Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 4, 4.3 tasya śirobhāge kūrcasthānam vedikā ca /
KāSū, 2, 4, 13.1 prayojyāyāṃ ca tasyāṅgasaṃvāhane śirasaḥ kaṇḍūyane piṭakabhedane vyākulīkaraṇe bhīṣaṇena prayogaḥ //
KāSū, 2, 6, 8.1 śiro vinipātyordhvaṃ jaghanam utphullakam //
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 2, 7, 2.2 skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni //
KāSū, 2, 7, 14.1 śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam //
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 3, 2, 14.1 nirbadhyamānā tu śiraḥkampena prativacanāni yojayet /
KāSū, 3, 2, 14.2 kalahe tu na śiraḥ kampayet //
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 4, 23.1 āgatāyāśca śiraḥpīḍane niyogaḥ /
KāSū, 3, 4, 38.2 kalākauśalaprakāśane vā saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 5, 3, 13.5 śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /