.2 te yānti śāṃkare loke sarvaduḥkhavivarjite //
SkPur (Rkh), Revākhaṇḍa, 83, 85.1 te yānti śāṃkare loke sarvapāpakṣayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 85, 75.1 sa yāti śāṅkare loka iti me satyabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 85, 78.2 sa yāti śāṃkaraṃ lokaṃ sarvapāpavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 172.1 sauraṃ ca śāṃkaraṃ lokaṃ vairañcaṃ vaiṣṇavaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, 103, 176.1 krīḍate śāṃkare loke yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 225, 20.1 sa pāpairvividhairmukto lokamāpnoti śāṃkaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 40.2 brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param //