Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Indu (ad AHS)
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 26.1 śilā bhūmir aśmā pāṃsuḥ sā bhūmiḥ saṃdhṛtā dhṛtā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 34.1 nauśilāphalakakuñjaraprāsādakaṭeṣu cakravatsu cādoṣaṃ sahāsanam //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 29.0 patnī barhiṣi śilāṃ nidhāya sthagaraṃ pinaṣṭi //
Kauśikasūtra
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 11, 6, 11.0 savyāni dakṣiṇādvārāṇy ayugmaśilāny ayugmeṣṭikāni ca //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 23, 5.0 śivā no bhavatheti śilāyāṃ tīkṣṇīkaraṇam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 3.1 sarvāsu catasṛṣu śilāsu maṇikaṃ pratiṣṭhāpayet pṛthivyā adhi saṃbhaveti //
Arthaśāstra
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 11, 35.1 vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako 'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śukticūrṇakaḥ śilā pravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ //
ArthaŚ, 4, 1, 14.1 rajakāḥ kāṣṭhaphalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ //
ArthaŚ, 4, 1, 18.1 mukulāvadātaṃ śilāpaṭṭaśuddhaṃ dhautasūtravarṇaṃ pramṛṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 102.0 śilāyā ḍhaḥ //
Buddhacarita
BCar, 8, 69.1 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam /
BCar, 10, 21.1 tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 39.1 kaiścitsamutpatya nabho vimuktāḥ śilāśca vṛkṣāśca paraśvadhāśca /
BCar, 13, 51.1 gurvīṃ śilām udyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ /
Carakasaṃhitā
Ca, Sū., 14, 47.1 śayānasya pramāṇena ghanāmaśmamayīṃ śilām /
Ca, Sū., 14, 48.2 tāṃ śilāmatha kurvīta kauśeyāvikasaṃstarām //
Ca, Cik., 2, 4, 34.1 sāndraṃ godhūmacūrṇānāṃ pādaṃ stīrṇe śilātale /
Lalitavistara
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
Mahābhārata
MBh, 1, 114, 11.2 yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat /
MBh, 1, 114, 11.6 kathaṃ tu tena patatā śilā gātrair vicūrṇitā /
MBh, 1, 114, 11.21 sa śilāṃ cūrṇayāmāsa vajravad vajricoditaḥ /
MBh, 1, 114, 13.2 patatā tena śatadhā śilā gātrair vicūrṇitā /
MBh, 1, 114, 13.3 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat /
MBh, 1, 123, 19.6 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ //
MBh, 1, 141, 22.9 tadā śilāśca kuñjāṃśca vṛkṣān kaṇṭakinastathā /
MBh, 1, 150, 17.2 śarīragauravāt tasya śilā gātrair vicūrṇitā /
MBh, 1, 166, 42.2 śirastasya śilāyāṃ ca tūlarāśāvivāpatat //
MBh, 1, 166, 45.2 baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi //
MBh, 1, 202, 16.1 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva /
MBh, 1, 204, 6.1 tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale /
MBh, 1, 212, 1.10 cintayānastato bhadrām upaviṣṭaḥ śilātale /
MBh, 1, 212, 1.15 evamādibhir anyaiśca saṃvṛte sa śilātale /
MBh, 1, 212, 1.25 āsyatām āsyatāṃ sarvai ramaṇīye śilātale /
MBh, 2, 3, 16.2 tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ /
MBh, 2, 3, 29.3 mahāmaṇiśilāpaṭṭabaddhaparyantavedikām //
MBh, 2, 46, 29.2 matvā śilāsamāṃ toye patito 'smi narādhipa //
MBh, 2, 46, 32.3 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ //
MBh, 2, 59, 11.1 majjantyalābūni śilāḥ plavante muhyanti nāvo 'mbhasi śaśvad eva /
MBh, 3, 12, 51.1 tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ /
MBh, 3, 12, 52.1 taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ /
MBh, 3, 23, 10.2 śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot //
MBh, 3, 40, 34.2 śūlapāṇiḥ pratyagṛhṇācchilāvarṣam ivācalaḥ //
MBh, 3, 40, 42.1 tato vṛkṣaiḥ śilābhiś ca yodhayāmāsa phalgunaḥ /
MBh, 3, 40, 42.2 yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ //
MBh, 3, 46, 6.1 asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān /
MBh, 3, 61, 11.2 bhartṛśokaparītāṅgī śilātalasamāśritā //
MBh, 3, 61, 35.1 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ /
MBh, 3, 107, 10.1 kiṃnarair apsarobhiś ca niṣevitaśilātalam /
MBh, 3, 146, 17.1 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam /
MBh, 3, 146, 27.1 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam /
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 150, 9.1 śilayā nagaraṃ vā tan marditavyaṃ mayā yadi /
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 154, 52.1 tadā śilāḥ samādāya muhūrtam iva bhārata /
MBh, 3, 157, 58.2 śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ //
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 169, 24.2 śilānām iva śaileṣu patantīnām abhūt tadā //
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 247, 41.2 śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam //
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 3, 264, 30.2 samare vālisugrīvau śālatālaśilāyudhau //
MBh, 3, 265, 2.1 rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale /
MBh, 3, 267, 18.1 prababhau harisainyaṃ tacchālatālaśilāyudham /
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi /
MBh, 3, 271, 13.2 kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ /
MBh, 3, 271, 13.3 abhidudrāva saumitrim udyamya mahatīṃ śilām //
MBh, 3, 271, 15.1 tān apyasya bhujān sarvān pragṛhītaśilāyudhān /
MBh, 3, 272, 24.2 harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ //
MBh, 4, 38, 26.1 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ /
MBh, 4, 38, 29.2 uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 44, 15.1 ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām /
MBh, 4, 52, 20.2 cikṣepa samare kruddhastrayodaśa śilāśitān //
MBh, 4, 53, 26.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 5, 74, 8.1 yadīme sahasā kruddhe sameyātāṃ śile iva /
MBh, 5, 128, 41.2 śilāvarṣeṇa mahatā chādayāmāsa keśavam //
MBh, 6, 7, 22.2 karṇikāravanaṃ ramyaṃ śilājālasamudgatam //
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 50, 28.2 tomarān prāhiṇocchīghraṃ caturdaśa śilāśitān //
MBh, 6, 55, 8.2 śilānām iva śaileṣu patitānām abhūt svanaḥ //
MBh, 6, 55, 11.2 mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā //
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 60, 38.1 āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ /
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 69, 16.1 duryodhanastu daśabhir gārdhrapatraiḥ śilāśitaiḥ /
MBh, 6, 69, 21.1 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 75, 28.1 punaścānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān /
MBh, 6, 106, 36.2 vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 106, 41.2 preṣayāmāsa samare svarṇapuṅkhāñ śilāśitān //
MBh, 6, 114, 12.2 te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 9, 18.1 yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ /
MBh, 7, 28, 4.2 avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 30, 12.1 ayasām iva saṃpātaḥ śilānām iva cābhavat /
MBh, 7, 37, 21.1 śarān vicitrānmahato rukmapuṅkhāñ śilāśitān /
MBh, 7, 39, 29.1 tataḥ śilāśitaistīkṣṇair bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 71, 8.1 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 74, 24.1 tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 78, 3.1 taṃ caturdaśabhiḥ pārthaścitrapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 78, 6.1 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam /
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 5.2 avidhyat pañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 88, 19.2 hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 93, 17.2 vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ //
MBh, 7, 96, 43.2 avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 97, 34.1 teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām /
MBh, 7, 97, 37.1 tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ /
MBh, 7, 101, 7.1 tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān /
MBh, 7, 101, 14.2 vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 106, 46.1 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān /
MBh, 7, 107, 18.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 7, 108, 25.2 svarṇapuṅkhāñ śilādhautān yamadaṇḍopamānmṛdhe //
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 111, 22.1 tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 112, 26.2 vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 113, 5.1 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 114, 27.1 gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān /
MBh, 7, 114, 81.1 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ /
MBh, 7, 131, 38.3 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 134, 41.2 tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān //
MBh, 7, 137, 31.2 mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam //
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 145, 21.2 svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi //
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 152, 21.1 tathaivālāyudho rājañ śilādhautair ajihmagaiḥ /
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 38.2 bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 7, 171, 37.1 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 171, 59.2 yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 10, 18.2 svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 8, 14, 15.1 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ /
MBh, 8, 17, 57.1 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 19, 10.1 śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ /
MBh, 8, 19, 39.2 duryodhanāya cikṣepa trayodaśa śilāśitān //
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 20.2 pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 20, 22.1 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ /
MBh, 8, 27, 25.1 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām /
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 38, 11.1 tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā /
MBh, 8, 39, 2.1 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān /
MBh, 8, 39, 11.1 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ /
MBh, 8, 39, 14.2 sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ //
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 40, 28.1 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ /
MBh, 8, 51, 81.2 śamayantu śilādhautās tvayāstā jīvitacchidaḥ //
MBh, 8, 55, 48.2 preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān //
MBh, 8, 66, 25.1 tasmin muhūrte daśabhiḥ pṛṣatkaiḥ śilāśitair barhiṇavājitaiś ca /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 27.1 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam /
MBh, 9, 10, 19.1 bhīmasenaṃ śaraiścāpi rukmapuṅkhaiḥ śilāśitaḥ /
MBh, 9, 14, 14.2 svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ //
MBh, 9, 20, 17.1 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ /
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 27, 4.3 svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ //
MBh, 9, 27, 45.1 sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ /
MBh, 9, 27, 59.1 sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena /
MBh, 12, 36, 17.1 gurutalpī śilāṃ taptām āyasīm adhisaṃviśet /
MBh, 12, 37, 33.1 yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran /
MBh, 12, 46, 5.2 sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava //
MBh, 12, 141, 27.1 sa śilāyāṃ śiraḥ kṛtvā parṇānyāstīrya bhūtale /
MBh, 12, 237, 8.1 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva /
MBh, 12, 272, 14.2 śilābhir vividhābhiśca kārmukaiśca mahāsvanaiḥ //
MBh, 12, 292, 21.1 viviktāśca śilāchāyāstathā prasravaṇāni ca /
MBh, 13, 80, 25.1 sauvarṇagirayastatra maṇiratnaśiloccayāḥ /
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
MBh, 14, 77, 15.1 chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān /
MBh, 18, 2, 24.1 karambhavālukāstaptā āyasīśca śilāḥ pṛthak /
MBh, 18, 3, 5.1 lohakumbhyaḥ śilāścaiva nādṛśyanta bhayānakāḥ /
Manusmṛti
ManuS, 2, 204.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
Rāmāyaṇa
Rām, Bā, 16, 13.1 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ /
Rām, Ay, 65, 2.2 śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam //
Rām, Ay, 88, 20.1 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ /
Rām, Ay, 88, 22.2 kecid ekaśilā bhānti parvatasyāsya bhāmini //
Rām, Ār, 19, 18.2 jagrāha paramakruddhaś caturdaśa śilāśitān //
Rām, Ār, 24, 27.2 rāmam evābhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Ār, 25, 1.1 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat /
Rām, Ār, 27, 26.2 jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān //
Rām, Ār, 45, 37.1 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi /
Rām, Ār, 69, 30.2 śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam //
Rām, Ki, 9, 19.2 pidhāya ca biladvāraṃ śilayā girimātrayā /
Rām, Ki, 11, 15.1 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ /
Rām, Ki, 19, 12.1 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā /
Rām, Ki, 30, 15.1 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ /
Rām, Ki, 41, 37.2 muhūrtārdhena taṃ śīghram abhiyāti śiloccayam //
Rām, Ki, 45, 7.2 śilā parvatasaṃkāśā biladvāri mayā kṛtā /
Rām, Ki, 60, 8.1 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ /
Rām, Ki, 66, 32.1 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ /
Rām, Ki, 66, 39.1 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ /
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Su, 1, 14.3 mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ //
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 1, 18.1 tāstadā saviṣair daṣṭāḥ kupitaistair mahāśilāḥ /
Rām, Su, 41, 8.2 śilābhistu praharataḥ pādapaiśca sahasraśaḥ //
Rām, Su, 42, 9.2 tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām //
Rām, Su, 54, 12.1 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam /
Rām, Su, 54, 15.2 saghoṣāḥ samaśīryanta śilāścūrṇīkṛtāstataḥ //
Rām, Su, 55, 35.2 parivārya pramuditā bhejire vipulāḥ śilāḥ //
Rām, Su, 60, 20.1 te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ /
Rām, Su, 60, 21.2 tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Yu, 2, 20.2 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ //
Rām, Yu, 15, 21.1 śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām /
Rām, Yu, 18, 14.1 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ /
Rām, Yu, 19, 16.1 patitasya kaper asya hanur ekā śilātale /
Rām, Yu, 21, 11.1 eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam /
Rām, Yu, 32, 7.2 laṅkām evābhyavartanta sālatālaśilāyudhāḥ //
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Yu, 33, 40.2 tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe //
Rām, Yu, 33, 41.1 śilāprahārābhihato vidyunmālī niśācaraḥ /
Rām, Yu, 42, 7.2 jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ //
Rām, Yu, 42, 9.2 śilābhir vividhābhiśca bahuśākhaiśca pādapaiḥ //
Rām, Yu, 42, 11.2 śilābhiścūrṇitāḥ kecit kecid dantair vidāritāḥ //
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Yu, 42, 25.2 abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām //
Rām, Yu, 42, 26.2 śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati //
Rām, Yu, 42, 27.1 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt /
Rām, Yu, 42, 28.1 sā pramathya rathaṃ tasya nipapāta śilā bhuvi /
Rām, Yu, 43, 22.1 drumaśaktiśilāprāsair gadāparighatomaraiḥ /
Rām, Yu, 45, 40.2 vṛkṣān ārujatāṃ caiva gurvīścāgṛhṇatāṃ śilāḥ //
Rām, Yu, 46, 5.2 śilāśca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 46, 18.1 jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 46, 43.2 tataḥ samprekṣya jagrāha mahāvego mahāśilām //
Rām, Yu, 46, 44.2 prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat //
Rām, Yu, 46, 45.1 sā tena kapimukhyena vimuktā mahatī śilā /
Rām, Yu, 49, 34.1 śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan /
Rām, Yu, 54, 8.3 prāṃśubhir giriśṛṅgaiśca śilābhiśca mahābalāḥ //
Rām, Yu, 54, 9.2 tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ /
Rām, Yu, 55, 116.2 viveṣṭamāno nijaghāna vṛkṣāñ śailāñ śilā vānararākṣasāṃśca //
Rām, Yu, 57, 39.2 dadṛśur vānarānīkaṃ samudyataśilānagam //
Rām, Yu, 57, 45.2 rakṣaḥsainyeṣu saṃkruddhāścerur drumaśilāyudhāḥ //
Rām, Yu, 57, 46.1 te pādapaśilāśailaiścakrur vṛṣṭim anuttamām /
Rām, Yu, 57, 47.2 śilābhiścūrṇayāmāsur yātudhānān plavaṃgamāḥ //
Rām, Yu, 57, 53.1 ākṣipya ca śilāsteṣāṃ nijaghnū rākṣasā harīn /
Rām, Yu, 57, 57.2 rākṣasā vānarendrāṇāṃ cichiduḥ pādapāñ śilāḥ //
Rām, Yu, 58, 8.1 sa vavarṣa tato vṛkṣāñ śilāśca kapikuñjaraḥ /
Rām, Yu, 58, 21.1 tad bāṇaśatanirbhinnaṃ vidāritaśilātalam /
Rām, Yu, 61, 39.1 tasmin sampīḍyamāne tu bhagnadrumaśilātale /
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 63, 9.2 abhidudrāva vegena pragṛhya mahatīṃ śilām //
Rām, Yu, 63, 10.1 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ /
Rām, Yu, 63, 10.2 bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 63, 17.1 sa pracicheda tān sarvān bibheda ca punaḥ śilāḥ /
Rām, Yu, 63, 25.1 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ /
Rām, Yu, 66, 3.1 vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ /
Rām, Yu, 68, 7.2 utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ //
Rām, Yu, 69, 9.2 hanūmān rāvaṇirathe mahatīṃ pātayacchilām //
Rām, Yu, 69, 11.2 viveśa dharaṇīṃ bhittvā sā śilā vyartham udyatā //
Rām, Yu, 69, 12.1 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ /
Rām, Yu, 69, 18.1 saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ /
Rām, Yu, 84, 22.1 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 84, 23.1 sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ /
Rām, Yu, 85, 9.1 pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām /
Rām, Yu, 85, 10.1 tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ /
Rām, Yu, 85, 11.2 nipapāta śilā bhūmau gṛdhracakram ivākulam //
Rām, Yu, 85, 12.1 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ /
Rām, Yu, 86, 9.1 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām /
Rām, Utt, 21, 21.2 musalāni śilāvṛkṣānmumocāstrabalād balī //
Rām, Utt, 26, 18.1 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
Rām, Utt, 41, 8.2 prākārair vividhākāraiḥ śobhitāśca śilātalaiḥ //
Saundarānanda
SaundĀ, 10, 9.1 manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ /
SaundĀ, 11, 24.1 yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet /
Agnipurāṇa
AgniPur, 10, 7.1 vānarā rākṣasāñ jaghnur nakhadantaśilādibhiḥ /
AgniPur, 12, 8.2 kaṃso bāladhvaniṃ śrutvā tāṃ cikṣepa śilātale //
AgniPur, 248, 4.2 śilātomarayantrādyaṃ pāṇimuktaṃ prakīrtitaṃ //
Amarakośa
AKośa, 2, 34.1 adhastād dāruṇi śilā nāsā dārūpari sthitam /
AKośa, 2, 44.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 11.2 nivāte nicayīkṛtya pṛthak tāni śilātale //
AHS, Cikitsitasthāna, 18, 26.2 bhallātakāsthi kāsīsaṃ lepo bhindyācchilām api //
AHS, Cikitsitasthāna, 19, 81.2 nirguṇḍyaruṣkarasurāhvasuvarṇadugdhāśrīveṣṭagugguluśilāpaṭutālaviśvaiḥ //
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 13, 29.2 paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ //
AHS, Utt., 14, 32.2 srotojavidrumaśilāmbudhiphenatīkṣṇairasyaiva tulyam uditaṃ guṇakalpanābhiḥ //
AHS, Utt., 26, 26.2 śilādārvyamṛtātutthaiḥ siddhaṃ tailaṃ ca ropaṇam //
Bodhicaryāvatāra
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 104.1 kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ /
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 26.1 śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape /
BKŚS, 10, 61.1 paśyāmi sma ca vistīrṇaśilātaladharātalam /
BKŚS, 10, 105.1 sūryakāntaśilākāntinirastatimirāṃ tataḥ /
BKŚS, 14, 79.1 tataḥ kanakalekheva bhāsā kaṣaśilām asau /
BKŚS, 16, 19.1 tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake /
BKŚS, 16, 23.2 mām upāveśayat prītas tasminn eva śilāsane //
BKŚS, 17, 27.2 bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ //
BKŚS, 17, 79.2 jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām //
BKŚS, 17, 101.1 kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam /
BKŚS, 18, 259.1 śilāpihitapūrvārdhe darīdvāre tataḥ kvacit /
BKŚS, 18, 259.2 śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān //
BKŚS, 18, 270.2 śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat //
BKŚS, 18, 273.2 tataḥ svajaghanasphītām adhyaśeta śilām asau //
BKŚS, 18, 368.2 prāyaṃ pūritasarvecchāṃ cintāmaṇiśilām iva //
BKŚS, 18, 448.2 śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt //
BKŚS, 18, 562.2 jātarūpaśilājālajyotirujjvalitadrumam //
BKŚS, 18, 563.1 mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam /
BKŚS, 18, 564.2 viśālā parṇaśālāsau śilābhiḥ pūritā mayā //
BKŚS, 18, 565.1 tās tu prātaḥ śilā dṛṣṭvā pṛṣṭo gandharvadattayā /
BKŚS, 18, 566.2 āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ //
BKŚS, 18, 566.2 āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ //
BKŚS, 18, 568.1 dṛṣṭavān asi sauvarṇās tatsaṃparkād imāḥ śilāḥ /
BKŚS, 18, 570.1 yāś ca tās tuṣṭatuṣṭena muhūrtenāhṛtāḥ śilāḥ /
BKŚS, 18, 584.1 nīlaratnaśilotsaṅge vitānāvṛtabhāskare /
BKŚS, 20, 246.1 dārudantaśilāmayyaḥ pratimās tāvad āsatām /
BKŚS, 26, 24.2 saśiṣyaparivāreṇa tarantī prekṣitā śilā //
BKŚS, 26, 27.2 tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti //
BKŚS, 26, 32.1 saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā /
BKŚS, 26, 36.2 agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilām asau //
BKŚS, 28, 58.2 śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame //
Daśakumāracarita
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 2, 6, 96.1 tatra ca svādu pānīyamedhāṃsi kandamūlaphalāni saṃjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 8, 234.0 tasmin veṇugulme mahatyaśmaśilā //
Divyāv, 8, 276.0 tasminnudakapalvale mahatyaśmaśilā //
Divyāv, 8, 391.0 tasmiṃśca candanavane mahatyaśmaśilā //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 437.0 jāmbudvīpakāni ratnāni tadyathāmaṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartā etāni ca //
Divyāv, 8, 467.0 prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 17, 175.1 tataste amātyāḥ kathayanti ratnaśilayā deva prayojanaṃ bhavati //
Divyāv, 17, 177.1 tena ratnaśilā ānītā //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 20, 16.1 prabhūtasattvasvāpateyaḥ prabhūtavittopakaraṇaḥ prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālarajatajātarūpaḥ prabhūtahastyaśvagaveḍakaḥ paripūrṇakośakoṣṭhāgāraḥ //
Harivaṃśa
HV, 6, 9.2 tata utsārayāmāsa śilāḥ śatasahasraśaḥ /
HV, 20, 2.2 kāṣṭhakuḍyaśilābhūta ūrdhvabāhur mahādyutiḥ //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 96.1 ekasmiṃśca śucau śilātalasanāthe taṭalatāmaṇḍape gṛhabuddhiṃ babandha //
