Occurrences

Kauṣītakibrāhmaṇa
Muṇḍakopaniṣad
Nirukta
Ṛgveda
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Rasādhyāya
Skandapurāṇa
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakibrāhmaṇa
KauṣB, 12, 8, 11.0 śikṣāyām evāvadhṛta āgneyaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 5.1 tatrāparā ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti /
Nirukta
N, 1, 7, 2.0 śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ //
Ṛgveda
ṚV, 1, 53, 2.2 śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi //
ṚV, 4, 20, 8.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim //
Arthaśāstra
ArthaŚ, 1, 3, 3.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chandovicitir jyotiṣam iti cāṅgāni //
ArthaŚ, 4, 1, 33.1 śikṣāviśeṣeṇa dviguṇo vetanavṛddhiḥ //
Avadānaśataka
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Lalitavistara
LalVis, 3, 37.2 iṣvastraśikṣāsu ca pāramiṃ gatā na cāparaṃ hiṃsiṣu jīvitārtham //
LalVis, 6, 61.9 pañcaśikṣāpadasamādattā khalu punaḥ śīlavatī daśakuśalakarmapathe pratiṣṭhitā tasmin samaye bodhisattvamātā bhavati sma /
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 1, 63.27 nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā /
MBh, 1, 64, 35.1 yajñasaṃskāravidbhiśca kramaśikṣā viśāradaiḥ /
MBh, 1, 102, 15.6 tathaiva gajaśikṣāyām astreṣu vividheṣu ca /
MBh, 1, 102, 17.2 tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ //
MBh, 1, 102, 18.1 itihāsapurāṇeṣu nānāśikṣāsu cābhibho /
MBh, 1, 115, 28.36 tenopakaraṇaśreṣṭhaiḥ śikṣayā copabṛṃhitāḥ /
MBh, 1, 119, 43.4 guruśikṣārtham anvicchan gautamaṃ tān nyavedayat /
MBh, 1, 122, 47.5 śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ /
MBh, 1, 123, 7.2 aśveṣu bhūmāvapi ca raṇaśikṣām aśikṣayat /
MBh, 1, 124, 3.2 te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava //
MBh, 1, 125, 25.4 anyeṣāṃ cāpi śikṣāṇāṃ darśayāmāsa lāghavam //
MBh, 1, 128, 1.7 astraśikṣām anujñātān gaṅgādvāram upāgatān /
MBh, 1, 155, 4.1 prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca /
MBh, 2, 32, 17.1 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ /
MBh, 3, 20, 5.2 paśya me hayasaṃyāne śikṣāṃ keśavanandana //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 180, 29.1 sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya /
MBh, 4, 3, 3.1 kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite /
MBh, 4, 53, 2.3 yuktā rathavare yasya sarvaśikṣāviśāradāḥ //
MBh, 4, 53, 57.1 aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām /
MBh, 5, 45, 18.1 gūhanti sarpā iva gahvarāṇi svaśikṣayā svena vṛttena martyāḥ /
MBh, 5, 58, 17.1 vācaṃ tāṃ vacanārhasya śikṣākṣarasamanvitām /
MBh, 5, 150, 21.2 sajjayanti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ //
MBh, 6, 44, 9.1 abhinītāśca śikṣābhistottrāṅkuśasamāhatāḥ /
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 6, 113, 20.1 sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam /
MBh, 6, 113, 23.2 śikṣābalena nihataṃ pitrā tava viśāṃ pate //
MBh, 7, 36, 20.2 vidarśayan vai sumahacchikṣaurasakṛtaṃ balam //
MBh, 7, 38, 29.2 caramāṇāvayudhyetāṃ rathaśikṣāviśāradau //
MBh, 7, 44, 17.1 śūraiḥ śikṣābalopetaistaruṇair atyamarṣaṇaiḥ /
MBh, 7, 63, 5.1 carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā /
MBh, 7, 74, 6.1 rathaśikṣāṃ tu dāśārho darśayāmāsa vīryavān /
MBh, 7, 87, 30.2 hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ //
MBh, 7, 100, 32.2 adṛśyata ripūnnighnañ śikṣayāstrabalena ca //
MBh, 7, 117, 39.2 śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ //
MBh, 7, 144, 3.2 tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi //
MBh, 7, 164, 158.1 yacchikṣayānuddhataḥ san raṇe carati sātyakiḥ /
MBh, 8, 5, 95.1 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate /
MBh, 8, 12, 34.2 eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca //
MBh, 8, 13, 3.2 bhagadattād anavaraḥ śikṣayā ca balena ca //
MBh, 8, 15, 2.2 śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca //
MBh, 8, 17, 18.1 ācāryaputre nihate hastiśikṣāviśārade /
MBh, 8, 18, 29.2 caturviṃśan mahārāja śikṣābalasamanvitaḥ //
MBh, 8, 18, 32.1 cicheda tāṃś ca khaḍgena śikṣayā ca balena ca /
MBh, 8, 26, 46.1 śikṣā prasādaś ca balaṃ dhṛtiś ca droṇe mahāstrāṇi ca saṃnatiś ca /
MBh, 8, 39, 2.2 darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 11, 4, 13.2 śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati //
MBh, 11, 13, 18.1 śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe /
MBh, 12, 118, 12.1 hastiśikṣāsu tattvajñam ahaṃkāravivarjitam /
MBh, 12, 160, 8.2 śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate //
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 323, 40.2 iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ //
MBh, 12, 330, 38.2 kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ //
MBh, 13, 107, 61.2 anyatra putrācchiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam //
MBh, 14, 78, 17.2 grāhayāmāsa puruṣair hayaśikṣāviśāradaiḥ //
Rāmāyaṇa
Rām, Ay, 59, 3.2 āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi //
Rām, Ār, 27, 5.1 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
Agnipurāṇa
AgniPur, 1, 16.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gatiḥ /
AgniPur, 248, 8.1 yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā /
AgniPur, 249, 9.1 muktvā bāṇaṃ tataḥ paścādulkāśikṣastadā tayā /
Amarakośa
AKośa, 1, 179.2 śikṣetyādi śruter aṅgam oṃkārapraṇavau samau //
Bhallaṭaśataka
BhallŚ, 1, 94.1 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ /
Bodhicaryāvatāra
BoCA, 3, 22.2 te bodhisattvaśikṣāyām ānupūrvyā yathā sthitāḥ //
BoCA, 3, 23.2 tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramam //
BoCA, 4, 1.2 śikṣānatikrame yatnaṃ kuryān nityamatandritaḥ //
BoCA, 4, 48.1 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
BoCA, 5, 1.1 śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ /
BoCA, 5, 1.2 na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā //
BoCA, 5, 46.2 smṛtvā tāthāgatīṃ śikṣāṃ bhītas tatkṣaṇamutsṛjet //
BoCA, 5, 99.2 tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ //
BoCA, 5, 104.1 śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet /
BoCA, 5, 107.2 tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret //
BoCA, 10, 43.1 vivekalābhinaḥ santu śikṣākāmāśca bhikṣavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 41.2 śikṣito vatsarājena hastiśikṣām ahaṃ nanu //
BKŚS, 5, 303.2 kartāro hastiśikṣāyāṃ satyam āhur idaṃ yathā //
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
Divyāvadāna
Divyāv, 1, 407.0 tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 1, 485.0 tābhyāṃ kāśyapasya samyaksambuddhasyāntike śaraṇagamanaśikṣāpadāni udgṛhītāni //
Divyāv, 2, 402.0 tato 'syāyuṣmatā pūrṇena dharmo deśitaḥ śaraṇagamanaśikṣāpadeśeṣu ca pratiṣṭhāpitaḥ //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 554.0 anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 407.1 bhagavānāha mamāntikāccharaṇaśikṣāpadāni gṛhāṇa śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Divyāv, 16, 15.0 niṣadya bhagavatā śukaśāvakau caturāryasatyasaṃprativedhikayā dharmadeśanayā śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 135.1 kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 142.1 anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 146.1 keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ //
Divyāv, 17, 479.1 anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 639.1 paścāt sa puruṣaḥ kathayaty ārya śikṣāpadāni me 'nuprayaccha //
Divyāv, 18, 640.1 tatastena bhikṣuṇā uktaḥ kiṃ te śikṣāpadaiḥ prayojanam evaṃ sarvakālaṃ vadasva namo buddhāya namo dharmāya namaḥ saṃghāyeti //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Harivaṃśa
HV, 15, 12.2 śikṣāṃ utpādya tapasā kramo yena pravartitaḥ /
HV, 19, 29.1 kramaṃ praṇīya pāñcālaḥ śikṣām utpādya kevalām /
HV, 29, 28.2 gadāśikṣāṃ tato divyāṃ balabhadrād avāptavān //
Kirātārjunīya
Kir, 15, 36.1 parimohayamāṇena śikṣālāghavalīlayā /
Kir, 15, 37.2 pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā //
Kir, 15, 37.2 pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā //
Kir, 17, 6.1 saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu /
Kūrmapurāṇa
KūPur, 1, 11, 281.1 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca /
Liṅgapurāṇa
LiPur, 1, 86, 52.2 śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca //
LiPur, 2, 3, 59.1 śikṣākrameṇa saṃyuktastatra gānam aśikṣayat /
Matsyapurāṇa
MPur, 151, 23.2 gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ //
Suśrutasaṃhitā
Su, Cik., 28, 19.2 pippalīmadhusaṃyuktān śikṣā caraṇavadbhavet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Viṣṇupurāṇa
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
ViPur, 5, 1, 37.2 śikṣā kalpo niruktaṃ ca chando jyotiṣameva ca //
Abhidhānacintāmaṇi
AbhCint, 2, 164.2 śikṣā kalpo vyākaraṇaṃ chando jyotirniruktayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.2 āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 36.1 kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt /
BhāgPur, 1, 16, 1.2 tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 4, 22, 49.1 vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā /
BhāgPur, 4, 22, 59.1 dharmarāḍ iva śikṣāyāmāścarye himavāniva /
BhāgPur, 4, 26, 21.3 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate //
BhāgPur, 8, 8, 3.2 tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā //
BhāgPur, 11, 7, 35.2 śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ //
Bhāratamañjarī
BhāMañj, 1, 637.1 tataḥ kadācicchikṣāyai nirgatāḥ pāṇḍavā vanāt /
BhāMañj, 1, 662.2 kuravo 'pi susaṃrabdhāḥ śastraśikṣāmadarśayan //
BhāMañj, 5, 283.2 saṃdeśaśikṣāgurutāṃ kaste yāti jagadguroḥ //
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 7, 762.2 karomi śikṣāgurubhirvinayāvanivartinam //
Kathāsaritsāgara
KSS, 1, 6, 56.1 māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam /
KSS, 2, 4, 27.2 vatsarājāya gāndharvaśikṣāhetoḥ samarpayat //
KSS, 6, 1, 145.1 śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet /
Narmamālā
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 23.0 anubhāvāḥ śikṣātaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 72.2, 34.0 sattvaṃ manaḥsamādhānaṃ tajjanmakamiti naṭasyeyaṃ śikṣā //
NŚVi zu NāṭŚ, 6, 72.2, 37.0 kavinaṭaśikṣārthameva sarvamidaṃ prakaraṇam //
Rasādhyāya
RAdhy, 1, 8.2 tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam //
Skandapurāṇa
SkPur, 5, 12.2 kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
Śukasaptati
Śusa, 1, 2.7 madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti /
Śyainikaśāstra
Śyainikaśāstra, 3, 47.2 badhnanti śikṣāyogena sajālāntargataiva sā //
Śyainikaśāstra, 4, 46.1 prāpyante te 'tisukṛtaiḥ śikṣāsaṃskāraśālinaḥ /
Śyainikaśāstra, 6, 7.2 suśiṣyā iva te śyenāḥ śikṣāṃ gṛhṇanti satvaram //
Śyainikaśāstra, 6, 10.1 śikṣāvaiśadyamālakṣya tadaiṣāṃ svayamīśvaraḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 73.2 dṛṣṭvā tau dampatī rājā tayoḥ śikṣām akārayat //
Haribhaktivilāsa
HBhVil, 1, 69.1 akṛtyebhyo 'nivāryāś ca guruśikṣāsahiṣṇavaḥ /
Kokilasaṃdeśa
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 17.3 śikṣā dattā tavaiveyaṃ mā viṣādaṃ kṛthāḥ khaga //