Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Sūryaśataka
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 19.2 agnijihvā dhūmaśikhā jayantīr yantu senayā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 2, 11, 18.1 śikhāmuṇḍaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 4, 18.1 yatharṣi śikhāṃ nidadhātītyeke //
BaudhGS, 2, 5, 7.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
Gautamadharmasūtra
GautDhS, 1, 1, 28.0 muṇḍajaṭilaśikhājaṭāś ca //
GautDhS, 3, 2, 5.1 taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 24.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayīta śikhāvarjam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 17.1 saśikhaṃ vāpayate //
HirGS, 2, 6, 18.1 śikhām atrāvaśinaṣṭītyekeṣām //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 13.0 śikhāvarjam ityaudgāhamanir //
Kauśikasūtra
KauśS, 4, 5, 4.0 śikhāsici stambān udgrathnāti //
Khādiragṛhyasūtra
KhādGS, 3, 1, 21.0 prāśya vāpayec chikhāvarjaṃ keśaśmaśrulomanakhāni //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
Mānavagṛhyasūtra
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 22.0 śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 4.0 yatra mauṇḍyaṃ śikhābhrūvarjam ā nakhaṃ vapati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam //
VasDhS, 7, 11.0 jaṭilaḥ śikhājaṭo vā //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Vārāhagṛhyasūtra
VārGS, 6, 26.0 śikhājaṭaḥ sarvajaṭo vā syāt //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 32.0 śikhājaṭo vā vāpayed itarān //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 10, 9.0 satreṣu tu vacanād vapanaṃ śikhāyāḥ //
Āpastambagṛhyasūtra
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 16.1 athāsyai śikhe vimuñcati yadi kṛte bhavataḥ /
ĀśvGS, 4, 2, 9.0 anvañco 'mātyā adhonivītāḥ pravṛttaśikhā jyeṣṭhaprathamāḥ kaniṣṭhajaghanyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 89.0 śikhāyā valac //
Aṣṭādhyāyī, 5, 2, 113.0 dantaśikhāt sañjñāyām //
Buddhacarita
BCar, 9, 29.1 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena /
Mahābhārata
MBh, 1, 19, 17.2 pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm /
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 73, 15.2 dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva /
MBh, 1, 88, 12.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva /
MBh, 1, 88, 13.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva //
MBh, 1, 140, 13.2 sragdāmapūritaśikhaṃ samagrendunibhānanam //
MBh, 1, 151, 4.4 triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam //
MBh, 1, 151, 13.20 triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam /
MBh, 1, 160, 25.3 vapuṣā varcasā caiva śikhām iva vibhāvasoḥ /
MBh, 1, 200, 9.19 ślakṣṇayā śikhayopetaḥ sampannaḥ paramatviṣā /
MBh, 2, 39, 11.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ /
MBh, 3, 40, 13.2 pramumocāśaniprakhyaṃ śaram agniśikhopamam //
MBh, 3, 60, 35.2 durdharṣāṃ tarkayāmāsa dīptām agniśikhām iva //
MBh, 3, 94, 22.2 apsvivotpalinī śīghram agner iva śikhā śubhā //
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 213, 47.1 saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ /
MBh, 3, 249, 1.3 dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ //
MBh, 4, 52, 7.1 sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ /
MBh, 4, 53, 1.2 yatraiṣā kāñcanī vedī pradīptāgniśikhopamā /
MBh, 4, 55, 16.1 pratijagrāha tān karṇaḥ śarān agniśikhopamān /
MBh, 5, 81, 26.2 pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata //
MBh, 6, 3, 24.1 grahau tāmrāruṇaśikhau prajvalantāviva sthitau /
MBh, 6, 4, 16.2 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 6, 17, 3.2 jvalantyā śikhayā bhūyo bhānumān udito divi //
MBh, 6, 58, 40.2 adṛśyantācalāgreṣu drumā bhagnaśikhā iva //
MBh, 6, 75, 10.2 jvalitāgniśikhākārān vajrakalpān ajihmagān //
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 7, 13, 72.2 cikṣepa samare ghorāṃ dīptām agniśikhām iva //
MBh, 7, 67, 21.2 śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ //
MBh, 7, 79, 30.2 śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ //
MBh, 7, 80, 18.1 madrarājasya śalyasya dhvajāgre 'gniśikhām iva /
MBh, 7, 99, 21.2 śarair agniśikhākārair ājaghāna stanāntare /
MBh, 7, 121, 14.2 varāhaḥ sindhurājasya papātāgniśikhopamaḥ //
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 7, 131, 109.2 tāvapyagniśikhāprakhyair jaghnatustasya mārgaṇān //
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 8, 9, 24.2 śarair agniśikhākārair bāhvor urasi cārdayat //
MBh, 8, 10, 20.2 prāhiṇot tava putrāya ghorām agniśikhām iva //
MBh, 8, 15, 20.1 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ /
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 8, 29, 14.1 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokam imaṃ dahantam /
MBh, 8, 43, 71.2 tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ //
MBh, 9, 13, 38.1 triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan /
MBh, 9, 31, 43.1 triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ /
MBh, 9, 44, 89.2 kirīṭinaḥ pañcaśikhāstathā kaṭhinamūrdhajāḥ //
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 9, 44, 90.1 triśikhā dviśikhāścaiva tathā saptaśikhāḥ pare /
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 12, 103, 8.1 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 12, 120, 9.1 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām /
MBh, 12, 176, 14.2 prādurbhavatyūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ //
MBh, 12, 274, 52.1 randhrāgatam athāśvānāṃ śikhodbhedaśca barhiṇām /
MBh, 12, 304, 19.2 niścalordhvaśikhastadvad yuktam āhur manīṣiṇaḥ //
MBh, 12, 308, 34.1 tadvad bhagavatā tena śikhāproktena bhikṣuṇā /
MBh, 12, 309, 20.1 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān /
MBh, 12, 310, 23.1 jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ /
MBh, 13, 14, 135.2 triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam //
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
MBh, 13, 33, 8.2 kupitāḥ samudīkṣante dāveṣvagniśikhā iva //
MBh, 13, 124, 4.1 hutāśanaśikheva tvaṃ jvalamānā svatejasā /
MBh, 13, 138, 8.1 suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ /
Manusmṛti
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
Rāmāyaṇa
Rām, Bā, 15, 12.1 divākarasamākāraṃ dīptānalaśikhopamam /
Rām, Ay, 9, 40.2 śayānāṃ śayane śubhre vedyām agniśikhām iva //
Rām, Ay, 88, 21.1 niśi bhānty acalendrasya hutāśanaśikhā iva /
Rām, Ay, 106, 5.2 havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām //
Rām, Ār, 35, 19.2 dīptasyeva hutāśasya śikhā sītā sumadhyamā //
Rām, Ār, 41, 26.1 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām /
Rām, Ār, 53, 24.2 dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām //
Rām, Ki, 62, 5.3 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ //
Rām, Su, 5, 30.1 niṣṭhitān gajaśikhāyām airāvatasamān yudhi /
Rām, Su, 13, 10.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Su, 13, 19.2 pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ //
Rām, Su, 13, 31.1 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ /
Rām, Su, 14, 9.2 nihatāni janasthāne śarair agniśikhopamaiḥ //
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 51, 28.1 tatastīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ /
Rām, Su, 52, 7.1 mumoca hanumān agniṃ kālānalaśikhopamam //
Rām, Su, 57, 5.1 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī /
Rām, Yu, 33, 2.1 te hayaiḥ kāñcanāpīḍair dhvajaiścāgniśikhopamaiḥ /
Rām, Yu, 33, 27.2 kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ //
Rām, Yu, 34, 7.1 te hayān kāñcanāpīḍān dhvajāṃścāgniśikhopamān /
Rām, Yu, 34, 18.2 nimeṣāntaramātreṇa śitair agniśikhopamaiḥ //
Rām, Yu, 34, 21.1 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ /
Rām, Yu, 47, 124.2 ājaghāna śaraistīkṣṇaiḥ kālānalaśikhopamaiḥ //
Rām, Yu, 60, 25.1 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ /
Rām, Yu, 67, 9.1 pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ /
Rām, Yu, 76, 5.1 tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān /
Rām, Yu, 81, 30.1 divasasyāṣṭame bhāge śarair agniśikhopamaiḥ /
Rām, Yu, 82, 14.2 nihatāni janasthāne śarair agniśikhopamaiḥ //
Rām, Yu, 87, 15.2 mumoca dhanur āyamya śarān agniśikhopamān //
Rām, Yu, 106, 16.2 pradharṣayitum aprāptāṃ dīptām agniśikhām iva //
Rām, Utt, 17, 30.2 kṣetre halamukhagraste vedyām agniśikhopamā //
Rām, Utt, 25, 4.1 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam /
Rām, Utt, 30, 26.2 dṛṣṭavāṃśca tadā tāṃ strīṃ dīptām agniśikhām iva //
Rām, Utt, 41, 6.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Utt, 72, 4.2 vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva //
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //
Saundarānanda
SaundĀ, 5, 41.2 kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ //
SaundĀ, 7, 7.2 saṃkalpayāmāsa śikhāṃ priyāyāḥ śuklāṃśuke 'ṭṭālamapāśritāyāḥ //
SaundĀ, 7, 12.1 sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena /
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
Amarakośa
AKośa, 1, 66.2 vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām //
AKośa, 2, 252.2 śikhā cūḍā śikhaṇḍas tu picchabarhe napuṃsake //
AKośa, 2, 362.2 śikhā cūḍā keśapāśī vratinastu saṭā jaṭā //
AKośa, 2, 399.2 prabhraṣṭakaṃ śikhālambi puronyastaṃ lalāmakam //
AKośa, 2, 400.2 yattiryak kṣiptamurasi śikhāsvāpīḍaśekharau //
Amaruśataka
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 28.1 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave /
AHS, Utt., 39, 172.4 dhatte 'sau nārasiṃhaṃ vapur analaśikhātaptacāmīkarābham //
Bhallaṭaśataka
BhallŚ, 1, 13.2 idaṃ cetastāpaṃ janayatitarām atra yad amī pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ //
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 4, 88.2 dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata //
BKŚS, 18, 333.2 nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā //
BKŚS, 18, 389.2 pradīpaśikhayā kūṭā gamitā bhasmakūṭatām //
BKŚS, 18, 437.1 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ /
BKŚS, 18, 500.2 śakraśastraśikhākṛttapattracakra ivābhavat //
BKŚS, 22, 291.2 mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ //
Daśakumāracarita
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 139.0 yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā //
Harivaṃśa
HV, 15, 42.2 dūtāntaritam etad vai vākyam agniśikhopamam //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 40.2 niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kir, 4, 27.2 payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ //
Kir, 4, 36.1 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī /
Kir, 6, 2.2 pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ //
Kir, 6, 10.2 sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām //
Kir, 6, 17.1 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ /
Kir, 10, 12.2 havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ //
Kir, 10, 43.2 savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi //
Kir, 12, 15.1 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ /
Kir, 16, 53.1 muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ /
Kir, 16, 56.1 parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi /
Kir, 18, 38.2 dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 2, 38.1 jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi /
KumSaṃ, 7, 81.2 kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede //
Kūrmapurāṇa
KūPur, 1, 46, 23.1 ātmanyātmānamādhāya śikhāntāntaramāsthitam /
KūPur, 1, 51, 3.2 tasya śiṣyāḥ śikhāyuktā babhūvur amitaprabhāḥ //
KūPur, 2, 11, 55.1 śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam /
KūPur, 2, 11, 61.2 madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam //
KūPur, 2, 12, 7.1 sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
KūPur, 2, 43, 30.2 uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu //
Laṅkāvatārasūtra
LAS, 2, 79.1 vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati /
Liṅgapurāṇa
LiPur, 1, 8, 91.1 oṃkāravācyaṃ paramaṃ śuddhaṃ dīpaśikhākṛtim /
LiPur, 1, 11, 3.2 utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ //
LiPur, 1, 14, 10.2 kṛṣṇaḥ kṛṣṇaśikhaścaiva kṛṣṇāsyaḥ kṛṣṇavastradhṛk //
LiPur, 1, 21, 42.1 namaste vakrakeśāya ūruvakṣaḥśikhāya ca /
LiPur, 1, 24, 13.1 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 14.1 tatra śiṣyāḥ śikhāyuktā bhaviṣyanti tadā mama /
LiPur, 1, 29, 77.1 nikṛtya keśān saśikhān upavītaṃ visṛjya ca /
LiPur, 1, 85, 75.2 śikhā makāra ākhyātaḥ śikāraḥ kavacaṃ tathā //
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam //
LiPur, 2, 19, 20.2 dīptāṃ dīpaśikhākārāṃ sūkṣmāṃ vidyutprabhāṃ śubhām //
LiPur, 2, 19, 21.1 jayām agniśikhākārāṃ prabhāṃ kanakasaprabhām /
LiPur, 2, 21, 13.1 śikhāyai ca namaśceti raktābhe nairṛte dale /
LiPur, 2, 21, 14.1 astrāyāgniśikhābhāya iti dikṣu pravinyaset /
LiPur, 2, 21, 61.2 sadyādyaṣaṣṭhasahitaṃ śikhāntaṃ saphaḍantakam //
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 23, 15.1 oṃ brahmādhipataye kālāgnirūpāya śikhāyai namaḥ /
LiPur, 2, 23, 17.2 oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ //
LiPur, 2, 23, 24.3 oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmālinyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
LiPur, 2, 23, 31.1 śuddhadīpaśikhākāraṃ bhāvayedbhavanāśanam /
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
LiPur, 2, 26, 7.3 ghoraghoratarebhyaḥ jvālāmālinī śikhāyai vaṣaṭ /
LiPur, 2, 50, 18.1 triśikhaṃ ca triśūlaṃ ca caturviṃśacchikhāgrataḥ /
LiPur, 2, 50, 18.1 triśikhaṃ ca triśūlaṃ ca caturviṃśacchikhāgrataḥ /
Matsyapurāṇa
MPur, 27, 15.2 dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva //
MPur, 42, 13.3 uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva //
MPur, 119, 35.2 phaṇīndraphaṇivyastacāruratnaśikhojjvalam //
MPur, 152, 3.2 ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ //
MPur, 152, 27.2 bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ //
MPur, 153, 38.1 kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham /
MPur, 153, 80.1 cicheda daśadhākāśe śarairagniśikhopamaiḥ /
MPur, 161, 70.2 anarghyamaṇivajrārciḥśikhājvalitakuṇḍalaḥ //
MPur, 163, 29.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe /
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
Meghadūta
Megh, Uttarameghaḥ, 32.1 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā tāṃ mayodveṣṭanīyām /
Sūryaśataka
SūryaŚ, 1, 8.2 śailānāṃ śekharatvaṃ śritaśikhariśikhāstanvate ye diśantu preṅkhantaḥ khe kharāṃśoḥ khacitadinamukhāste mayūkhāḥ sukhaṃ vaḥ //
Varāhapurāṇa
VarPur, 27, 18.2 ādāya triśikhaṃ bhīmaṃ sagaṇo'ndhakamanvayāt //
VarPur, 27, 25.2 gṛhītvā triśikhāgreṇa nanarta parameśvaraḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 19.1 kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ /
ViPur, 2, 5, 22.1 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā /
ViPur, 2, 13, 27.1 ete lūnaśikhāstasya daśanairacirodgataiḥ /
ViPur, 6, 7, 74.1 yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
Śatakatraya
ŚTr, 1, 105.2 adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva //
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 28.2 atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 3, 13, 45.2 saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ //
BhāgPur, 3, 19, 13.1 jagrāha triśikhaṃ śūlaṃ jvalajjvalanalolupam /
BhāgPur, 3, 22, 25.2 āsiñcad amba vatseti netrodair duhituḥ śikhāḥ //
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 3, 10.2 dahann ūrdhvaśikho viṣvag vardhate vāyuneritaḥ //
Bhāratamañjarī
BhāMañj, 1, 1169.1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
BhāMañj, 1, 1350.2 dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam //
BhāMañj, 1, 1356.2 vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ //
BhāMañj, 1, 1359.1 śikhābhir lihyamānānām ākrandaḥ kakubhāmiva /
BhāMañj, 5, 15.1 krūrakarmājitā sthitvā śrīḥ śikhevāśuśukṣaṇeḥ /
BhāMañj, 5, 206.1 dhanuḥśikhaḥ sphuradbāṇasphuliṅgavalayākulaḥ /
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
BhāMañj, 6, 16.1 pradakṣiṇaśikho vahniḥ prasādo manasastathā /
BhāMañj, 7, 359.2 dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ //
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 7, 632.2 tamaḥśailaśikhāsajjo babhau vighaṭayanniva //
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 7, 778.1 prajavāgniśikhākūṭasaṃghaṭṭāntaritaṃ kṣaṇāt /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 11, 39.2 ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam //
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
BhāMañj, 13, 224.1 sphuratsaṃvinmaṇiśikhāṃ cittaprāṅganacandrikām /
BhāMañj, 13, 1021.2 śikhābhedaṃ mayūreṣu śramaṃ pañcānaneṣu ca //
BhāMañj, 13, 1023.2 bhadrakālīṃ tathā devīṃ kālānalaśikhopamām //
Garuḍapurāṇa
GarPur, 1, 7, 6.5 oṃ hrūṃ śikhāyai vaṣaṭ /
GarPur, 1, 7, 8.4 oṃ hrūṃ śikhāyai namaḥ /
GarPur, 1, 8, 13.2 pradyumnaṃ śirasi nyasya śikhāyām aniruddhakam //
GarPur, 1, 10, 1.4 śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām /
GarPur, 1, 11, 13.1 śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
GarPur, 1, 11, 13.1 śikhāyāṃ tu śikhāṃ nyasya kavacaṃ sarvatastanau /
GarPur, 1, 12, 3.29 ūṃ śikhāyai namaḥ /
GarPur, 1, 16, 11.3 oṃ jñānine ṭhaṭha śikhāyai namaḥ /
GarPur, 1, 17, 3.2 aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām //
GarPur, 1, 23, 11.1 oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom /
GarPur, 1, 23, 14.1 hāṃ hṛcchiro hūṃ śikhā haiṃ varma hauṃ caiva netrakam /
GarPur, 1, 23, 50.1 śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
GarPur, 1, 26, 3.8 hrīṃ krīṃ hrīṃ āṃ ṅa ña ṇa name śikhāyai vaṣaṭ /
GarPur, 1, 30, 2.3 oṃ śrūṃ śikhāyai vauṣaṭ /
GarPur, 1, 30, 9.4 oṃ śrūṃ śikhāyai namaḥ /
GarPur, 1, 31, 7.4 oṃ hūṃ śikhāyai vaṣaṭ /
GarPur, 1, 31, 22.3 oṃ hūṃ śikhāyai namaḥ /
GarPur, 1, 32, 17.4 oṃ ūṃ śikhāyai namaḥ /
GarPur, 1, 34, 6.1 oṃ kārayuktā devasya śikhā jñeyā vṛṣadhvaja /
GarPur, 1, 34, 36.2 oṃ kṣūṃ śikhāyai namaśca śikhāmetena pūjayet //
GarPur, 1, 34, 36.2 oṃ kṣūṃ śikhāyai namaśca śikhāmetena pūjayet //
GarPur, 1, 34, 38.2 hṛdayaṃ ca śiraścaiva śikhāṃ ca kavacaṃ tathā //
GarPur, 1, 35, 2.1 brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā /
GarPur, 1, 36, 12.2 oṃ svariti śikhāyāṃ ca gāyattryāḥ prathamaṃ padam //
GarPur, 1, 39, 8.4 oṃ aḥ bhūrbhuvaḥ svaḥ jvālini śikhāyai vaṣaṭ /
GarPur, 1, 40, 6.32 oṃ hūṃ śikhāyai namaḥ /
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 129, 13.1 glaiṃ glāṃ hṛdaye gāṃ gīṃ hūṃ hrīṃ hrīṃ śiraḥ śikhā /
Hitopadeśa
Hitop, 2, 67.4 adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva //
Kathāsaritsāgara
KSS, 1, 5, 118.2 nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām //
KSS, 1, 5, 119.2 vināśyo bandhanīyā ca tato nirmanyunā śikhā //
KSS, 3, 4, 77.2 anaṅgamaṅgalāvāsaratnadīpaśikhām iva //
KSS, 4, 1, 85.1 sphuradratnaśikhājālaṃ dhātrā mohatamo'paham /
KSS, 5, 2, 105.2 ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ //
KSS, 6, 1, 19.2 apāstasaśikhāśeṣakeśakaupīnasusthitāḥ //
Kālikāpurāṇa
KālPur, 53, 38.2 hṛcchiraḥśikhākavacanetreṣu kramato nyaset //
KālPur, 54, 40.2 hṛcchirastu śikhāvarmanetrabāhupadāni ca //
KālPur, 56, 34.2 karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 313.1 mayūrāhvā śikhā jñeyā sāhasrī madhukachadā /
Mukundamālā
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
Narmamālā
KṣNarm, 2, 105.1 karṇamūlaśikhāmātragrathitasvalpajūṭikaḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.2 bāṣpe ūṣmāpyatho vahnijihvā kīlā śikhārciṣaḥ //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.1 jvālā hetiḥ śikhā vṛddhā jhalakkā parikīrtitā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.2 sadopavītinā bhāvyaṃ sadā baddhaśikhena ca /
Rasamañjarī
RMañj, 4, 8.1 puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /
RMañj, 4, 30.1 uttiṣṭhati savegena śikhābandhena dhārayet /
RMañj, 6, 228.2 brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā //
RMañj, 8, 10.1 apāmārgaśikhāṃ ghṛṣṭvā madhunā saindhavena ca /
Rasaratnasamuccaya
RRS, 9, 84.1 mardakaś cipiṭo 'dhastāt sugrāhaśca śikhopari /
RRS, 10, 25.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
Rasaratnākara
RRĀ, V.kh., 13, 65.1 lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /
Rasendracūḍāmaṇi
RCūM, 5, 10.1 mardakaścipiṭo'dhastāt sugrahaśca śikhopari /
RCūM, 5, 36.1 pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam /
RCūM, 5, 73.1 adhaḥśikhena pūrvoktapidhānena pidhāya ca /
RCūM, 5, 120.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
RCūM, 8, 38.1 trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
Rasārṇava
RArṇ, 2, 98.6 oṃ aghorabhairavāya śikhāyai vauṣaṭ /
Rājanighaṇṭu
RājNigh, Parp., 50.1 barhicūḍā tu śikhinī śikhāluḥ suśikhā śikhā /
RājNigh, Parp., 50.2 śikhābalā kekiśikhā mayūrādyabhidhā śikhā //
RājNigh, Prabh, 158.2 tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Manuṣyādivargaḥ, 61.0 stanāgraṃ cūcukaṃ vṛttaṃ śikhā stanamukhaṃ ca tat //
RājNigh, Siṃhādivarga, 116.2 pracalākaḥ śikhā jñeyā dhvaniḥ keketi kathyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 10.0 śritaśikhariśikhāḥ santaḥ samāśritaparvatāgrabhāgāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 11.0 athavā śritāḥ śikhariṇyaḥ śikhā yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 5.0 cārucūḍāmaṇitvaṃ manoharaśikhāratnatvam //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 6, 22.2 prāṇa eva śikhā śrīmattriśirasyuditā hi sā //
TĀ, 6, 28.1 evaṃ baddhā śikhā yatra tattatphalaniyojikā /
TĀ, 8, 369.1 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
TĀ, 16, 122.1 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
TĀ, 17, 3.1 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 76.1 śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet /
TĀ, 17, 78.1 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 4.1 śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
Ānandakanda
ĀK, 1, 2, 107.2 aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 107.6 pūrvavat aghorabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 157.5 oṃ hrūṃ śikhāyai vaṣaṭ /
ĀK, 1, 3, 101.2 mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam //
ĀK, 1, 12, 201.3 oṃ hrīṃ raudryai śikhāyai vaṣaṭ /
ĀK, 1, 15, 74.4 sādhakasya śikhābandhanamantraḥ /
ĀK, 1, 26, 6.2 mardanī cipiṭādhastāt sugrahā ca śikhopari //
ĀK, 1, 26, 36.1 pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam /
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 1, 26, 171.1 mūṣā yā gostanākārā śikhāyuktapidhānakā /
Āryāsaptaśatī
Āsapt, 1, 21.2 yasyāś candraśikhaḥ smarabhallanibho jayati sā caṇḍī //
Āsapt, 2, 165.1 kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa /
Āsapt, 2, 296.1 dhūmair aśru nipātaya daha śikhayā dahanamalinayāṅgāraiḥ /
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.1 pradīpanaṃ śikhiśikhākāraṃ ca gurucikkaṇam /
Dhanurveda
DhanV, 1, 19.1 śikhāsthāne nyasedīśaṃ bāhuyugme ca keśavam /
DhanV, 1, 19.4 oṃ hauṃ śikhāmadhye śaṅkarāya namaḥ /
DhanV, 1, 126.1 ākarṣet kaiśikavyāye śikhāmācālayettataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
Haribhaktivilāsa
HBhVil, 1, 147.7 rudrajāpakaśatam ekam ekena atharvaśiraḥśikhādhyāpakena tatsamam /
HBhVil, 2, 157.1 vidhinā tāntrikī sandhyā śikhābandho hi karmaṇi /
HBhVil, 3, 198.2 śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho 'pi vā /
HBhVil, 3, 232.2 smṛtvā praṇavagāyatryau nibadhnīyācchikhāṃ dvijaḥ //
HBhVil, 3, 233.3 smṛtvoṅkāraṃ ca gāyatrīṃ nibadhnīyācchikhāntataḥ //
HBhVil, 3, 355.1 prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle /
HBhVil, 5, 153.2 namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām /
HBhVil, 5, 157.3 caturbhiś ca śikhā proktā tathaiva kavacaṃ matam /
HBhVil, 5, 227.1 kṛṣṇaṃ cāvāhya hṛtpadmād gālinīṃ śikhayekṣayet /
HBhVil, 5, 240.2 prāgvad dīpaśikhākāratilakāni dviṣaḍ likhet //
Haṃsadūta
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 66.2 tadānalaśikhā dīrghā jāyate vāyunāhatā //
Kokilasaṃdeśa
KokSam, 1, 27.2 bilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair dhūtālindadhvajapaṭaśikhair nūnam āhūyamānaḥ //
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 19.3 haṃsapādī śikhā caiva sārivā vāyasī tathā /
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 31.1 saśikhaṃ vapanaṃ kṛtvā trisaṃdhyam avagāhanam /
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 10, 6.1 saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret /
ParDhSmṛti, 10, 19.1 saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvakaudanam /
ParDhSmṛti, 12, 7.2 saśikhaṃ vapanaṃ kṛtvā prājāpatyadvayaṃ caret //
ParDhSmṛti, 12, 16.1 śiraḥ prāvṛttya kaṇṭhaṃ vā muktakacchaśikho 'pi vā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 20.0 śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam //
Rasataraṅgiṇī
RTar, 3, 15.1 sāpidhānā śikhopetā gostanākārasannibhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 27.1 nirvāṇaṃ paramāpannā śānteva śikhinaḥ śikhā /
SkPur (Rkh), Revākhaṇḍa, 28, 35.2 tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 44.1 anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 105.2 tato nivārayāmāsa rudraḥ saptaśikhaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 181, 24.2 śikhāyajñopavīte ca paridhānaṃ varāsane //
SkPur (Rkh), Revākhaṇḍa, 202, 2.1 tatra tīrthe tapastaptvā śikhārthaṃ havyavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
SkPur (Rkh), Revākhaṇḍa, 202, 2.2 śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /