Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
Atharvaveda (Paippalāda)
AVP, 1, 50, 3.2 śālā mānasya patnīhaivāsya manas karat //
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ vā yoktraṃ saha kṛttyota /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 1.1 ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā /
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 12, 2.1 ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī /
AVŚ, 3, 12, 3.1 dharuṇy asi śāle bṛhacchandāḥ pūtidhānyā /
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 3, 12, 6.2 mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ //
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 6, 106, 3.1 himasya tvā jarāyuṇā śāle pari vyayāmasi /
AVŚ, 8, 6, 10.1 ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ /
AVŚ, 9, 3, 1.2 śālāyā viśvavārāyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 7.2 sado devānām asi devi śāle //
AVŚ, 9, 3, 9.1 yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam /
AVŚ, 9, 3, 11.1 yas tvā śāle nimimāya saṃjabhāra vanaspatīn /
AVŚ, 9, 3, 11.2 prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ //
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
AVŚ, 9, 3, 13.1 gobhyo aśvebhyo namo yacchālāyāṃ vijāyate /
AVŚ, 9, 3, 15.1 antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām /
AVŚ, 9, 3, 15.3 tena śālāṃ prati gṛhṇāmi tasmai //
AVŚ, 9, 3, 16.2 viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ //
AVŚ, 9, 3, 17.1 tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī /
AVŚ, 9, 3, 19.1 brahmaṇā śālāṃ nimitāṃ kavibhir nimitāṃ mitām /
AVŚ, 9, 3, 19.2 indrāgnī rakṣatāṃ śālām amṛtau somyaṃ sadaḥ //
AVŚ, 9, 3, 21.2 aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye //
AVŚ, 9, 3, 22.1 pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm /
AVŚ, 9, 3, 24.2 vadhūm iva tvā śāle yatrakāmaṃ bharāmasi //
AVŚ, 9, 3, 25.1 prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 26.1 dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 27.1 pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 28.1 udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 29.1 dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 30.1 ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 31.1 diśo diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 14, 1, 63.2 śālāyā devyā dvāraṃ syonaṃ kṛṇmo vadhūpatham //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 3.1 śālāśrayatvācchālīnatvam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 12.0 api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 1.1 śālākarma vyākhyāsyāmaḥ //
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 3, 2.4 ihaiva dhruvā pratitiṣṭha śāle 'śvavatī gomatī sūnṛtāvatī /
Chāndogyopaniṣad
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
ChU, 5, 11, 3.2 prakṣyanti mām ime mahāśālā mahāśrotriyāḥ /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 2.1 paścācchālām agner upaviśya japet /
Gautamadharmasūtra
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 12.0 pāṇigrahaṇe purastāc chālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 9, 2.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 10, 15.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 3, 7, 3.0 purastācchālāyā upalipya śālāgner agniṃ praṇayanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 7.1 pūrvārdhe śālāyāṃ nyupyopasamādadhāti //
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 2.1 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhati ghṛtamukṣamāṇā /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
Jaiminīyabrāhmaṇa
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
Kauśikasūtra
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 12.0 savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati //
KauśS, 4, 1, 28.0 ya āgacchet taṃ brūyācchaṇaśulbena jihvāṃ nirmṛjānaḥ śālāyāḥ praskandeti //
KauśS, 4, 1, 31.0 idhmābarhiḥ śālāyām āsajati //
KauśS, 4, 3, 2.0 namaḥ sanisrasākṣebhya iti śūnyaśālāyām apsu saṃpātān ānayati //
KauśS, 4, 3, 3.0 uttaraṃ jaratkhāte saśālātṛṇe //
KauśS, 4, 4, 11.0 śālāṃ paritanoti //
KauśS, 4, 12, 2.0 udapātreṇa saṃpātavatā śālāṃ saṃprokṣyāparasmin dvārapakṣe nyubjati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 7, 3, 7.0 avakayā śālāṃ paritanoti //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 9, 4, 4.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 10, 3, 16.0 uttiṣṭheta iti patnī śālāṃ samprokṣati //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
KauśS, 11, 3, 14.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 13, 1, 40.0 grāmye 'gnau śālāṃ dahati //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 43, 2.1 śālāyāḥ pṛṣṭham upasarpati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 10, 2, 13.0 antarā śālāsadasī dakṣiṇenāgnīdhraṃ tīrthena //
KātyŚS, 10, 9, 8.0 śālādvāryam apareṇāste yajamānaḥ kṛṣṇājinam aṅke kṛtvā //
KātyŚS, 15, 6, 29.0 śālāyā dakṣiṇato 'papravate yantā //
KātyŚS, 15, 8, 3.0 śālāyāmantyam //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 2.1 pañcasu bahiḥ śālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 3, 4, 1.0 athātaḥ śālākarma //
PārGS, 3, 4, 2.0 puṇyāhe śālāṃ kārayet //
PārGS, 3, 4, 4.2 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 1.4 yathā śālāyai pakṣasī /
TB, 1, 2, 3, 1.10 yathā śālāyai pakṣasī madhyamaṃ vaṃśam abhi samāyacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 6.1 tacchālo vā vimitaṃ vā prācīnavaṃśam minvanti /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
ŚBM, 3, 1, 2, 2.1 athottareṇa śālām pariśrayanti /
ŚBM, 3, 1, 2, 21.1 athainaṃ śālām prapādayati /
ŚBM, 3, 1, 3, 7.1 athāgreṇa śālāṃ tiṣṭhannabhyaṅkte /
ŚBM, 3, 1, 3, 28.1 athainaṃ śālām prapādayati /
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 6, 8, 5.2 gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ /
ŚBM, 4, 6, 8, 19.1 athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati /
ŚBM, 4, 6, 8, 20.1 athātra prācīnavaṃśā śālā bhavati /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 2.1 pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
ŚāṅkhGS, 6, 6, 9.0 kāṇḍātkāṇḍāt sambhavasi kāṇḍāt kāṇḍāt prarohasi śivā naḥ śāle bhaveti dūrvākāṇḍam ādāya mūrdhani kṛtvā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 10.0 ākāśaṃ śālāyai kuryur iti haika āhuḥ //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
Arthaśāstra
ArthaŚ, 2, 1, 33.1 na ca tatrārāmā vihārārthā vā śālāḥ syuḥ //
ArthaŚ, 2, 4, 8.1 tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca //
ArthaŚ, 2, 4, 12.1 paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 13, 1.1 suvarṇādhyakṣaḥ suvarṇarajatakarmāntānām asambandhāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet //
ArthaŚ, 2, 13, 30.1 akṣaśālām anāyukto nopagacchet //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 25.0 vibhāṣā senāsurāchāyāśālāniśānām //
Aṣṭādhyāyī, 4, 3, 36.0 vatsaśālābhijidaśvayukchatabhiṣajo vā //
Aṣṭādhyāyī, 5, 3, 109.0 ekaśālāyāṣ ṭhaj anyatarasyām //
Aṣṭādhyāyī, 6, 2, 86.0 chātryādayaḥ śālāyām //
Aṣṭādhyāyī, 6, 2, 102.0 kusūlakūpakumbhaśālaṃ bile //
Aṣṭādhyāyī, 6, 2, 121.0 kūlatīratūlamūlaśālākṣasamam avyayībhāve //
Aṣṭādhyāyī, 6, 2, 123.0 tatpuruṣe śālāyāṃ napuṃsake //
Lalitavistara
LalVis, 10, 1.2 tadā māṅgalyaśatasahasraiḥ lipiśālām upanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇair hiraṇyasuvarṇaparipūrṇaiśca /
LalVis, 10, 1.9 anenaivaṃrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma //
LalVis, 10, 2.1 samanantarapraveśitaśca bodhisattvo lipiśālām /
LalVis, 10, 10.2 śikṣitaḥ sarvaśāstreṣu lipiśālāmupāgataḥ //
LalVis, 10, 11.2 tatraiṣa śikṣitaḥ santo lipiśālāmupāgataḥ //
LalVis, 10, 17.1 tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṃśaddārakasahasrāṇi paripācitānyabhūvan /
LalVis, 10, 17.3 ayaṃ heturayaṃ pratyayo yacchikṣito 'pi bodhisattvo lipiśālāmupāgacchati sma //
Mahābhārata
MBh, 1, 2, 87.8 jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani /
MBh, 1, 57, 68.49 viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā /
MBh, 1, 68, 69.14 āśrame parṇaśālāyāṃ kumārīṃ vijane vane /
MBh, 1, 176, 6.2 kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā //
MBh, 1, 199, 34.5 maṇḍapāśca sabhāḥ śālāḥ prapāścaiva samantataḥ //
MBh, 2, 72, 22.1 tathaiva rathaśālāsu prādurāsīddhutāśanaḥ /
MBh, 3, 69, 10.2 aśvaśālām upāgamya bhāṅgasvarinṛpājñayā //
MBh, 3, 71, 6.1 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ /
MBh, 3, 71, 28.2 bāhuko ratham āsthāya rathaśālām upāgamat //
MBh, 4, 21, 3.1 yaiṣā nartanaśālā vai matsyarājena kāritā /
MBh, 12, 15, 57.1 yathā hi puruṣaḥ śālāṃ punaḥ sampraviśennavām /
MBh, 12, 69, 47.1 karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ /
MBh, 13, 21, 3.1 śanaiścotsāditastatra snānaśālām upāgamat /
MBh, 13, 53, 11.2 tata utthāya sahasā snānaśālāṃ viveśa ha /
MBh, 13, 54, 3.2 citraśālāśca vividhāstoraṇāni ca bhārata /
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
MBh, 14, 86, 21.1 vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ /
Rāmāyaṇa
Rām, Ay, 50, 14.2 ājahāra tataś cakre parṇaśālām ariṃdamaḥ //
Rām, Ay, 50, 15.2 aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam //
Rām, Ay, 85, 10.1 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca /
Rām, Ay, 85, 29.1 catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
Rām, Ay, 85, 29.1 catuḥśālāni śubhrāṇi śālāś ca gajavājinām /
Rām, Ay, 93, 5.1 śālāyās tv agratas tasyā dadarśa bharatas tadā /
Rām, Ay, 93, 17.2 dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām //
Rām, Ay, 103, 14.2 śeṣye purastāc chālāyā yāvan na pratiyāsyati //
Rām, Ār, 1, 14.2 atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan //
Rām, Ār, 14, 21.1 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām /
Rām, Ār, 14, 24.2 rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param //
Rām, Ār, 16, 2.2 kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat //
Rām, Ār, 16, 3.1 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā /
Rām, Ār, 17, 14.1 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam /
Rām, Ār, 19, 2.1 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam /
Rām, Ār, 33, 3.2 sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha //
Rām, Ār, 33, 4.1 yānaśālāṃ tato gatvā pracchanno rākṣasādhipaḥ /
Rām, Su, 6, 2.1 niveśanānāṃ vividhāśca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ /
Rām, Su, 6, 2.1 niveśanānāṃ vividhāśca śālāḥ pradhānaśaṅkhāyudhacāpaśālāḥ /
Rām, Su, 7, 18.1 tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām /
Rām, Su, 7, 37.1 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā /
Rām, Utt, 57, 35.2 viveśa parṇaśālāyāṃ maharṣim abhivādya ca //
Rām, Utt, 58, 1.1 yām eva rātriṃ śatrughnaḥ parṇaśālāṃ samāviśat /
Rām, Utt, 58, 10.2 parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt //
Amarakośa
AKośa, 2, 26.1 vāsaḥ kuṭī dvayoḥ śālā sabhā saṃjavanaṃ tv idam /
AKośa, 2, 27.1 caityamāyatanaṃ tulye vājiśālā tu mandurā /
AKośa, 2, 27.2 āveśanaṃ śilpiśālā prapā pānīyaśālikā //
AKośa, 2, 60.1 same śākhālate skandhaśākhāśāle śiphājaṭe /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti yā /
BKŚS, 3, 5.2 āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam //
BKŚS, 9, 6.2 caturasraiḥ saśālāni purāṇi puruṣādi ca //
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 18, 385.2 viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham //
BKŚS, 18, 531.1 parṇaśālāśayenātaḥ pādapāvayavāśinā /
BKŚS, 18, 533.1 parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare /
BKŚS, 18, 564.2 viśālā parṇaśālāsau śilābhiḥ pūritā mayā //
Daśakumāracarita
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
Divyāvadāna
Divyāv, 3, 75.0 tato mahāpraṇādena rājñā dānaśālā māpitā //
Divyāv, 3, 84.0 rājā kathayati samucchidyatāṃ dānaśāleti //
Divyāv, 3, 89.0 rājā pṛcchati bhavantaḥ dānaśālāḥ samucchinnāḥ //
Divyāv, 9, 37.0 te kulopakaraṇaśālā upasaṃkramya kathayanti dharmalābho dharmalābhaḥ //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 17, 2.1 ekasmin samaye bhagavān vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 19, 256.1 antarā ca rājagṛhamantarā ca campāmatrāntare śulkaśālā //
