Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 1, 14, 4.0 yo 'naḍvān vimuktas tacchālāsadām prajānāṃ rūpaṃ yo yuktas tac cakriyāṇāṃ te ye yukte 'nye vimukte 'nya upāvaharanty ubhāveva te kṣemayogau kalpayanti //
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 12.1 namas tasmai namo dātre śālāpataye ca kṛṇmaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 3.1 śālāśrayatvācchālīnatvam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 1.1 śālākarma vyākhyāsyāmaḥ //
Gautamadharmasūtra
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
Kauśikasūtra
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 7, 12.0 savyena samidho dakṣiṇena śālāvalīkaṃ saṃstabhya japati //
KauśS, 4, 3, 3.0 uttaraṃ jaratkhāte saśālātṛṇe //
KauśS, 7, 1, 17.0 yuktayor mā no devā yas te sarpa iti śayanaśālorvarāḥ parilikhati //
KauśS, 9, 4, 4.1 nissālām iti śālāniveśanaṃ samprokṣya //
KauśS, 11, 1, 3.0 durbalībhavantaṃ śālātṛṇeṣu darbhān āstīrya syonāsmai bhavety avarohayati //
KauśS, 11, 3, 14.1 nissālām iti śālāniveśanaṃ samprokṣya //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 13.0 antarā śālāsadasī dakṣiṇenāgnīdhraṃ tīrthena //
KātyŚS, 10, 9, 8.0 śālādvāryam apareṇāste yajamānaḥ kṛṣṇājinam aṅke kṛtvā //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 1.0 athātaḥ śālākarma //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.2 ihaiva sā carati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 25.0 vibhāṣā senāsurāchāyāśālāniśānām //
Aṣṭādhyāyī, 4, 3, 36.0 vatsaśālābhijidaśvayukchatabhiṣajo vā //
Aṣṭādhyāyī, 6, 2, 121.0 kūlatīratūlamūlaśālākṣasamam avyayībhāve //
Lalitavistara
LalVis, 10, 17.1 tadānupūrveṇa bodhisattvena lipiśālāsthitena dvātriṃśaddārakasahasrāṇi paripācitānyabhūvan /
Mahābhārata
MBh, 3, 71, 6.1 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ /
MBh, 13, 90, 39.2 ihaiva sā bhrāmyati kṣīṇapuṇyā śālāntare gaur iva naṣṭavatsā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 531.1 parṇaśālāśayenātaḥ pādapāvayavāśinā /
BKŚS, 18, 533.1 parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare /
Harivaṃśa
HV, 23, 87.2 śālāpatir hiraṇyākṣo reṇur yasyātha reṇukā //
Kūrmapurāṇa
KūPur, 2, 23, 3.1 śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
Nāradasmṛti
NāSmṛ, 2, 19, 7.1 sabhāprapāpūpaśālāveśamadyānnavikrayāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 88.1 dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca /
Bhāratamañjarī
BhāMañj, 1, 1091.2 te prāpurmātaraṃ vīrāḥ karmaśālāntarasthitām //
Kathāsaritsāgara
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
Rasaratnasamuccaya
RRS, 7, 22.1 śālāsammārjanādyaṃ hi rasapākāntakarma yat /
Rasendracūḍāmaṇi
RCūM, 3, 14.1 śālāsammārjanārthaṃ hi rasapākāntakarma yat /
Kokilasaṃdeśa
KokSam, 1, 79.2 vidvadvṛnde vivaditumanasyāgate yatra śaśvadvyākhyāśālāvalabhinilayas tiṣṭhate kīrasaṅghaḥ //