Occurrences

Sāmavidhānabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Abhidhānacintāmaṇi
Rājanighaṇṭu

Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Buddhacarita
BCar, 5, 41.2 vanitābhir adhīralocanābhir mṛgaśāvābhir ivābhyudīkṣyamāṇaḥ //
Mahābhārata
MBh, 7, 101, 39.2 mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī //
Rāmāyaṇa
Rām, Su, 15, 28.2 tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām //
Saundarānanda
SaundĀ, 10, 28.2 śāvaiśca pakṣair abhilohitāntair māñjiṣṭhakairardhasitaiśca pādaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 60.2 āvapantīṃ svaśāvānām īkṣe putravatīm iti //
BKŚS, 5, 45.1 siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ /
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
BKŚS, 19, 5.2 yathā kesariśāvasya gandhahastijighāṃsayā //
Matsyapurāṇa
MPur, 145, 95.1 vājiśravāḥ sucintaśca śāvaśca saparāśaraḥ /
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
Śatakatraya
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
Abhidhānacintāmaṇi
AbhCint, 3, 2.1 bālaḥ pākaḥ śiśurḍimbhaḥ potaḥ śāvaḥ stanaṃdhayaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 18.2 śāvo 'rbho bāliśo ḍimbho vaṭur māṇavako mataḥ //