Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 8, 2.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
AvŚat, 10, 4.8 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣīdati /
AvŚat, 11, 1.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan /
AvŚat, 12, 5.5 upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 13, 7.4 upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 15, 5.6 upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 16, 2.5 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ /
AvŚat, 19, 6.6 upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 12.5 upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /