Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 114, 11.2 yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat /
MBh, 1, 114, 11.6 kathaṃ tu tena patatā śilā gātrair vicūrṇitā /
MBh, 1, 114, 11.21 sa śilāṃ cūrṇayāmāsa vajravad vajricoditaḥ /
MBh, 1, 114, 13.2 patatā tena śatadhā śilā gātrair vicūrṇitā /
MBh, 1, 114, 13.3 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat /
MBh, 1, 123, 19.6 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ //
MBh, 1, 141, 22.9 tadā śilāśca kuñjāṃśca vṛkṣān kaṇṭakinastathā /
MBh, 1, 150, 17.2 śarīragauravāt tasya śilā gātrair vicūrṇitā /
MBh, 1, 166, 42.2 śirastasya śilāyāṃ ca tūlarāśāvivāpatat //
MBh, 1, 166, 45.2 baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi //
MBh, 1, 202, 16.1 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva /
MBh, 1, 204, 6.1 tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale /
MBh, 1, 212, 1.10 cintayānastato bhadrām upaviṣṭaḥ śilātale /
MBh, 1, 212, 1.15 evamādibhir anyaiśca saṃvṛte sa śilātale /
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 2, 3, 16.2 tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ /
MBh, 2, 3, 29.3 mahāmaṇiśilāpaṭṭabaddhaparyantavedikām //
MBh, 2, 46, 29.2 matvā śilāsamāṃ toye patito 'smi narādhipa //
MBh, 2, 46, 32.3 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ //
MBh, 2, 59, 11.1 majjantyalābūni śilāḥ plavante muhyanti nāvo 'mbhasi śaśvad eva /
MBh, 3, 12, 51.1 tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ /
MBh, 3, 12, 52.1 taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ /
MBh, 3, 23, 10.2 śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot //
MBh, 3, 40, 34.2 śūlapāṇiḥ pratyagṛhṇācchilāvarṣam ivācalaḥ //
MBh, 3, 40, 42.1 tato vṛkṣaiḥ śilābhiś ca yodhayāmāsa phalgunaḥ /
MBh, 3, 40, 42.2 yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ //
MBh, 3, 46, 6.1 asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān /
MBh, 3, 61, 11.2 bhartṛśokaparītāṅgī śilātalasamāśritā //
MBh, 3, 61, 35.1 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ /
MBh, 3, 107, 10.1 kiṃnarair apsarobhiś ca niṣevitaśilātalam /
MBh, 3, 146, 17.1 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam /
MBh, 3, 146, 27.1 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam /
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 150, 9.1 śilayā nagaraṃ vā tan marditavyaṃ mayā yadi /
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 154, 52.1 tadā śilāḥ samādāya muhūrtam iva bhārata /
MBh, 3, 157, 58.2 śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ //
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 169, 24.2 śilānām iva śaileṣu patantīnām abhūt tadā //
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 247, 41.2 śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam //
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 3, 264, 30.2 samare vālisugrīvau śālatālaśilāyudhau //
MBh, 3, 265, 2.1 rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale /
MBh, 3, 267, 18.1 prababhau harisainyaṃ tacchālatālaśilāyudham /
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi /
MBh, 3, 271, 13.2 kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ /
MBh, 3, 271, 13.3 abhidudrāva saumitrim udyamya mahatīṃ śilām //
MBh, 3, 271, 15.1 tān apyasya bhujān sarvān pragṛhītaśilāyudhān /
MBh, 3, 272, 24.2 harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ //
MBh, 4, 38, 26.1 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ /
MBh, 4, 38, 29.2 uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 44, 15.1 ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām /
MBh, 4, 52, 20.2 cikṣepa samare kruddhastrayodaśa śilāśitān //
MBh, 4, 53, 26.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 5, 74, 8.1 yadīme sahasā kruddhe sameyātāṃ śile iva /
MBh, 5, 128, 41.2 śilāvarṣeṇa mahatā chādayāmāsa keśavam //
MBh, 6, 7, 22.2 karṇikāravanaṃ ramyaṃ śilājālasamudgatam //
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 50, 28.2 tomarān prāhiṇocchīghraṃ caturdaśa śilāśitān //
MBh, 6, 55, 8.2 śilānām iva śaileṣu patitānām abhūt svanaḥ //
MBh, 6, 55, 11.2 mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā //
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 60, 38.1 āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ /
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 69, 16.1 duryodhanastu daśabhir gārdhrapatraiḥ śilāśitaiḥ /
MBh, 6, 69, 21.1 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 75, 28.1 punaścānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān /
MBh, 6, 106, 36.2 vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 106, 41.2 preṣayāmāsa samare svarṇapuṅkhāñ śilāśitān //
MBh, 6, 114, 12.2 te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 9, 18.1 yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ /
MBh, 7, 28, 4.2 avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 30, 12.1 ayasām iva saṃpātaḥ śilānām iva cābhavat /
MBh, 7, 37, 21.1 śarān vicitrānmahato rukmapuṅkhāñ śilāśitān /
MBh, 7, 39, 29.1 tataḥ śilāśitaistīkṣṇair bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 71, 8.1 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 74, 24.1 tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 78, 3.1 taṃ caturdaśabhiḥ pārthaścitrapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 78, 6.1 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam /
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 5.2 avidhyat pañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 88, 19.2 hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 93, 17.2 vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ //
MBh, 7, 96, 43.2 avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 97, 34.1 teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām /
MBh, 7, 97, 37.1 tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ /
MBh, 7, 101, 7.1 tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān /
MBh, 7, 101, 14.2 vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 106, 46.1 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān /
MBh, 7, 107, 18.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 7, 108, 25.2 svarṇapuṅkhāñ śilādhautān yamadaṇḍopamānmṛdhe //
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 111, 22.1 tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 112, 26.2 vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 113, 5.1 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 114, 27.1 gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān /
MBh, 7, 114, 81.1 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ /
MBh, 7, 131, 38.3 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 134, 41.2 tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān //
MBh, 7, 137, 31.2 mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam //
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 145, 21.2 svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi //
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 152, 21.1 tathaivālāyudho rājañ śilādhautair ajihmagaiḥ /
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 7, 171, 37.1 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 171, 59.2 yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 10, 18.2 svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 8, 14, 15.1 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ /
MBh, 8, 17, 57.1 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 19, 10.1 śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ /
MBh, 8, 19, 39.2 duryodhanāya cikṣepa trayodaśa śilāśitān //
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 20.2 pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 20, 22.1 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ /
MBh, 8, 27, 25.1 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām /
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 38, 11.1 tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā /
MBh, 8, 39, 2.1 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān /
MBh, 8, 39, 11.1 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ /
MBh, 8, 39, 14.2 sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ //
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 40, 28.1 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ /
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 8, 55, 48.2 preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān //
MBh, 8, 66, 25.1 tasmin muhūrte daśabhiḥ pṛṣatkaiḥ śilāśitair barhiṇavājitaiś ca /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 27.1 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam /
MBh, 9, 10, 19.1 bhīmasenaṃ śaraiścāpi rukmapuṅkhaiḥ śilāśitaḥ /
MBh, 9, 14, 14.2 svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ //
MBh, 9, 20, 17.1 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ /
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 27, 4.3 svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ //
MBh, 9, 27, 45.1 sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ /
MBh, 9, 27, 59.1 sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena /
MBh, 12, 36, 17.1 gurutalpī śilāṃ taptām āyasīm adhisaṃviśet /
MBh, 12, 37, 33.1 yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran /
MBh, 12, 46, 5.2 sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava //
MBh, 12, 141, 27.1 sa śilāyāṃ śiraḥ kṛtvā parṇānyāstīrya bhūtale /
MBh, 12, 237, 8.1 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva /
MBh, 12, 272, 14.2 śilābhir vividhābhiśca kārmukaiśca mahāsvanaiḥ //
MBh, 12, 292, 21.1 viviktāśca śilāchāyāstathā prasravaṇāni ca /
MBh, 13, 80, 25.1 sauvarṇagirayastatra maṇiratnaśiloccayāḥ /
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
MBh, 14, 77, 15.1 chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān /
MBh, 18, 2, 24.1 karambhavālukāstaptā āyasīśca śilāḥ pṛthak /
MBh, 18, 3, 5.1 lohakumbhyaḥ śilāścaiva nādṛśyanta bhayānakāḥ /