Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rājanighaṇṭu

Aitareyabrāhmaṇa
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
Atharvaveda (Śaunaka)
AVŚ, 2, 27, 5.1 tayāhaṃ śatrūnt sākṣa indraḥ sālāvṛkāṁ iva /
Jaiminīyabrāhmaṇa
JB, 1, 185, 2.0 indro yatīn sālāvṛkebhyaḥ prāyacchat //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 6, 2, 7, 40.0 indro yatīnt sālāvṛkebhyaḥ prāyacchat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 11.0 triśīrṣāṇaṃ tvāṣṭram ahanam arurmukhān yatīn sālāvṛkebhyaḥ prāyaccham //
Ṛgveda
ṚV, 10, 73, 3.2 tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ //
ṚV, 10, 95, 15.2 na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā //
Mahābhārata
MBh, 1, 71, 26.3 hatvā śālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam //
MBh, 1, 71, 31.12 dattvā śālāvṛkebhyastu sukhaṃ jagmuḥ svam ālayam /
MBh, 3, 170, 43.3 śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ //
MBh, 3, 253, 8.1 yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmam upetya pārśvam /
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 10, 9, 4.2 śālāvṛkagaṇaiścaiva bhakṣayiṣyadbhir antikāt //
MBh, 12, 34, 17.1 śālāvṛkā iti khyātāstriṣu lokeṣu bhārata /
MBh, 12, 115, 16.1 manuṣyaśālāvṛkam apraśāntaṃ janāpavāde satataṃ niviṣṭam /
MBh, 12, 131, 8.2 śālāvṛkā ivājasraṃ jighāṃsūn iva vindati /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 7.3 śālāvṛkaḥ śivāluśca pheraṇḍo vyāghrasevakaḥ //
RājNigh, Siṃhādivarga, 11.2 śālāvṛkaśca mārjāro māyāvī dīptalocanaḥ //