Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 2, 4.2 prājāpatyābhiṣekaśca haraṇaṃ śirasastathā //
SkPur, 3, 12.2 sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
SkPur, 5, 10.2 yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī //
SkPur, 5, 41.1 taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat /
SkPur, 5, 43.2 cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ //
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
SkPur, 5, 49.1 ādityavarṇāya namaḥ śirasaśchedanāya ca /
SkPur, 5, 59.1 tasyeyaṃ phalaniṣpattiḥ śirasaśchedanaṃ tava /
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
SkPur, 5, 62.2 icchāmi śiraso hy asya dhāraṇaṃ sarvadā tvayā /
SkPur, 5, 62.3 nanu smareyametac ca śirasaśchedanaṃ vibho //
SkPur, 5, 64.3 śiraśchetsyati yajñasya bibhartsyati śiraśca te //
SkPur, 5, 64.3 śiraśchetsyati yajñasya bibhartsyati śiraśca te //
SkPur, 6, 1.3 ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
SkPur, 6, 2.1 tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ /
SkPur, 7, 33.1 yatra cāpi śirastasya cicheda bhuvaneśvaraḥ /
SkPur, 9, 7.2 namaḥ parvatavāsāya śirohartre ca me purā //
SkPur, 13, 36.1 śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata /
SkPur, 13, 36.2 tasyāpi śiraso devaḥ khālityaṃ pracakāra ha //
SkPur, 13, 57.2 saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
SkPur, 14, 9.2 namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
SkPur, 15, 18.1 dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum /
SkPur, 15, 18.2 śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //
SkPur, 18, 16.2 praṇamya śirasā bhīto jagāma kuśikāntikam //
SkPur, 18, 17.1 gate niśācare rājā praṇamya śirasā munim /
SkPur, 20, 46.2 tayoḥ pādeṣu śirasā apātayata nandinam //
SkPur, 20, 68.1 abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
SkPur, 21, 17.2 sa evamukto devena śirasā pādayornataḥ /
SkPur, 21, 31.2 brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ //
SkPur, 22, 1.3 aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam //
SkPur, 22, 17.1 strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā /
SkPur, 22, 21.1 sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī /
SkPur, 23, 56.2 anekaśirase caiva anekacaraṇāya ca //
SkPur, 25, 39.3 śirasyañjalimādhāya gaṇapānastuvattadā //