Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 20, 3.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
VasDhS, 20, 3.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
VasDhS, 20, 3.2 atha pracchannapāpānāṃ śāstā vaivasvato yama iti //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 26.0 śāstuś cānāgamād vṛttir anyatra //
ĀpDhS, 2, 10, 12.0 śāstrair adhigatānām indriyadaurbalyād vipratipannānāṃ śāstā nirveṣam upadiśed yathākarma yathoktam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 3.1 abhyāvartadhvam upasevatāgnim ayaṃ śāstādhipatir no astu /
Arthaśāstra
ArthaŚ, 4, 13, 43.2 śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu //
Avadānaśataka
AvŚat, 1, 14.1 tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 1, 14.1 tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 11, 5.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 11, 5.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 12, 6.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 8.15 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 13, 8.16 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 14, 6.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 6.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 15, 6.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 7.5 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 16, 7.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 17.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 17, 17.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 6.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 18, 6.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 7.4 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 19, 7.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 13.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 20, 13.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 21, 5.3 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ /
AvŚat, 21, 5.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
Aṣṭasāhasrikā
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 12.24 eṣo 'smākaṃ śāsteti /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 7, 1.32 kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam kathaṃ manasi kartavyā bhagavan prajñāpāramitā kathaṃ bhagavan namaskartavyā prajñāpāramitā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat yathā śāriputra śāstari tathā prajñāpāramitāyāṃ sthātavyam /
ASāh, 7, 1.33 tathaiva manasi kartavyā śāriputra prajñāpāramitā yathā śāstā /
ASāh, 7, 1.34 tathaiva namaskartavyā śāriputra prajñāpāramitā yathā śāstā //
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 34.0 grasitaskabhitastabhitottabhitacattavikastaviśastṛśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamiti iti ca //
Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
Mahābhārata
MBh, 1, 212, 1.58 guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ /
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 3, 233, 16.2 na śāstā vidyate 'smākam anyas tasmāt sureśvarāt //
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 35, 60.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
MBh, 5, 36, 18.1 duḥśāsanastūpahantā na śāstā nāvartate manyuvaśāt kṛtaghnaḥ /
MBh, 6, 62, 32.2 sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ //
MBh, 12, 121, 19.2 śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ //
MBh, 12, 121, 20.1 śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ /
MBh, 12, 124, 35.2 samācinvanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ //
MBh, 12, 159, 18.2 mantā śāstā vidhātā ca brāhmaṇo deva ucyate /
MBh, 12, 217, 31.2 evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe //
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 13, 28, 11.2 ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati //
MBh, 13, 36, 7.2 samāsiñcanti śāstāraḥ kṣaudraṃ madhviva makṣikāḥ //
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 13, 135, 35.2 ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā //
MBh, 14, 15, 23.1 śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ /
MBh, 14, 22, 24.1 yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati /
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 26, 1.3 hṛdyeṣa tiṣṭhan puruṣaḥ śāsti śāstā tenaiva yuktaḥ pravaṇād ivodakam //
MBh, 14, 26, 11.1 ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 25, 10.1 prahāṇaṃ cābravīcchāstā bhavasya vibhavasya ca /
Rāmāyaṇa
Rām, Ki, 18, 48.2 tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ //
Saundarānanda
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 17, 62.1 bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa /
SaundĀ, 17, 65.1 tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam /
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
SaundĀ, 18, 61.1 ityarhataḥ paramakāruṇikasya śāsturmūrdhnā vacaśca caraṇau ca samaṃ gṛhītvā /
Saṅghabhedavastu
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
Abhidharmakośa
AbhidhKo, 1, 3.2 kleśaiśca bhramati bhavārṇave'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā //
Amarakośa
AKośa, 1, 14.2 munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ //
Divyāvadāna
Divyāv, 1, 483.0 bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ //
Divyāv, 1, 525.0 evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 10, 45.1 gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadi riktakāni kośakoṣṭhāgārāṇi sahadarśanānme pūrṇāni syur evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 49.1 dāsaḥ praṇidhānaṃ kartumārabdhaḥ yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekahalasīraṃ kṛṣeyam sapta sīrāḥ kṛṣṭāḥ syuḥ evaṃvidhānāṃ dharmāṇāṃ ca lābhī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 76.1 ahaṃ caibhiḥ pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 12, 2.1 tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro 'sarvajñāḥ sarvajñamāninaḥ prativasanti sma //
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 13, 352.1 tacchāsturmanorathaṃ pūrayāmi gṛhṇāmi śalākāmiti //
Divyāv, 13, 359.1 sa kathayati āyuṣmannānanda akopyā śāsturājñā //
Divyāv, 13, 478.1 niṣadya bhikṣūnāmantrayate sma māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 505.1 ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 358.1 dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Divyāv, 18, 501.1 tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 20, 6.1 bhagavataścāyamevaṃrūpo digvidikṣu udārakalyāṇakīrtiśabdaśloko 'bhyudgata ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Kūrmapurāṇa
KūPur, 2, 6, 22.1 yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
Laṅkāvatārasūtra
LAS, 1, 15.2 āyātu bhagavān śāstā laṅkāmalayaparvatam //
LAS, 1, 37.1 śāstā ca jinaputrāśca tatraivāntarhitāstataḥ /
LAS, 2, 51.2 kiyatsthāyī bhavecchāstā kiyantaṃ sthāsyate nayaḥ //
Liṅgapurāṇa
LiPur, 1, 40, 50.2 teṣāṃ śāstā hyasādhūnāṃ bhūtānāṃ nidhanotthitaḥ //
LiPur, 1, 71, 74.1 śāstraṃ ca śāstā sarveṣāmakarotkāmarūpadhṛk /
LiPur, 1, 72, 159.2 netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre //
LiPur, 1, 94, 12.3 kartre netre surendrāṇāṃ śāstre ca sakalasya ca //
LiPur, 1, 96, 27.2 śāsitaṃ mama sarvatra śāstā ko'pi na vidyate //
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 98, 82.1 ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ /
LiPur, 1, 98, 130.2 candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ //
Matsyapurāṇa
MPur, 144, 50.2 teṣāmadharmiṇāṃ śāstā bhṛgūṇāṃ ca kule sthitaḥ //
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
MPur, 154, 178.3 śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ //
MPur, 164, 23.1 praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate /
Nāradasmṛti
NāSmṛ, 2, 19, 57.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
NāSmṛ, 2, 19, 57.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
NāSmṛ, 2, 19, 57.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
Viṣṇupurāṇa
ViPur, 1, 17, 20.2 śāstā viṣṇur aśeṣasya jagato yo hṛdi sthitaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 146.2 bodhisattvo mahābodhirāryaḥ śāstā tathāgataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 27.1 rājarṣīṇāṃ janayitā śāstā cotpathagāminām /
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
BhāgPur, 1, 18, 35.1 kṛṣṇe gate bhagavati śāstaryutpathagāminām /
BhāgPur, 2, 7, 38.2 svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte //
BhāgPur, 4, 16, 4.2 goptā ca dharmasetūnāṃ śāstā tatparipanthinām //
BhāgPur, 4, 21, 26.2 kartuḥ śāsturanujñātustulyaṃ yatpretya tatphalam //
Bhāratamañjarī
BhāMañj, 6, 112.1 kaviṃ purāṇaṃ śāstāramaṇīyāṃsamaṇorapi /
Tantrāloka
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 23.3 pātā sukṛtināṃ tvaṃ hi śāstā duṣkṛtināṃ bhava //
Kokilasaṃdeśa
KokSam, 1, 75.1 śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 5, 191.1 upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau /
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 45.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 10, 8.1 tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 18, 18.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 50.2 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 85, 50.2 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 85, 50.3 iha pracchan na pāpānāṃ śāstā vaivasvato yamaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 8.1 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 159, 8.1 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 159, 8.2 iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.1 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ /