Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 1169.1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
BhāMañj, 1, 1350.2 dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam //
BhāMañj, 1, 1356.2 vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ //
BhāMañj, 1, 1359.1 śikhābhir lihyamānānām ākrandaḥ kakubhāmiva /
BhāMañj, 5, 15.1 krūrakarmājitā sthitvā śrīḥ śikhevāśuśukṣaṇeḥ /
BhāMañj, 5, 206.1 dhanuḥśikhaḥ sphuradbāṇasphuliṅgavalayākulaḥ /
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
BhāMañj, 6, 16.1 pradakṣiṇaśikho vahniḥ prasādo manasastathā /
BhāMañj, 7, 359.2 dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ //
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 7, 632.2 tamaḥśailaśikhāsajjo babhau vighaṭayanniva //
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 7, 778.1 prajavāgniśikhākūṭasaṃghaṭṭāntaritaṃ kṣaṇāt /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 11, 39.2 ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam //
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
BhāMañj, 13, 224.1 sphuratsaṃvinmaṇiśikhāṃ cittaprāṅganacandrikām /
BhāMañj, 13, 1021.2 śikhābhedaṃ mayūreṣu śramaṃ pañcānaneṣu ca //
BhāMañj, 13, 1023.2 bhadrakālīṃ tathā devīṃ kālānalaśikhopamām //