Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 8, 33, 16.1 nahi ṣas tava no mama śāstre anyasya raṇyati /
Carakasaṃhitā
Ca, Sū., 9, 18.1 tasmācchāstre 'rthavijñāne pravṛttau karmadarśane /
Ca, Si., 12, 47.2 ekasminnapi yasyeha śāstre labdhāspadā matiḥ //
Mahābhārata
MBh, 1, 4, 5.2 dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ //
MBh, 1, 25, 15.4 guruśāstre nibaddhānām anyonyam abhiśaṅkinām /
MBh, 1, 61, 83.37 sarve vedavidaścaiva rājaśāstre ca pāragāḥ /
MBh, 1, 102, 17.2 tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ //
MBh, 1, 121, 16.5 śrutvā teṣu manaścakre nītiśāstre tathaiva ca /
MBh, 1, 130, 1.21 dharme ca nītiśāstre ca tathā ca niratāḥ sadā /
MBh, 2, 46, 14.1 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe /
MBh, 3, 34, 9.2 ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha //
MBh, 3, 277, 34.1 śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ /
MBh, 5, 43, 7.3 dharmādayo dvādaśa cātatānāḥ śāstre guṇā ye viditā dvijānām //
MBh, 5, 122, 17.2 tiṣṭha tāta pituḥ śāstre mātuśca bharatarṣabha //
MBh, 5, 147, 8.1 na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ /
MBh, 5, 147, 19.2 vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca //
MBh, 5, 147, 32.1 sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ /
MBh, 5, 173, 11.2 śaikhāvatyastapovṛddhaḥ śāstre cāraṇyake guruḥ //
MBh, 7, 166, 8.1 rāmasyānumataḥ śāstre puraṃdarasamo yudhi /
MBh, 8, 4, 13.2 vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ //
MBh, 12, 56, 38.1 bārhaspatye ca śāstre vai ślokā viniyatāḥ purā /
MBh, 12, 59, 74.2 tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam //
MBh, 12, 59, 85.1 tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam /
MBh, 12, 106, 8.1 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ /
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 291, 18.1 sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ /
MBh, 12, 293, 24.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ /
MBh, 12, 295, 44.2 asmiṃśca śāstre yogānāṃ punar dadhi punaḥ śaraḥ //
MBh, 12, 308, 5.1 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ /
MBh, 12, 308, 5.1 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ /
MBh, 12, 322, 43.1 svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte /
MBh, 12, 327, 66.2 ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ //
MBh, 12, 328, 9.1 sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca /
MBh, 13, 112, 39.1 yad etad ucyate śāstre setihāse sacchandasi /
Manusmṛti
ManuS, 1, 118.2 pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //
ManuS, 2, 16.2 tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasyacit //
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Abhidharmakośa
AbhidhKo, 1, 1.3 tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam //
Amarakośa
AKośa, 1, 177.2 apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ //
Kāmasūtra
KāSū, 1, 1, 2.1 śāstre prakṛtatvāt //
KāSū, 1, 3, 2.3 yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 32.1 dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam /
KātySmṛ, 1, 62.2 sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ //
KātySmṛ, 1, 329.1 bhuktir balavatī śāstre saṃtatā yā cirantanī /
Kūrmapurāṇa
KūPur, 2, 6, 39.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstre svayaṃbhuvaḥ //
KūPur, 2, 6, 40.2 ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpate //
Nāradasmṛti
NāSmṛ, 2, 1, 35.2 akṛtaṃ tad iti prāhuḥ śāstre śāstravido janāḥ //
NāSmṛ, 2, 5, 2.1 śuśrūṣakaḥ pañcavidhaḥ śāstre dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 5, 26.2 vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ //
NāSmṛ, 2, 12, 11.1 caturdaśavidhaḥ śāstre sa tu dṛṣṭo manīṣibhiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 128.1 iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.14 tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇācchāstre /
PABh zu PāśupSūtra, 1, 9, 165.0 anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 9, 310.0 ihāpi ca śāstre tānyeva //
PABh zu PāśupSūtra, 1, 25, 9.0 ihāpi ca śāstre //
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 5, 46, 33.0 viśeṣaḥ anyeṣāṃ pradhānādīni kāraṇāni tānīha śāstre kāryatvena vyākhyātāni //
PABh zu PāśupSūtra, 5, 46, 34.0 tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam //
PABh zu PāśupSūtra, 5, 46, 35.1 tathā puruṣaḥ kāraṇamanyatra iha śāstre paśutvāt kāryatvena vyākhyātaḥ //
Suśrutasaṃhitā
Su, Sū., 1, 22.1 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate /
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 5, 4.1 asmin śāstre śastrakarmaprādhānyāc chastrakarma iva tāvat pūrvam upadekṣyāmas tatsambhārāṃś ca //
Su, Sū., 24, 4.1 asmin punaḥ śāstre sarvatantrasāmānyāt sarveṣāṃ vyādhīnāṃ yathāsthūlamavarodhaḥ kriyate /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Cik., 30, 5.2 tāsāṃ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ /
Su, Cik., 32, 19.2 aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe //
Su, Utt., 26, 46.2 asmiñchāstre nigaditāḥ saṃkhyārūpacikitsitaiḥ //
Su, Utt., 65, 3.1 dvātriṃśattantrayuktayo bhavanti śāstre /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 10.1 kati caitāni kāraṇāni śāstre bhavanti //
Śatakatraya
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 26.1 śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi /
Bhāratamañjarī
BhāMañj, 13, 280.1 caturvargaphale śāstre bhāgairātte munīśvaraiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 3.0 atra ca śāstre patipaśupāśākhyās trayaḥ padārthāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 1.0 asyātmanas tadāvaraṇam añjanaṃ pañcasrotasi śaive śāstre vakṣyamāṇair nāmabhir abhihitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.3 valitaṃ mānavaiḥ sūtraṃ śāstra ūrdhvavṛtaṃ smṛtam //
Rasahṛdayatantra
RHT, 3, 27.2 nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī //
Rasaratnasamuccaya
RRS, 2, 50.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /
Rasaratnākara
RRĀ, R.kh., 1, 20.2 kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //
Rasendracūḍāmaṇi
RCūM, 10, 54.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 13.1 sa śrīśabhaktipravaṇaḥ pravīṇaḥ saṃgītaśāstre'khilaśākhavettā /
Rasārṇava
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
Ratnadīpikā
Ratnadīpikā, 1, 31.2 tanmūlyaṃ dviguṇaṃ caiva ratnaśāstra udāhṛtam //
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 5.0 tāśca asmin śāstre madhupratīkā ityucyante //
RājMār zu YS, 3, 49.1, 5.0 eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Tantrasāra
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 9, 1.0 sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ //
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
TĀ, 1, 158.1 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 1, 224.1 dvaitaśāstre mataṅgādau cāpyetat sunirūpitam /
TĀ, 3, 134.1 uktaṃ bindutayā śāstre śivabindurasau mataḥ /
TĀ, 3, 206.2 tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ //
TĀ, 4, 28.2 māyīye tacca taṃ tasmiñchāstre niyamayediti //
TĀ, 4, 41.1 sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ /
TĀ, 4, 52.1 śāstravitsa guruḥ śāstre prokto 'kalpitakalpakaḥ /
TĀ, 4, 183.2 spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ //
TĀ, 8, 276.2 pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni //
TĀ, 8, 359.1 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
TĀ, 9, 40.1 kāryakāraṇabhāvasya loke śāstre ca citratā /
TĀ, 11, 89.1 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
TĀ, 16, 3.2 cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite //
TĀ, 16, 101.1 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
TĀ, 16, 145.2 bhūyo 'tidiṣṭaṃ tatraiva śāstre 'smaddhṛdayeśvare //
TĀ, 16, 200.1 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 18, 6.2 dīkṣākarmoditaṃ tatra tatra śāstre maheśinā //
Vetālapañcaviṃśatikā
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
Ānandakanda
ĀK, 1, 2, 234.1 rasendra tava yoge ca śāstre stotre rasāyane /
ĀK, 1, 20, 28.1 sarvasminsamaye śāstre muktirastyantakālajā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Śār., 1, 112.2, 9.0 anyatrāpi ca bhāgatraye yāmavibhāgaṃ kṛtvā abhidhānaśāstre triyāmā niśābhidhīyate //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
Śyainikaśāstra
Śyainikaśāstra, 1, 31.1 iti śrīkūrmācalādhipatirudradevaviracite śyainike śāstre karmānuṣañjanaḥ prathamaḥ paricchedaḥ //
Śyainikaśāstra, 2, 34.1 iti śrīrudradevaviracite śyainike śāstre vyasanaheyāheyatānirūpaṇo dvitīyaḥ paricchedaḥ //
Śyainikaśāstra, 3, 80.1 iti śrīrudradevaviracite śyainike śāstre mṛgayāvivecanastṛtīyaḥ paricchedaḥ //
Śyainikaśāstra, 4, 61.1 tatra te śyainike śāstre vicīyante manīṣibhiḥ /
Śyainikaśāstra, 4, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenānāṃ vivecanaṃ paricchedaḥ caturthaḥ //
Śyainikaśāstra, 5, 80.1 iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ //
Śyainikaśāstra, 6, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ //
Śyainikaśāstra, 7, 30.1 iti śrīrudradevaviracite śyainike śāstre mṛgayānantaretikartavyatā paricchedaḥ saptamaḥ //
Abhinavacintāmaṇi
ACint, 1, 2.2 ataḥ pravṛttir ucitā śāstre sadvaidyasaṃmataiḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 13.2 pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam //
AgRPar, 1, 38.2 pañcaviṃśatimaulyaṃ ca ratnaśāstre hy udāhṛtam //
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 3, 27.2, 2.0 mayā granthakartrā asmin śāstre karmaṇyati saṃvādī prakāraḥ agrimaprakaraṇe sattvaniṣkāsanarūpaḥ nirdiśyate nirdeśaḥ kriyate //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 6, 9.2, 5.0 śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti //
MuA zu RHT, 6, 12.2, 2.0 atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ //
MuA zu RHT, 15, 6.2, 2.0 ihāsmin śāstre sattve gaganasāre jāte sāṅgatayā gaganadrutiḥ bhavatītyadhyāhāryam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 18.2, 3.0 tatkrameṇa candradalam analadalaṃ svarṇadalaṃ śāstre prasiddham //
RRSṬīkā zu RRS, 8, 20.2, 4.0 evaṃ saptavāraṃ māraṇapūrvakotthāpanena saṃśuddham etaddravyadvaṃdvaṃ rasaśāstre śulbanāgamiti kīrtitam //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 8, 32.2, 7.0 tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate //
RRSṬīkā zu RRS, 8, 34, 2.0 parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 78.3, 2.0 evaṃ kṛte tasmin bīje pāradodare yathāvidhi cīrṇe jīrṇe ca sati pāradaḥ satvaraṃ grāsabhakṣaṇaṃ karotīti śāstre sa raso mukhavānityucyate //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 9, 25.2, 11.0 etadyantram vidyādharanāmnā śāstre parikīrtitam //
RRSṬīkā zu RRS, 10, 13.2, 8.0 tayā saṃskṛtayā mṛdā vihitā mūṣā śāstre vajradrāvaṇaketi khyātā //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 11, 22.2, 3.0 kañcukākhyayā śāstra uditāḥ //
RRSṬīkā zu RRS, 11, 22.2, 5.0 teṣām avāntarabhedena śāstre 'nupayogān nāmato 'nādṛtena bahuvacanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 160.1 śrūyate mānave śāstre śloko gīto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 85.2 niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 86.2 vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 39.2 śāstre 'sminpūjite devāḥ pūjitā guravastathā //