Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, Dharaṇyādivarga, 18.2 bilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram //
RājNigh, Dharaṇyādivarga, 20.1 grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā /
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, 12, 60.1 karpūro ghanasārakaḥ sitakaraḥ śītaḥ śaśāṅkaḥ śilā śītāṃśur himavālukā himakaraḥ śītaprabhaḥ śāmbhavaḥ /
RājNigh, 13, 2.1 śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /
RājNigh, 13, 48.1 manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /
RājNigh, 13, 193.1 vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //