Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Tantrasāra
Nāḍīparīkṣā

Mahābhārata
MBh, 1, 157, 4.1 api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ /
MBh, 12, 133, 22.1 ye punar dharmaśāstreṇa varterann iha dasyavaḥ /
MBh, 12, 140, 18.1 svavinītena śāstreṇa vyavasyanti tathāpare /
MBh, 12, 322, 45.2 tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 77.2 yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām //
Daśakumāracarita
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
Kāmasūtra
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 33.1 śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
Kūrmapurāṇa
KūPur, 2, 6, 21.2 sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ //
KūPur, 2, 6, 38.2 anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.18 yasya cittasya avasthitasyedaṃ śāstreṇa parikarma nirdiśyate tat katham //
Garuḍapurāṇa
GarPur, 1, 109, 45.2 na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ //
Hitopadeśa
Hitop, 2, 116.2 na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 42.1 tad āhuḥ akṣaliṅgātigo hy arthaḥ puṃsaḥ śāstreṇa darśyate /
Rasaratnasamuccaya
RRS, 6, 2.1 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 11.2 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //
Tantrasāra
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 10.2 sphuraṇaṃ nāḍikāyāstu śāstreṇānubhavairnijaiḥ /