Occurrences

Amṛtabindūpaniṣat
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 1.1 oṃ śāstrāṇy adhītya medhāvī abhyasya ca punaḥ punaḥ /
Arthaśāstra
ArthaŚ, 2, 10, 63.1 sarvaśāstrāṇyanukramya prayogam upalabhya ca /
Carakasaṃhitā
Ca, Sū., 9, 20.1 śastraṃ śāstrāṇi salilaṃ guṇadoṣapravṛttaye /
Ca, Si., 12, 48.2 adhīyāno 'pi śāstrāṇi tantrayuktyā vinā bhiṣak /
Mahābhārata
MBh, 1, 1, 80.1 te 'pyadhītyākhilān vedāñśāstrāṇi vividhāni ca /
MBh, 1, 113, 40.6 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ /
MBh, 1, 113, 40.26 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ /
MBh, 4, 44, 2.1 nayā hi bahavaḥ santi śāstrāṇyāśritya cintitāḥ /
MBh, 5, 70, 35.1 prajñālābhe hi puruṣaḥ śāstrāṇyevānvavekṣate /
MBh, 12, 19, 1.2 vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca /
MBh, 12, 19, 16.1 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ /
MBh, 12, 19, 17.1 vedavādān atikramya śāstrāṇyāraṇyakāni ca /
MBh, 12, 25, 31.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā mahātmā /
MBh, 12, 26, 35.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā ca rājā /
MBh, 12, 61, 5.1 tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit /
MBh, 12, 63, 16.1 vedān adhītya dharmeṇa rājaśāstrāṇi cānagha /
MBh, 12, 136, 157.1 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ /
MBh, 12, 140, 11.1 parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ /
MBh, 12, 140, 14.1 parimuṣṇanti śāstrāṇi śāstradoṣānudarśinaḥ /
MBh, 12, 152, 15.1 sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ /
MBh, 12, 157, 9.1 viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ /
MBh, 12, 203, 14.1 tathaiva vedaśāstrāṇi lokadharmāṃśca śāśvatān /
MBh, 12, 311, 24.2 itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho //
MBh, 13, 36, 4.3 śāstrāṇi vadato viprān saṃmanyāmi yathāsukham //
MBh, 13, 153, 31.1 vedaśāstrāṇi sarvāṇi dharmāṃśca manujeśvara /
Manusmṛti
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
ManuS, 4, 19.2 nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān //
Rāmāyaṇa
Rām, Utt, 36, 14.1 yadā tu śāstrāṇyadhyetuṃ śaktir asya bhaviṣyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 30.2 vijānanto 'pi śāstrāṇi sutarām andhabuddhayaḥ //
BKŚS, 16, 61.1 bhīmasenādibhir yāni sūdaśāstrāṇi cakrire /
Harivaṃśa
HV, 10, 36.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat /
Kāmasūtra
KāSū, 2, 10, 26.1 bruvann apyanyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ /
KāSū, 7, 2, 50.1 pūrvaśāstrāṇi saṃdṛśya prayogān upasṛtya ca /
Kāvyādarśa
KāvĀ, 1, 2.1 pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca /
Kūrmapurāṇa
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 15, 111.2 vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja //
KūPur, 1, 15, 112.2 cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ //
KūPur, 1, 15, 117.1 cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ /
KūPur, 1, 28, 9.2 āmnāyadharmaśāstrāṇi purāṇāni kalau yuge //
KūPur, 2, 18, 54.2 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
Liṅgapurāṇa
LiPur, 1, 64, 116.1 tvayā tasmātsamastāni bhavāñchāstrāṇi vetsyati /
LiPur, 1, 86, 90.2 na vaiṣa vedaśāstrāṇi sarvajño yāsyati prabhuḥ //
LiPur, 2, 7, 11.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ //
Matsyapurāṇa
MPur, 93, 3.1 sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram /
Suśrutasaṃhitā
Su, Sū., 4, 4.3 evaṃ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti //
Viṣṇupurāṇa
ViPur, 1, 1, 24.3 tvayā tasmāt samastāni bhavāñchāstrāṇi vetsyati //
ViPur, 2, 13, 39.2 na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca //
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
Viṣṇusmṛti
ViSmṛ, 30, 38.1 yat purāṇetihāsavedāṅgadharmaśāstrāṇy adhīte tenāsyānnena //
Yājñavalkyasmṛti
YāSmṛ, 1, 99.2 vedārthān adhigacchec ca śāstrāṇi vividhāni ca //
YāSmṛ, 1, 332.2 śāstrāṇi cintayed buddhyā sarvakartavyatās tathā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 1.2 ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ /
Garuḍapurāṇa
GarPur, 1, 50, 36.1 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
GarPur, 1, 96, 10.1 vedārthānadhigacchecca śāstrāṇi vividhāni ca /
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 98, 14.2 vedārthayajñaśāstrāṇi dharmaśāstrāṇi caiva hi //
GarPur, 1, 111, 26.2 dhanurvedārthaśāstrāṇi loke rakṣecca bhūpatiḥ //
Hitopadeśa
Hitop, 1, 26.3 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ /
Hitop, 1, 164.3 śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 52.1 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 6.1 tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 35.2 rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
Rasaratnasamuccaya
RRS, 6, 1.1 rasaśāstrāṇi sarvāṇi samālocya yathākramam /
RRS, 11, 13.1 rasārṇavādiśāstrāṇi nirīkṣya kathitaṃ mayā /
Rasaratnākara
RRĀ, R.kh., 2, 2.1 dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai /
RRĀ, V.kh., 1, 10.2 rasaśāstrāṇi sarvāṇi samālokya yathākramam //
Ānandakanda
ĀK, 1, 15, 576.1 vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
Abhinavacintāmaṇi
ACint, 1, 15.1 na jānāti ca śāstrāṇi lakṣaṇaṃ yo na vidyate /
Dhanurveda
DhanV, 1, 165.2 pūjayed īśvarīṃ caṇḍīṃ guruṃ śāstrāṇi vājigaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 6.1 abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 65.1 vedāñchāstrāṇi ca tadā vibhāgaṃ kṛtavān nṛpa /
Haribhaktivilāsa
HBhVil, 3, 126.2 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 51.2 manunā caivam ekena sarvaśāstrāṇi jānatā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 15.2 āloḍya sarvaśāstrāṇi vadārthaṃ tattvataḥ purā //
SkPur (Rkh), Revākhaṇḍa, 111, 24.2 śāstrāṇyanekāni veda cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 83.1 te śāstrāṇi vicāryātha ṛṣayaśca parasparam /