Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī

Maitrāyaṇīsaṃhitā
MS, 1, 3, 21, 1.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
MS, 2, 10, 3, 6.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 36.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
Ṛgveda
ṚV, 1, 68, 9.1 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ //
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 3, 47, 5.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 4, 2, 16.2 śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran //
ṚV, 6, 19, 11.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 7, 19, 9.1 sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā /
ṚV, 7, 48, 3.1 te ciddhi pūrvīr abhi santi śāsā viśvāṁ arya uparatāti vanvan /
ṚV, 10, 20, 2.1 agnim īḍe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum /
ṚV, 10, 82, 7.2 nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
Ṛgvedakhilāni
ṚVKh, 1, 12, 2.2 un ninyathur aśvinā vadhrim āśuṃ tad vāṃ vrataṃ mahayanty ukthaśāsaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 109.0 etistuśāsvṛdṛjuṣaḥ kyap //
Aṣṭādhyāyī, 6, 4, 34.0 śāsa id aṅhaloḥ //