Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Haribhaktivilāsa

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 1.0 te caite doṣaguṇālaṃkārahānādāne śāstrādeva gantavye //
Mahābhārata
MBh, 1, 36, 5.6 tacchrutvā vacanaṃ tasya sūtaḥ provāca śāstrataḥ //
MBh, 1, 47, 10.1 tataste ṛtvijastasya śāstrato dvijasattama /
MBh, 1, 67, 17.7 khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ /
MBh, 1, 102, 11.5 bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite //
MBh, 1, 113, 10.12 taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayāmāsa śāstrataḥ /
MBh, 1, 121, 2.6 śāstrataḥ pūjitaścaiva samyak tena mahātmanā /
MBh, 1, 212, 1.291 vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ /
MBh, 1, 213, 74.1 śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram /
MBh, 3, 71, 29.1 sa mocayitvā tān aśvān paricārya ca śāstrataḥ /
MBh, 3, 219, 54.2 unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ //
MBh, 5, 67, 5.3 śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam //
MBh, 5, 82, 22.1 dāruko 'pi hayānmuktvā paricarya ca śāstrataḥ /
MBh, 5, 85, 2.2 śāstrād vā supratarkād vā susthiraḥ sthaviro hyasi //
MBh, 5, 147, 21.2 saṃbhārān abhiṣekārthaṃ kārayāmāsa śāstrataḥ /
MBh, 5, 149, 12.1 vayasā śāstrato dhairyāt kulenābhijanena ca /
MBh, 5, 162, 11.2 yathāvacchāstrato rājan vyetu te mānaso jvaraḥ //
MBh, 9, 44, 1.2 tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ /
MBh, 9, 49, 53.2 vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ //
MBh, 12, 108, 17.1 dharmiṣṭhān vyavahārāṃśca sthāpayantaśca śāstrataḥ /
MBh, 12, 261, 53.2 sarvam etanmayā brahmañ śāstrataḥ parikīrtitam /
MBh, 12, 261, 55.1 na pravṛttir ṛte śāstrāt kācid astīti niścayaḥ /
MBh, 12, 261, 56.1 śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ /
MBh, 12, 277, 45.1 śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ /
MBh, 12, 283, 23.1 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ /
MBh, 12, 313, 5.1 tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat /
MBh, 12, 321, 21.2 pūjitaścaiva vidhinā yathāproktena śāstrataḥ //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 14, 17, 32.1 tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ /
Manusmṛti
ManuS, 9, 248.1 samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
Rāmāyaṇa
Rām, Bā, 10, 27.1 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ /
Rām, Bā, 13, 3.2 yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ //
Rām, Bā, 13, 4.1 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ /
Rām, Bā, 13, 4.2 cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ //
Rām, Bā, 13, 25.1 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā /
Rām, Bā, 13, 29.2 ṛtvik paramasampannaḥ śrapayāmāsa śāstrataḥ //
Rām, Su, 56, 127.2 virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ //
Amarakośa
AKośa, 2, 436.2 pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śāstrataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 56.2 ratnādisadasajjñānaṃ na śāstrād eva jāyate //
AHS, Utt., 40, 72.2 śāstrād eva gataṃ siddhiṃ jvare laṅghanabṛṃhaṇam //
Kāmasūtra
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 1, 2, 16.3 upāyapratipattiḥ śāstrāt //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 2, 1, 40.1 prītīr etāḥ parāmṛśya śāstrataḥ śāstralakṣaṇāḥ /
KāSū, 2, 10, 13.1 tatra samuccayena yogāñ śāstrataḥ paśyet //
KāSū, 3, 1, 1.1 savarṇāyām ananyapūrvāyāṃ śāstrato 'dhigatāyāṃ dharmo 'rthaḥ putrāḥ saṃbandhaḥ pakṣavṛddhir anupaskṛtā ratiśca //
KāSū, 3, 1, 16.1 deśapravṛttisātmyād vā brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet /
KāSū, 5, 6, 21.1 saṃdṛśya śāstrato yogān pāradārikalakṣitān /
Kātyāyanasmṛti
KātySmṛ, 1, 47.2 teṣāṃ svasamayair dharmaśāstrato 'nyeṣu taiḥ saha //
KātySmṛ, 1, 68.2 niyuktair api vijñeyaṃ daivād yady api śāstrataḥ //
KātySmṛ, 1, 969.2 sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ //
Kāvyālaṃkāra
KāvyAl, 5, 2.1 prāyeṇa durbodhatayā śāstrād bibhyatyamedhasaḥ /
Kāvyālaṃkāravṛtti
Liṅgapurāṇa
LiPur, 2, 20, 19.2 gurutaḥ śāstrataścaivamadhikāraṃ bravīmyaham /
LiPur, 2, 50, 28.2 kauberyāṃ vidhivat kṛtvā homakuṇḍāni śāstrataḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 43.1 sabhair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ /
NāSmṛ, 2, 15/16, 20.1 na kilbiṣeṇāpavadecchāstrataḥ kṛtapāvanam /
Nāṭyaśāstra
NāṭŚ, 2, 7.2 trividhaḥ saṃniveśaśca śāstrataḥ parikalpitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 55.0 āha kiṃ prasiddhā iti kṛtvā gṛhyante āhosvic chakyam eteṣāṃ yamānāṃ sarvajñoktaśāstrataḥ sadbhāvo vaktum //
Suśrutasaṃhitā
Su, Sū., 46, 418.2 anekadravyayonitvācchāstratastān vinirdiśet //
Yājñavalkyasmṛti
YāSmṛ, 2, 21.2 arthaśāstrāt tu balavad dharmaśāstram iti sthitiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 9, 22.1 aṣṭaṣaṣṭir mahauṣadhyaḥ procyante rasaśāstrataḥ /
RPSudh, 10, 1.2 tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ //
RPSudh, 11, 1.2 svānubhūtaṃ mayā kiṃcit śrutaṃ vā śāstrataḥ khalu /
Rasaratnākara
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, V.kh., 6, 1.4 tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam //
Rasendracintāmaṇi
RCint, 7, 69.2 muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
Tantrāloka
TĀ, 4, 41.2 kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 26, 5.1 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
Ānandakanda
ĀK, 2, 8, 8.2 tatastu śāstratasteṣāṃ parīkṣādikamucyate //
Haribhaktivilāsa
HBhVil, 1, 1.2 āvaśyakaṃ karma vicārya sādhubhiḥ sārdhaṃ samāhṛtya samastaśāstrataḥ //
HBhVil, 1, 29.2 duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ //
HBhVil, 4, 96.1 anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ /