Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Hitopadeśa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 1, 3.1 nadīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣān anteṣu sīmnāṃ sthāpayet //
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
Carakasaṃhitā
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 3, 155, 46.3 śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā //
Manusmṛti
ManuS, 4, 90.1 lohaśaṅkum ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm /
ManuS, 8, 396.1 śālmalīphalake ślakṣṇe nenijyān nejakaḥ śanaiḥ /
Rāmāyaṇa
Rām, Ay, 62, 13.3 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm //
Rām, Ār, 51, 19.2 drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām //
Rām, Ki, 1, 40.2 śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā /
Rām, Ki, 39, 34.2 gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 25.2 ghṛtena kalkīkṛtayā śālmalyatasipicchayā //
AHS, Cikitsitasthāna, 8, 114.2 lodhrakaṭvaṅgakuṭajasamaṅgāśālmalītvacam //
AHS, Cikitsitasthāna, 9, 61.2 sakṣaudraṃ śālmalīvṛntakaṣāyaṃ vā himāhvayam //
AHS, Utt., 21, 32.2 śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ //
AHS, Utt., 31, 5.1 śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ /
AHS, Utt., 34, 46.1 ambaṣṭhāṃ śālmalīpicchāṃ samaṅgāṃ vatsakatvacam /
Bhallaṭaśataka
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
Bodhicaryāvatāra
BoCA, 10, 6.2 kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ //
Divyāvadāna
Divyāv, 8, 242.0 tāsāṃ tīre mahāśālmalīvanam //
Divyāv, 8, 243.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam //
Divyāv, 8, 250.0 tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyam aspṛśatā pānīyam //
Divyāv, 8, 287.0 tāsāmāśīviṣanadīnāṃ tīre śālmalīvanam //
Divyāv, 8, 288.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍhavyam //
Matsyapurāṇa
MPur, 141, 70.2 śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke //
MPur, 161, 57.1 priyaṅgupāṭalāvṛkṣāḥ śālmalyaḥ saharidrakāḥ /
Suśrutasaṃhitā
Su, Sū., 8, 13.1 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 29, 64.2 śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam //
Su, Sū., 46, 249.1 cuccūyūthikātaruṇījīvantībimbītikānadībhallātakachagalāntrīvṛkṣādanīphañjīśālmalīśeluvanaspatiprasavaśaṇakarbudārakovidāraprabhṛtīni //
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Nid., 13, 40.1 śālmalīkaṇṭakaprakhyāḥ kaphamārutaśoṇitaiḥ /
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Su, Cik., 38, 85.1 badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ /
Su, Utt., 40, 113.1 kapitthaśālmalīphañjīvaṭakārpāsadāḍimāḥ /
Su, Utt., 40, 119.2 priyālaśālmalīplakṣaśallakītiniśatvacaḥ //
Su, Utt., 40, 141.2 ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām //
Su, Utt., 45, 34.2 gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇusmṛti
ViSmṛ, 61, 5.1 na pāribhadrakāmlikāmocakaśālmalīśaṇajam //
Yājñavalkyasmṛti
YāSmṛ, 3, 222.1 tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.1 bahutara iva jātaḥ śālmalīnāṃ vaneṣu sphurati kanakagauraḥ koṭareṣu drumāṇām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 160.1 sāradruḥ śālmalī mocā purāṇī raktapuṣpikā /
AṣṭNigh, 1, 160.2 niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ //
Hitopadeśa
Hitop, 1, 3.3 asti godāvarītīre viśālaḥ śālmalītaruḥ /
Hitop, 3, 6.3 asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 216.1 nyagrodhaḥ saptaparṇaśca gambhārī śālmalī tathā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
Rasamañjarī
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 296.1 śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /
RMañj, 6, 298.1 bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /
Rasaprakāśasudhākara
RPSudh, 3, 50.1 śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /
RPSudh, 9, 28.2 vārṣikī śālmalī jātī grīṣmavarṣā tu yūthikā //
Rasaratnasamuccaya
RRS, 3, 77.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RRS, 7, 12.1 karṇikārasya śālmalyā harijātasya kambayā /
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 11, 98.1 munipattrarasaṃ caiva śālmalīvṛntavāri ca /
Rasaratnākara
RRĀ, Ras.kh., 2, 105.2 śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak //
RRĀ, Ras.kh., 2, 134.2 śālmalītvagdaladrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 4, 23.1 śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam /
RRĀ, Ras.kh., 4, 26.1 śālmalīketakīdrāvairloḍitaṃ kāntapātrake /
RRĀ, Ras.kh., 6, 19.2 śālmalījātaniryāsaistulyaṃ śarkarayā saha //
RRĀ, Ras.kh., 6, 21.1 sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ /
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 36.2 śālmalīmūlacūrṇaṃ tu madhuśarkarayānvitam //
RRĀ, Ras.kh., 6, 37.2 śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ //
RRĀ, Ras.kh., 6, 39.2 tatastaṃ śālmalīdrāvairmardayeddivasatrayam //
RRĀ, Ras.kh., 6, 65.1 śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam /
RRĀ, Ras.kh., 6, 69.1 aśvagandhāśatāvaryoḥ śālmalyāścitrakasya ca /
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
Rasendracintāmaṇi
RCint, 8, 195.2 guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
Rasendrasārasaṃgraha
RSS, 1, 172.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RSS, 1, 180.1 prakṣālya śālmalīkṣārairdviguṇaiḥ khātamadhyagam /
RSS, 1, 325.2 paṭolaṃ candanaṃ padmaṃ śālmalyuḍumbarī jaṭā /
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Mūl., 4.2 dvidhā ca nākulī mālā vidārīdvayaśālmalī //
RājNigh, Śālm., 1.1 śālmalī tasya niryāso rohitaś caikavīrakaḥ /
RājNigh, Śālm., 10.1 śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 43.1 kacchughno havuṣāyāṃ ca śālmalī ca yamadrume /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 30.1 śālmalīśiṃśape vāsābṛhatyau hiṃsrikābhidhe /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 7.1 tadbāhye śālmalīdvīpaṃ sāgaro dugdhatadbahiḥ /
Ānandakanda
ĀK, 1, 15, 155.1 śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ /
ĀK, 1, 15, 386.2 śālmalīpicchasaṃyuktā sasitā vīryavardhinī //
ĀK, 1, 15, 456.1 vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 17, 48.1 śālmalī tūlaśayyā ca niśi nidrā yathāsukham /
ĀK, 1, 24, 198.1 śālmalītvagghastikandanīlāmūlamunicchadam /
ĀK, 2, 1, 54.2 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 14.0 mocarasaṃ śālmalīniryāsam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 5.1 dṛṣṭavān ucchritaṃ tatra niṣpatraṃ śālmalītarum /
GokPurS, 11, 67.1 eṣā nadī puṇyatamā śālmalī nāma nāmataḥ /
GokPurS, 11, 72.2 tato jahnus tu gokarṇe śālmalītīram āgamat //
GokPurS, 11, 73.1 śālmalyāṃ snānam ādhāya gaṅgāmūrtim apūjayat /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 166.2, 1.0 nākulībījaṃ rāsnābījaṃ śālmalībījaṃ vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 75.1 agnipuṃjanibhākārā viśālā śālmalī parā /
SkPur (Rkh), Revākhaṇḍa, 155, 103.1 śālmalīṃ te 'vagūhanti paradāraratā hi ye /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
Yogaratnākara
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //