Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 6.1 tacchālo vā vimitaṃ vā prācīnavaṃśam minvanti /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 2, 2.1 athottareṇa śālām pariśrayanti /
ŚBM, 3, 1, 2, 21.1 athainaṃ śālām prapādayati /
ŚBM, 3, 1, 3, 7.1 athāgreṇa śālāṃ tiṣṭhannabhyaṅkte /
ŚBM, 3, 1, 3, 28.1 athainaṃ śālām prapādayati /
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 6, 8, 5.2 gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ /
ŚBM, 4, 6, 8, 19.1 athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati /
ŚBM, 4, 6, 8, 20.1 athātra prācīnavaṃśā śālā bhavati /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //