Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 2, 8.0 adhyardhaśataṃ kāye sakthinī dvipañcāśe ca viṃśe corū dvipañcaviṃśe śeṣaṃ tu śirasy upari dadhyāt //