Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kauṣītakyupaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasārṇava
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Bhramarāṣṭaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 17, 13.1 na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
Kauṣītakyupaniṣad
KU, 1, 7.1 yajūdaraḥ sāmaśirā asāvṛṅmūrtir avyayaḥ /
Mānavagṛhyasūtra
MānGS, 2, 13, 3.1 adhaḥ śayīta darbheṣu śālipalāleṣu vā prākśirā brahmacārī //
Pañcaviṃśabrāhmaṇa
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 10.0 na sopānaḍ veṣṭitaśirā avahitapāṇir vāsīdet //
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
ĀpDhS, 1, 32, 7.0 saśirā vamajjanam apsu varjayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 7.1 tasmād u ha na pratīcīnaśirāḥ śayīta /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 1.1 yajūdaraḥ sāmaśirā asāv ṛṅmūrtir avyayaḥ /
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Carakasaṃhitā
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Ca, Cik., 3, 23.2 bhiyā bhasmapraharaṇas triśirā navalocanaḥ //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 25, 23.2 kūrmo 'pyabhyudyataśirā yuddhāyābhyeti vīryavān //
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 13.93 pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān /
MBh, 1, 79, 5.4 sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ /
MBh, 1, 127, 2.2 karṇo 'bhiṣekārdraśirāḥ śirasā samavandata //
MBh, 3, 163, 28.1 aṇur bṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ /
MBh, 3, 163, 28.1 aṇur bṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ /
MBh, 3, 214, 17.1 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ /
MBh, 4, 2, 22.2 veṇīkṛtaśirā rājannāmnā caiva bṛhannaḍaḥ //
MBh, 6, 108, 12.2 avākśirāśca bhagavān udatiṣṭhata candramāḥ //
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 12, 47, 28.1 yaḥ suparṇo yajur nāma chandogātrastrivṛcchirāḥ /
MBh, 13, 42, 24.2 avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ //
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 135, 26.1 rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ /
MBh, 13, 143, 24.2 trivandhurastasya rathastricakras trivṛcchirāścaturasraśca tasya //
Manusmṛti
ManuS, 3, 238.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
Rāmāyaṇa
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Utt, 43, 11.2 avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 1.4 ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 109.1 sa yadā kampitaśirā necchati sma tadāparaḥ /
BKŚS, 22, 203.1 tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi /
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Kūrmapurāṇa
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
Matsyapurāṇa
MPur, 83, 34.1 hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me /
Suśrutasaṃhitā
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Viṣṇupurāṇa
ViPur, 4, 1, 51.1 tataḥ kiṃcidavanataśirāḥ sasmitaṃ bhagavān abjayonir āha //
ViPur, 5, 1, 81.2 praṇipātānataśirā bhaginītve grahīṣyati //
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
Viṣṇusmṛti
ViSmṛ, 60, 23.1 naivānavaguṇṭhitaśirāḥ //
ViSmṛ, 70, 2.1 nottarāparaśirāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 136.2 varṣaty aprāvṛto gacchet svapet pratyakśirā na ca //
Bhāratamañjarī
BhāMañj, 13, 1017.2 samudyayau jvaro dīptastriśirāstāmralocanaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 65, 82.1 chatrākāraiḥ śirobhistu nṛpā nimnaśirā dhanī /
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca //
Hitopadeśa
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Rasārṇava
RArṇ, 18, 54.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
Skandapurāṇa
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
Ānandakanda
ĀK, 1, 6, 82.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 19.0 raktaśīrṣakaḥ sārasabhedo lohitaśirāḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 3.1 purā pañcaśirā āsīdbrahmā lokapitāmahaḥ /