Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Ānandakanda
Parāśaradharmasaṃhitā

Gautamadharmasūtra
GautDhS, 1, 1, 18.0 vāsāṃsi śāṇakṣaumacīrakutapāḥ sarveṣām //
GautDhS, 1, 7, 9.1 gandharasakṛtānnatilaśāṇakṣaumājināni //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 8.0 kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni //
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
Kauśikasūtra
KauśS, 7, 8, 13.0 sarveṣāṃ kṣaumaśāṇakambalavastram //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 16.0 vāsāṃsi śāṇakṣaumāvikāni //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 3.0 vaiśyasyaudumbaro nāsikānto daṇḍo bāstavam ajinaṃ śāṇī mekhalā //
Vārāhagṛhyasūtra
VārGS, 5, 7.6 maurvīṃ dhanurjyāṃ kṣatriyasya śāṇīṃ vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 11.1 sā vai śāṇī bhavati /
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
Mahābhārata
MBh, 3, 188, 20.1 vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakāḥ /
Manusmṛti
ManuS, 2, 41.2 vasīrann ānupūrvyeṇa śāṇakṣaumāvikāni ca //
ManuS, 10, 87.1 sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca /
Viṣṇusmṛti
ViSmṛ, 27, 19.1 kārpāsaśāṇāvikānyupavītāni vāsāṃsi ca //
ViSmṛ, 68, 31.1 na kovidāravaṭapippalaśāṇaśākam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.3 vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.3 śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ //
Ānandakanda
ĀK, 1, 25, 60.1 tataḥ śāṇarasendreṇa sattvena rasakasya ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /