Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 171.2 klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ /
HBhVil, 2, 120.3 śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet //
HBhVil, 2, 141.1 prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet /
HBhVil, 3, 164.1 prāvṛtya tu śiraḥ kuryād viṇmūtrasya visarjanam /
HBhVil, 3, 189.3 sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet //
HBhVil, 3, 198.2 śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho 'pi vā /
HBhVil, 3, 280.2 viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ /
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
HBhVil, 4, 141.2 yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī //
HBhVil, 4, 229.2 śaṅkhacakrāṅkitatanuḥ śirasā mañjarīdharaḥ /
HBhVil, 4, 335.1 tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam /
HBhVil, 4, 340.1 śirasā viṣṇunirmālyaṃ pādodenāpi tarpaṇam /
HBhVil, 5, 64.2 śiraḥsahasrapatrābje paramātmani yojayet /
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 153.2 namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām /
HBhVil, 5, 157.2 varṇenaikena hṛdayaṃ tribhir eva śiro matam /
HBhVil, 5, 162.1 tāraṃ śirasi vinyasya pañca mantrapadāni ca /
HBhVil, 5, 224.2 vyutkrāntair mātṛkārṇais taṃ śiro'ntaiḥ kena pūrayet //
HBhVil, 5, 336.2 aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā /