Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 54.1 dṛṣṭvā praṇamya śirasā viṣṇorbhagavataḥ priyām /
KūPur, 1, 1, 61.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 2, 17.2 atharvaśiraso 'dhyetṝn dharmajñān parivarjaya //
KūPur, 1, 7, 34.2 śiraso 'ṅgirasaṃ devo hṛdayād bhṛgumeva ca //
KūPur, 1, 10, 42.2 tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim //
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 11, 60.1 praṇamya śirasā bhūmau tejasā cātivihvalaḥ /
KūPur, 1, 11, 73.1 sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
KūPur, 1, 11, 319.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 13, 29.1 dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim /
KūPur, 1, 13, 33.2 vavande śirasā pādau prāñjalirvākyamabravīt //
KūPur, 1, 15, 58.2 nanāma śirasā devaṃ yogināṃ hṛdayeśayam //
KūPur, 1, 15, 116.2 ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ //
KūPur, 1, 15, 142.2 nanāma śirasā tasya pādayorīśvarasya sā //
KūPur, 1, 15, 189.2 sahasrapādākṣiśiro'bhiyuktaṃ bhavantamekaṃ praṇamāmi rudram //
KūPur, 1, 16, 4.2 nanāmotthāya śirasā prāñjalirvākyamabravīt //
KūPur, 1, 16, 25.1 praṇamya śirasā bhūmau sā vavre varamuttamam /
KūPur, 1, 17, 9.2 anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām //
KūPur, 1, 19, 51.2 nanāma śirasā tasya pādayornāma kīrtayan //
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 20, 10.2 babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ //
KūPur, 1, 21, 63.2 pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti //
KūPur, 1, 22, 43.1 praṇamya śirasā kaṇvamanujñāpya ca durjayaḥ /
KūPur, 1, 23, 17.2 vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm //
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 1, 24, 91.2 āśiṣaṃ śirasāgṛhṇād devo 'pyāha maheśvaraḥ //
KūPur, 1, 25, 20.1 adṛṣṭvā tatra govindaṃ praṇamya śirasā munim /
KūPur, 1, 25, 30.1 tataḥ praṇamya śirasā śaṅkaraṃ nīlalohitam /
KūPur, 1, 25, 44.2 nanāmotthāya śirasā svāsanaṃ ca dadau hariḥ //
KūPur, 1, 25, 110.1 praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ /
KūPur, 1, 31, 38.1 sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt /
KūPur, 1, 44, 9.2 gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ //
KūPur, 2, 1, 14.2 praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham //
KūPur, 2, 3, 2.1 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
KūPur, 2, 5, 8.1 sahasraśirasaṃ devaṃ sahasracaraṇākṛtim /
KūPur, 2, 5, 20.2 dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ //
KūPur, 2, 6, 35.2 dadhāti śirasā lokaṃ so 'pi devaniyogataḥ //
KūPur, 2, 9, 19.1 sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
KūPur, 2, 11, 35.1 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
KūPur, 2, 12, 45.1 abhivādyāśca pūjyaśca śirasā vandya eva ca /
KūPur, 2, 13, 9.1 śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā /
KūPur, 2, 13, 22.3 saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam //
KūPur, 2, 13, 35.2 prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam //
KūPur, 2, 16, 58.1 śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
KūPur, 2, 16, 64.1 na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ /
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 18, 59.1 mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari /
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
KūPur, 2, 30, 12.2 bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam //
KūPur, 2, 31, 26.1 prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ /
KūPur, 2, 31, 64.2 śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā //
KūPur, 2, 31, 89.2 śiro lalāṭāt saṃbhidya raktadhārāmapātayat //
KūPur, 2, 33, 133.2 nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ //
KūPur, 2, 34, 55.3 nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī //
KūPur, 2, 35, 16.2 nanāma śirasā rudraṃ jajāpa śatarudriyam //
KūPur, 2, 36, 4.2 namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt //
KūPur, 2, 37, 49.2 śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram //
KūPur, 2, 37, 51.2 jñāpayāṃcakrire sarve kṛtvā śirasi cāñjalim //
KūPur, 2, 37, 104.2 praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram //
KūPur, 2, 37, 114.1 brahmaṇaśca śiro hartre namaste kālarūpiṇe /
KūPur, 2, 38, 33.2 pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate //
KūPur, 2, 39, 81.2 mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
KūPur, 2, 44, 8.1 śiraḥkapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ /
KūPur, 2, 44, 56.1 sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /