Occurrences

Tantrāloka

Tantrāloka
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 6, 22.2 prāṇa eva śikhā śrīmattriśirasyuditā hi sā //
TĀ, 6, 28.1 evaṃ baddhā śikhā yatra tattatphalaniyojikā /
TĀ, 8, 369.1 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
TĀ, 16, 122.1 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
TĀ, 17, 3.1 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 76.1 śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet /
TĀ, 17, 78.1 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //