Occurrences

Aṣṭasāhasrikā
Aṣṭādhyāyī
Saundarānanda
Sāṃkhyakārikābhāṣya
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 34.0 grasitaskabhitastabhitottabhitacattavikastaviśastṛśaṃstṛśāstṛtarutṛtarūtṛvarutṛvarūtṛvarutrīrujjvalitikṣaritikṣamitivamityamiti iti ca //
Saundarānanda
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 8.1 tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //