Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 107.2 aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 107.6 pūrvavat aghorabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 157.5 oṃ hrūṃ śikhāyai vaṣaṭ /
ĀK, 1, 3, 101.2 mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam //
ĀK, 1, 12, 201.3 oṃ hrīṃ raudryai śikhāyai vaṣaṭ /
ĀK, 1, 15, 74.4 sādhakasya śikhābandhanamantraḥ /
ĀK, 1, 26, 6.2 mardanī cipiṭādhastāt sugrahā ca śikhopari //
ĀK, 1, 26, 36.1 pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam /
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 1, 26, 171.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /