Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 12.0 savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati //
KauśS, 4, 1, 28.0 ya āgacchet taṃ brūyācchaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskandeti //
KauśS, 4, 1, 31.0 idhmābarhiḥ śālāyām āsajati //
KauśS, 4, 3, 2.0 namaḥ sanisrasākṣebhya iti śūnyaśālāyām apsu saṃpātān ānayati //
KauśS, 4, 3, 3.0 uttaraṃ jaratkhāte saśālātṛṇe //
KauśS, 4, 4, 11.0 śālāṃ paritanoti //
KauśS, 4, 12, 2.0 udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 3, 7.0 avakayā śālāṃ paritanoti //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 9, 4, 4.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 10, 3, 16.0 uttiṣṭheta iti patnī śālāṃ samprokṣati //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
KauśS, 11, 3, 14.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 13, 1, 40.0 grāmye 'gnau śālāṃ dahati //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 43, 2.1 śālāyāḥ pṛṣṭham upasarpati //