Divyāv, 19, 275.1 so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ //
Divyāv, 19, 375.1 tasya madhyamāyāṃ dvāraśālāyāṃ maṇibhūmiruparacitā //
Harivaṃśa
HV, 23, 87.2 śālāpatir hiraṇyākṣo reṇur yasyātha reṇukā //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāmasūtra
KāSū, 7, 1, 1.16 teṣāṃ kalāgrahaṇe gandharvaśālāyāṃ bhikṣukībhavane tatra tatra ca saṃdarśanayogāḥ /
Kūrmapurāṇa
KūPur, 1, 14, 58.1 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ /
KūPur, 2, 23, 3.1 śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
Liṅgapurāṇa
LiPur, 1, 71, 31.1 vedādhyayanaśālābhir vividhābhiḥ samantataḥ /
LiPur, 1, 100, 13.2 ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṅgavaḥ //
LiPur, 1, 100, 34.1 pradīpitamahāśālaṃ dṛṣṭvā yajño'pi dudruve /
Matsyapurāṇa
MPur, 15, 3.1 yatrābhyudayaśālāsu modante śrāddhadāyinaḥ /
Nāradasmṛti
NāSmṛ, 2, 19, 7.1 sabhāprapāpūpaśālāveśamadyānnavikrayāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 87.1 dhāraṇīṣvatha bhūtāni śālāsvapsarasastathā /
NāṭŚ, 1, 88.1 dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca /
Viṣṇupurāṇa
ViPur, 5, 20, 13.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 5, 14.2 sada āgnīdhraśālāṃ ca tadvihāraṃ mahānasam //
Bhāratamañjarī
BhāMañj, 1, 1091.2 te prāpurmātaraṃ vīrāḥ karmaśālāntarasthitām //
Garuḍapurāṇa
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 47, 45.1 nāṭyaśālā ca kartavyā dvāradeśasamāśrayā /
GarPur, 1, 143, 23.1 āgatya rāmaḥ śūnyāṃ ca parṇaśālāṃ dadarśa ha /
Hitopadeśa
Hitop, 1, 131.1 varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ /
Kathāsaritsāgara
KSS, 2, 4, 31.2 tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ //
KSS, 2, 4, 56.2 gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ //
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
Kṛṣiparāśara
KṛṣiPar, 1, 87.1 gośālā sudṛḍhā yasya śucirgomayavarjitā /
KṛṣiPar, 1, 89.1 pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā /
Rasaratnasamuccaya
RRS, 6, 13.1 tatra śālā prakartavyā suvistīrṇā manoramā /
RRS, 6, 40.1 kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
RRS, 7, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RRS, 7, 3.1 śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam /
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
Rasaratnākara
RRĀ, V.kh., 1, 24.2 tatra śālā prakartavyā suvistīrṇā manoramā //
RRĀ, V.kh., 1, 52.3 kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //
Rasendracūḍāmaṇi
RCūM, 3, 1.1 rasaśālāṃ prakurvīta sarvabādhāvivarjite /
RCūM, 3, 3.1 śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam /
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 29.1 skandhapramāṇāsya latās tu śākhāḥ skandhotthaśākhās tu bhavanti śālāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Ānandakanda
ĀK, 1, 2, 22.1 rasaśālāṃ pravakṣyāmi rasendrasya varānane /
ĀK, 1, 2, 31.2 citrodyāne'tirucire rasaśālāṃ prakalpayet //
ĀK, 1, 2, 35.2 vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet //
ĀK, 1, 2, 36.1 śālāyāṃ vedikā kāryā sudṛḍhā darpaṇopamā /
ĀK, 1, 2, 40.2 praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ //
ĀK, 1, 2, 261.1 śālāyāmagnidigbhāge yonikuṇḍe trimekhalam /
ĀK, 1, 3, 11.1 rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
Kokilasaṃdeśa
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 188, 3.1 nāradena tapastaptvā kṛtā śālā dvijanmanām /
Sātvatatantra
SātT, 5, 30.1 suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.2 rāgaśālāgatāpāranaranārīkṛtotsavaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 4.0 śālām agreṇa śakaṭam avasthāpya prapādayanti rājānam //
ŚāṅkhŚS, 5, 9, 4.1 mahāvīrapātreṣu sādyamāneṣu pūrvayā dvārā śālāṃ prapadya /
ŚāṅkhŚS, 5, 14, 5.0 uttareṇādhvaryū yajñapātrāṇi ca pūrvayā dvārā śālāṃ prapadya //
ŚāṅkhŚS, 5, 20, 8.0 śālāṃ hotā gatvā patnīsaṃyājāntaṃ naktaṃ saṃsthāpayati saṃsthāpayati //