Occurrences

Ratnaṭīkā
Mṛgendraṭīkā
Tantrasāra
Sātvatatantra

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 15.2 śāstrānuge pracāre yo 'bhiniviṣṭaḥ prakṛṣṭadhīḥ kuśalaḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 121.0 śāstrāntaroktapadārthebhyo 'mīṣām atiśayābhidhānaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 23.0 tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Dvāviṃśam āhnikam, 43.1 tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 173.1 pārthamohasamucchedī gītāśāstrapradarśakaḥ /