Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Amarakośa
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 19.2 agnijihvā dhūmaśikhā jayantīr yantu senayā //
Mahābhārata
MBh, 1, 88, 12.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva /
MBh, 1, 88, 13.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva //
MBh, 13, 33, 8.2 kupitāḥ samudīkṣante dāveṣvagniśikhā iva //
Amarakośa
AKośa, 1, 66.2 vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām //
Kūrmapurāṇa
KūPur, 2, 43, 30.2 uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu //
Matsyapurāṇa
MPur, 42, 13.3 uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva //
Bhāratamañjarī
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 11.0 athavā śritāḥ śikhariṇyaḥ śikhā yaiste //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 35.2 tena saṃpreritāḥ sarve jvalanti viśikhāḥ śikhāḥ //