Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 45.2 karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
RPSudh, 1, 147.2 vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //
RPSudh, 1, 151.2 tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //
RPSudh, 1, 157.2 śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //
RPSudh, 1, 159.1 yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /
RPSudh, 2, 35.2 rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 3, 13.3 sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //
RPSudh, 4, 1.2 anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //
RPSudh, 4, 58.2 saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ //
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 9, 12.1 ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā /
RPSudh, 9, 22.1 aṣṭaṣaṣṭir mahauṣadhyaḥ procyante rasaśāstrataḥ /
RPSudh, 10, 1.2 tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ //
RPSudh, 10, 50.3 tadvālukāpuṭaṃ samyagucyate śāstrakovidaiḥ //
RPSudh, 11, 1.2 svānubhūtaṃ mayā kiṃcit śrutaṃ vā śāstrataḥ khalu /
RPSudh, 13, 18.2 prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ //