Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 7, 17.0 strīvyādhitāvāplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi //
KauśS, 1, 8, 18.0 sīsanadīsīse ayorajāṃsi kṛkalāsaśiraḥ sīnāni //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 41.0 yasyāṃ kṛṣṇam iti vārṣakṛtasyācamati śirasy ānayate //
KauśS, 4, 1, 6.0 vidmā śarasyādo yad iti muñjaśiro rajjvā badhnāti //
KauśS, 4, 2, 2.0 mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati //
KauśS, 4, 2, 30.0 catuṣpathe ca śirasi darbheṇḍve 'ṅgārakapāle 'nvaktāni //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 12, 10.0 idaṃ yat preṇya iti śiraḥkarṇam abhimantrayate //
KauśS, 4, 12, 12.0 bhagena mā nyastikedaṃ khanāmīti sauvarcalam oṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati //
KauśS, 5, 2, 9.0 prathamasya somadarbhakeśānīkuṣṭhalākṣāmañjiṣṭhībadaraharidraṃ bhūrjaśakalena pariveṣṭya manthaśirasyurvarāmadhye nikhanati //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 5, 5, 20.0 śiraḥkarṇam abhimantrayate //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 5, 10, 2.0 drughaṇaśiro rajjvā badhnāti //
KauśS, 6, 1, 39.0 lohitaśirasaṃ kṛkalāsam amūn hanmīti hatvā sadyaḥ kāryo bhāṅge śayane //
KauśS, 6, 1, 45.0 kośa uraḥśiro 'vadhāya padāt pāṃsūn //
KauśS, 6, 1, 47.0 viṣaṃ śirasi //
KauśS, 6, 3, 15.0 mamāgne varca iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti //
KauśS, 8, 5, 22.0 śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma //
KauśS, 11, 2, 9.0 imam agne camasam iti śirasīḍācamasam //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
KauśS, 11, 7, 12.0 śṛṇātv agham ity upariśira stambam ādadhāti //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
KauśS, 11, 8, 13.0 śirograhaṃ paricakṣate //