Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 20, 25.1 pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ /
MPur, 21, 14.2 pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param //
MPur, 21, 30.2 pāñcāla iti lokeṣu viśrutaḥ sarvaśāstravit //
MPur, 21, 31.1 kaṇḍarīko'pi dharmātmā vedaśāstrapravartakaḥ /
MPur, 23, 1.2 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada /
MPur, 24, 2.2 sarvārthaśāstraviddhīmān hastiśāstrapravartakaḥ //
MPur, 52, 26.1 iti kriyāyogaparāyaṇasya vedāntaśāstrasmṛtivatsalasya /
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 53, 8.1 pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ /
MPur, 61, 15.3 dharmārthaśāstrahitaṃ śatruṃ prati vibhāvaso //
MPur, 66, 8.1 vedāḥ śāstrāṇi sarvāṇi gītanṛtyādikaṃ ca yat /
MPur, 93, 3.1 sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram /
MPur, 109, 9.2 śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ //
MPur, 109, 20.3 gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ //
MPur, 143, 19.3 vedaśāstramanusmṛtya yajñatattvamuvāca ha //
MPur, 144, 15.2 sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam //
MPur, 144, 21.2 utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ //
MPur, 144, 22.2 arthaśāstravikalpāśca hetuśāstravikalpanam //
MPur, 144, 23.2 smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak //
MPur, 144, 26.1 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
MPur, 153, 176.2 śāstrārthaiḥ saṃśayaprāptānyathārthānvai vikalpitaiḥ //
MPur, 154, 155.1 ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ /
MPur, 154, 156.3 śāstrālocanasāmarthyamujjhitaṃ tāsu vedhasā //
MPur, 154, 157.1 śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam /
MPur, 160, 6.2 śṛṇu tāraka śāstrārthastava caiva nirūpyate //
MPur, 160, 7.1 śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ /