Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Garuḍapurāṇa

Aṣṭasāhasrikā
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Mahābhārata
MBh, 1, 67, 20.4 śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ /
MBh, 12, 318, 41.2 vahanti śibikām anye yāntyanye śibikāgatāḥ //
MBh, 15, 30, 12.1 draupadīpramukhāścāpi strīsaṃghāḥ śibikāgatāḥ /
Rāmāyaṇa
Rām, Ki, 24, 18.1 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ /
Rām, Ki, 24, 20.2 praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ //
Rām, Ki, 24, 32.1 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 2.1 turaṃgarathamātaṅgakareṇuśibikādibhiḥ /
BKŚS, 12, 58.1 athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ /
BKŚS, 18, 419.1 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
Viṣṇupurāṇa
ViPur, 2, 13, 49.1 sa rājā śibikārūḍho gantuṃ kṛtamatirdvija /
ViPur, 2, 13, 54.1 vilokya nṛpatiḥ so 'pi viṣamāṃ śibikāgatim /
ViPur, 2, 13, 54.2 kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ //
ViPur, 2, 13, 56.2 śibikodvāhakāḥ procur ayaṃ yātītyasatvaram //
ViPur, 2, 13, 70.1 tathānyairjantubhirbhūpa śibikottho na kevalam /
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 13, 91.1 śibikādārusaṃghāto racanāsthitisaṃsthitiḥ /
Garuḍapurāṇa
GarPur, 1, 65, 49.1 śaṅkhātapatraśibikāgajapadmopamā nṛpe /