Harṣacarita, 1, 100.1 ativāhitadivasā ca tasmiṃllatāmaṇḍapaśilātale kalpitapallavaśayanā suṣvāpa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 5, 5.2 dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ //
Kir, 8, 32.1 śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ /
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kir, 14, 10.1 atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā /
Kir, 14, 40.1 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā /
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 17, 61.1 nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne /
Kir, 17, 63.2 gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ //
Kir, 18, 2.2 sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 55.2 manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu //
KumSaṃ, 1, 56.1 tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān /
KumSaṃ, 5, 25.1 śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu /
KumSaṃ, 5, 55.2 na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api //
KumSaṃ, 6, 38.2 bṛhanmaṇiśilāsālaṃ guptāv api manoharam //
KumSaṃ, 6, 51.2 prakṛtyaiva śiloraskaḥ suvyakto himavān iti //
KumSaṃ, 7, 10.1 vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre /
KumSaṃ, 8, 29.1 tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram /
KumSaṃ, 8, 81.2 dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ //
Kūrmapurāṇa
KūPur, 1, 21, 58.1 samprāpya sā gadāsyoro videhasya śilopamam /
KūPur, 1, 48, 11.2 kāñcanī dviguṇā bhūmiḥ sarvā caiva śilopamā //
KūPur, 2, 14, 14.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
KūPur, 2, 27, 20.2 śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ //
KūPur, 2, 34, 9.2 śilātale padaṃ nyastaṃ tatra pitṝn prasādayet //
KūPur, 2, 36, 2.2 śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam //
KūPur, 2, 37, 97.1 vṛkṣamūlaniketāśca śilāśayyāstathā pare /
KūPur, 2, 39, 56.2 gajarūpā śilā tatra toyamadhye vyavasthitā //
Liṅgapurāṇa
LiPur, 1, 30, 25.2 śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram //
LiPur, 1, 53, 19.2 puṣkare parvataḥ śrīmāneka eva mahāśilaḥ //
LiPur, 1, 53, 20.1 citrairmaṇimayaiḥ kūṭaiḥ śilājālaiḥ samucchritaiḥ /
LiPur, 1, 53, 31.2 kāñcanī dviguṇā bhūmiḥ sarvā caikaśilopamā //
LiPur, 1, 71, 58.1 śūlaśaktigadāhastān ṭaṅkopalaśilāyudhān /
LiPur, 1, 81, 31.2 sarvavaśyakaraṃ padmaṃ śilā sarvārthasiddhidā //
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
LiPur, 2, 22, 21.1 kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam /
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 27, 79.1 kṣamā ca śikharā devī ṛturatnā śilā tathā /
LiPur, 2, 47, 29.2 sarvadhānyasamopetaṃ śilāyāmapi vinyaset //
LiPur, 2, 48, 43.1 śilodbhavānāṃ biṃbānāṃ citrābhāsasya vā punaḥ /
Matsyapurāṇa
MPur, 113, 9.2 sarvadhātupinaddhaistaiḥ śilājālasamudgataiḥ //
MPur, 114, 28.1 toyā caiva mahāgaurī durgamā tu śilā tathā /
MPur, 117, 6.2 śītapradaṃ nidāghe'pi śilāvikaṭasaṃkaṭam //
MPur, 118, 63.2 śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ //
MPur, 118, 68.2 nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam //
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
MPur, 119, 19.2 vaiḍūryasya śilā madhye sarasastasya śobhanā //
MPur, 119, 22.1 tathā puṣkariṇī ramyā tasminrājañśilātale /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 121, 20.2 śātakaumbhamayairdivyaiḥ śilājālaiḥ samācitaḥ //
MPur, 121, 73.2 candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ //
MPur, 122, 53.1 sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ /
MPur, 123, 14.1 kūṭaiścitrairmaṇimayaiḥ śilājālasamudbhavaiḥ /
MPur, 135, 33.3 khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān //
MPur, 135, 37.1 tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ /
MPur, 138, 31.1 paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca /
MPur, 150, 35.2 śilābhirapare jaghnurdrumairanyairmahocchrayaiḥ //
MPur, 150, 83.1 jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham /
MPur, 152, 11.1 jaghāna pañcabhirbāṇairmārjitaiśca śilāśitaiḥ /
MPur, 154, 455.1 mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam /
MPur, 154, 542.3 mānaśilena kalkena capalo rañjitānanaḥ //
MPur, 157, 2.2 gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati //
MPur, 157, 3.1 nimittametadvikhyātaṃ vīrakasya śilodaye /
MPur, 162, 32.1 mudgarairbhindipālaiśca śilolūkhalaparvataiḥ /
MPur, 163, 17.2 nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ //
MPur, 173, 20.1 ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ /
MPur, 173, 28.1 te gadāparighairugraiḥ śilāmusalapāṇayaḥ /
MPur, 174, 34.1 parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ /
Meghadūta
Megh, Pūrvameghaḥ, 27.2 yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni //
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Megh, Uttarameghaḥ, 45.1 tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
Suśrutasaṃhitā
Su, Sū., 8, 13.1 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti //
Su, Cik., 2, 69.1 śilādārvyamṛtātutthaistailaṃ kurvīta ropaṇam /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 13, 4.2 jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
Su, Cik., 20, 23.1 kāsīsarocanaśilācūrṇair vā pratisāraṇam /
Su, Cik., 20, 24.2 kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ //
Su, Cik., 25, 38.1 lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca /
Su, Cik., 32, 9.2 pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām //
Su, Ka., 3, 10.2 kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ vā //
Su, Utt., 12, 29.2 kuryāt tāmrarajaḥśaṅkhaśilāmaricasaindhavaiḥ //
Su, Utt., 14, 7.1 śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet /
Su, Utt., 21, 48.1 priyaṅgumadhukāmbaṣṭhādhātakīśilaparṇibhiḥ /
Su, Utt., 64, 38.1 vyāyāmo 'tra niyuddhādhvaśilānirghātajo hitaḥ /
Tantrākhyāyikā
TAkhy, 1, 145.1 tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Viṣṇupurāṇa
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 1, 20, 23.1 baddhvā samudre yat kṣipto yaccito 'smi śiloccayaiḥ /
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 3, 26.1 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim /
ViPur, 5, 11, 15.1 imamadrimahaṃ dhairyādutpāṭyoruśilāghanam /
ViPur, 5, 36, 16.2 so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ //
Viṣṇusmṛti
ViSmṛ, 10, 5.1 tatra caikasmin śikye puruṣaṃ divyakāriṇam āropayet dvitīye pratimānaṃ śilādi //
ViSmṛ, 23, 43.2 avyāptaṃ ced amedhyena tadvad eva śilāgatam //
ViSmṛ, 43, 38.2 āyasīṣu ca vaṭyante śilāsu ca tathā kvacit //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
Yājñavalkyasmṛti
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 2, 278.2 setubhedakarīṃ cāpsu śilāṃ baddhvā praveśayet //
Śatakatraya
ŚTr, 1, 66.2 āpatsu ca mahāśailaśilāsaṅghātakarkaśam //
ŚTr, 2, 32.1 siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi /
ŚTr, 3, 25.1 gaṅgātaraṅgakaṇaśīkaraśītalāni vidyādharādhyuṣitacāruśilātalāni /
ŚTr, 3, 104.1 gaṅgātīre himagiriśilābaddhapadmāsanasya brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.2 śaileyajālapariṇaddhaśilātalāntān dṛṣṭvā janaḥ kṣitibhṛto mudameti sarvaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 288.2 manaḥśilā manoguptā manohvā kunaṭī śilā //
AṣṭNigh, 1, 379.2 pāṣāṇaprastaragrāvopalāśmānaḥ śilā dṛṣat //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 5.1 keśaśmaśrunakhānyasya śilālohābhravidyutām /
BhāgPur, 10, 4, 8.2 apothayacchilāpṛṣṭhe svārthonmūlitasauhṛdaḥ //
Bhāratamañjarī
BhāMañj, 1, 555.2 vajrasaṃhananairgātrairvidadhe dalaśaḥ śilām //
BhāMañj, 1, 730.2 gūḍhaṃ kuruṣva saghṛtaṃ teṣāṃ jatuśilāgṛham //
BhāMañj, 1, 749.2 lākṣāghṛtaśilāmodaśaṅkite duḥkhite jane //
BhāMañj, 1, 978.1 viveśa jaladhiṃ kaṇṭhe sa baddhvā vipulāṃ śilām /
BhāMañj, 1, 1374.2 cakāra tilaśaḥ pārtho jātajvālāśilaṃ śaraiḥ //
BhāMañj, 6, 473.2 naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ //
BhāMañj, 7, 636.2 ghaṭotkacena śastrāstraśilāpāvakavarṣiṇaḥ //
BhāMañj, 7, 649.2 sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ //
BhāMañj, 7, 660.1 ākīryamāṇo ghoreṇa śilāśastrāstravarṣiṇā /
BhāMañj, 7, 664.2 abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ //
BhāMañj, 7, 667.2 drutaṃ karṇaṃ samabhyetya śilāvarṣairatāḍayat //
BhāMañj, 7, 670.1 ulmukairāyudhairvṛkṣaiḥ śilābhiḥ parvataistathā /
BhāMañj, 7, 673.1 gagane vidhyamānānāṃ śilānāṃ karṇamārgaṇaiḥ /
BhāMañj, 13, 1188.2 vyāso nyaṣīdaddyusarittīre hemaśilātale //
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
BhāMañj, 18, 10.1 karapattraśilāpākasaṃtaptasikatātaṭe /
BhāMañj, 19, 25.1 deśānsamīkuru vibho śilākūṭaviśaṅkaṭān /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 95.1 manaḥśilā manoguptā manohvā kunaṭī śilā /
Garuḍapurāṇa
GarPur, 1, 44, 14.1 caturviṃśatimūrtiḥ sa śālagrāmaśilāsthitaḥ /
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 45, 1.3 śālagrāmaśilāsparśātkoṭijanmāghanāśanam //
GarPur, 1, 66, 1.2 nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt /
GarPur, 1, 66, 5.1 śālagrāmaśilā yatra devo dvāravatībhavaḥ /
GarPur, 1, 72, 6.1 mṛtpāṣāṇaśilārandhrakarkarātrāsasaṃyutāḥ /
GarPur, 1, 83, 37.2 śilāyāṃ pretabhāvātsyurmuktāḥ pitṛgaṇāḥ kila //
GarPur, 1, 83, 46.2 tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi //
GarPur, 1, 86, 2.1 dharmeṇa dhāritā bhūtyai sarvadevamayī śilā /
GarPur, 1, 86, 4.1 tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ /
GarPur, 1, 86, 4.2 gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ //
GarPur, 1, 86, 8.1 śilārūpeṇa cāvyaktās tasmāddevamayī śilā /
GarPur, 1, 86, 8.1 śilārūpeṇa cāvyaktās tasmāddevamayī śilā /
GarPur, 1, 86, 8.2 gayā śiraśchādayitvā gurutvādāsthitā śilā //
GarPur, 1, 86, 40.1 tathā śilādirūpaśca śreṣṭhaścaiva gadādharaḥ /
GarPur, 1, 86, 40.2 tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ //
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
GarPur, 1, 136, 4.2 śilāpiṣṭaṃ masūraṃ ca dvādaśyāṃ varjayennaraḥ //
GarPur, 1, 168, 35.2 svapne jalaśilālokī śleṣmaprakṛtiko naraḥ //
Gītagovinda
GītGov, 7, 13.2 srak api hṛdi hanti mām ativiṣamaśilayā //
Hitopadeśa
Hitop, 2, 47.2 āropyate śilā śaile yatnena mahatā yathā /
Hitop, 2, 124.15 snānasamaye madaṅgād avatāritaṃ tīrthaśilānihitaṃ kanakasūtraṃ cañcvā vidhṛtyānīyāsmin koṭare dhārayiṣyasi /
Indu (ad AHS)
Indu (ad AHS) zu AHS, Utt., 13, 20.2, 3.0 samāvṛttaṃ śilāyāṃ cūrṇitam //
Kathāsaritsāgara
KSS, 2, 4, 174.2 sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam //
KSS, 3, 3, 143.1 pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
KSS, 3, 3, 146.2 ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata //
KSS, 3, 4, 32.1 ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
KSS, 4, 2, 179.2 puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam //
Kālikāpurāṇa
KālPur, 55, 87.2 śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 101.1 bhaktyā vā yadi vābhaktyā cakrāṅkitaśilām prati /
KAM, 1, 197.2 toyaṃ yadi piben nityaṃ sālagrāmaśilācyutam //
KAM, 1, 198.1 sālagrāmaśilāsparśaṃ ye kurvanti dine dine /
Madanapālanighaṇṭu
MPālNigh, 4, 25.1 manaḥśilā śilā golā naipālī kunaṭī kulā /
Mahācīnatantra
Mahācīnatantra, 7, 36.1 bharjitāni ghṛtenaiva cūrṇitāni śilātale /
Mahācīnatantra, 7, 40.1 punaḥ śilātale piṣṭvā triṣu gandham pravartayet /
Mātṛkābhedatantra
MBhT, 7, 65.3 pārthive ca śilādau ca viśeṣo yadi vā bhavet //
MBhT, 7, 67.1 śilādau parameśāni sthūlaṃ ca phaladāyakam /
MBhT, 8, 2.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
MBhT, 8, 5.2 śilāmadhye tathā cakraṃ lakṣmīnārāyaṇaṃ param //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 15.0 taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate //
Rasahṛdayatantra
RHT, 5, 8.1 lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /
RHT, 5, 18.1 athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /
RHT, 5, 19.2 snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam //
RHT, 5, 37.2 gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //
RHT, 5, 39.2 kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //
RHT, 5, 39.2 kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //
RHT, 5, 50.2 triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //
RHT, 5, 54.2 athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
RHT, 8, 10.1 tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /
RHT, 8, 13.1 raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /
RHT, 9, 5.1 gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /
RHT, 11, 4.2 kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //
RHT, 12, 7.2 eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 14, 9.2 athavā śilayā sūto mākṣikayogena vā siddhaḥ /
RHT, 14, 15.1 evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /
RHT, 17, 6.1 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
RHT, 18, 13.1 rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /
RHT, 18, 22.1 āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /
RHT, 18, 25.2 kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //
RHT, 18, 41.1 krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /
RHT, 18, 48.1 ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /
RHT, 18, 49.1 mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /
RHT, 18, 54.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
RHT, 18, 60.2 avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //
RHT, 18, 61.1 tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /
RHT, 18, 64.1 athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /
RHT, 18, 71.1 tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /
Rasamañjarī
RMañj, 3, 1.1 gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /
RMañj, 3, 75.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /
RMañj, 3, 100.2 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RMañj, 5, 8.2 hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //
RMañj, 5, 39.2 sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //
RMañj, 6, 36.2 mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //
RMañj, 6, 58.1 bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /
RMañj, 6, 99.1 madhūkasārajaladau reṇukā gugguluḥ śilā /
RMañj, 6, 217.2 śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //
RMañj, 6, 249.2 tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //
RMañj, 6, 271.2 bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam //
RMañj, 9, 24.2 tadbahiḥ klīṃ catuṣkaṃ ca likhitvā śilayākhilam //
Rasaprakāśasudhākara
RPSudh, 1, 46.2 sūryātape mardito 'sau dinamekaṃ śilātale /
RPSudh, 2, 50.2 samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //
RPSudh, 3, 10.2 praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
RPSudh, 4, 30.1 tālenāmlena sahitāṃ marditāṃ hi śilātale /
RPSudh, 4, 40.2 tālakena tadardhena śilayā ca tadardhayā //
RPSudh, 4, 46.1 tālakasya tadardhasya śilāyāśca tadardhataḥ /
RPSudh, 4, 48.1 tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /
RPSudh, 4, 97.2 śilāṃ vāsārasenāpi mardayed yāmamātrakam //
RPSudh, 4, 109.1 śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /
RPSudh, 5, 49.2 peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //
RPSudh, 5, 111.1 manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /
RPSudh, 5, 125.1 śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /
RPSudh, 6, 29.3 śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
RPSudh, 7, 29.2 saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //
RPSudh, 7, 57.1 tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
RPSudh, 8, 21.1 śuddhaṃ sūtaṃ bhāgamekaṃ tu tālād dvau bhāgau cedvedasaṃkhyāḥ śilāyāḥ /
RPSudh, 11, 15.1 śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca /
RPSudh, 11, 17.2 sūtabhasma śilā tālasamaṃ cennāgabhasmakam //
RPSudh, 11, 33.1 tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca /
RPSudh, 11, 43.1 sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet /
RPSudh, 12, 2.1 ārdraṃ kṛtvobhayaṃ samyak śilāpaṭṭena peṣayet /
Rasaratnasamuccaya
RRS, 1, 18.1 śilātalapratihatairyasya nirjharaśīkaraiḥ /
RRS, 2, 48.1 bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /
RRS, 2, 99.1 śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu /
RRS, 2, 113.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RRS, 2, 129.1 śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam /
RRS, 2, 156.2 dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale /
RRS, 3, 1.1 gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam /
RRS, 3, 95.1 aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /
RRS, 3, 97.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
RRS, 3, 100.1 śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /
RRS, 4, 38.2 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //
RRS, 4, 62.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RRS, 5, 63.2 tadardhāṃśena tālena śilayā ca tadardhayā //
RRS, 5, 182.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRS, 5, 183.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
RRS, 5, 198.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RRS, 6, 44.1 gandhatālakakāsīsaśilākaṅkuṣṭhabhūṣaṇam /
RRS, 6, 48.1 bhastrikā daṇḍikānekā śilā khalvānyulūkhalam /
RRS, 9, 71.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RRS, 9, 77.1 khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
RRS, 12, 30.1 sūtatālaśilāstulyā mardayetkarkaṭīrase /
RRS, 12, 42.1 tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
RRS, 12, 119.1 rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
RRS, 12, 123.2 viṣatālakakaṅkuṣṭhaśilāhiṅgulalohakam //
RRS, 13, 25.1 tāre piṣṭaśilāṃ kṣiptvā haritālāccaturguṇām /
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 13, 65.2 śilā hiṅgu viḍaṅgaṃ ca maricaṃ kuṣṭhasaindhavam /
RRS, 14, 2.2 tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām //
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 14, 14.2 mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //
RRS, 14, 81.2 pṛthakpalamitaṃ gandhaṃ śilālaṃ vinidhāya ca //
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 22, 23.1 gandhakaḥ palamātraśca pṛthagakṣau śilālakau /
Rasaratnākara
RRĀ, R.kh., 5, 1.1 gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /
RRĀ, R.kh., 7, 9.1 aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 7, 32.2 tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //
RRĀ, R.kh., 7, 52.1 tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /
RRĀ, R.kh., 8, 10.1 nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /
RRĀ, R.kh., 8, 13.1 nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam /
RRĀ, R.kh., 8, 80.1 svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /
RRĀ, R.kh., 8, 88.1 taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /
RRĀ, R.kh., 9, 29.2 mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //
RRĀ, R.kh., 9, 31.2 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //
RRĀ, Ras.kh., 4, 35.1 mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet /
RRĀ, Ras.kh., 8, 2.2 śilā tiṣṭhati yā rātrau sravate gugguluṃ sadā //
RRĀ, Ras.kh., 8, 42.1 śilā tatra samākhyātā sparśagrāhyā prayatnataḥ /
RRĀ, Ras.kh., 8, 136.1 tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
RRĀ, Ras.kh., 8, 155.1 amareśvaradevākhyastatra svarṇaśilā śubhā /
RRĀ, Ras.kh., 8, 157.1 tacchilāloḍitaṃ kuryādrakṣedalābupātrake /
RRĀ, Ras.kh., 8, 160.2 dvihastamātrordhvaśilā tatra hastadvayaṃ khanet //
RRĀ, Ras.kh., 8, 178.2 tasmin vane mayūraḥ syānnīlavarṇaśilāmayaḥ //
RRĀ, V.kh., 1, 57.1 gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /
RRĀ, V.kh., 1, 62.2 bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //
RRĀ, V.kh., 2, 31.2 peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //
RRĀ, V.kh., 2, 47.2 tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //
RRĀ, V.kh., 3, 96.1 vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /
RRĀ, V.kh., 3, 109.1 bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /
RRĀ, V.kh., 3, 110.1 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
RRĀ, V.kh., 4, 61.1 śilāgandhakakarpūrakuṅkumaṃ mardayetsamam /
RRĀ, V.kh., 5, 20.2 kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //
RRĀ, V.kh., 6, 67.2 rasagandhaśilā bhāgānkramavṛddhyā vimardayet //
RRĀ, V.kh., 7, 25.3 mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //
RRĀ, V.kh., 7, 28.3 śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 7, 65.1 drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā /
RRĀ, V.kh., 8, 12.1 samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /
RRĀ, V.kh., 8, 83.1 palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /
RRĀ, V.kh., 10, 10.2 mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //
RRĀ, V.kh., 10, 16.1 bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /
RRĀ, V.kh., 10, 18.1 sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /
RRĀ, V.kh., 10, 48.1 nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /
RRĀ, V.kh., 10, 55.2 rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //
RRĀ, V.kh., 10, 87.1 śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /
RRĀ, V.kh., 13, 41.0 ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //
RRĀ, V.kh., 13, 43.2 śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //
RRĀ, V.kh., 13, 92.1 nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /
RRĀ, V.kh., 15, 4.1 nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 11.1 śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /
RRĀ, V.kh., 15, 19.2 hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //
RRĀ, V.kh., 15, 23.2 śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //
RRĀ, V.kh., 15, 28.1 śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
RRĀ, V.kh., 17, 16.1 saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /
RRĀ, V.kh., 19, 122.1 stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 117.2 śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //
RRĀ, V.kh., 20, 138.1 śilayā mārito nāgaḥ sūtarājasamanvitaḥ /
RRĀ, V.kh., 20, 139.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
Rasendracintāmaṇi
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //
RCint, 3, 69.1 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
RCint, 3, 102.1 śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
RCint, 3, 149.1 tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet /
RCint, 3, 151.1 śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /
RCint, 3, 152.1 maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /
RCint, 3, 160.1 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
RCint, 3, 161.2 mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //
RCint, 3, 163.2 śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //
RCint, 3, 181.1 tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /
RCint, 6, 18.2 rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /
RCint, 6, 20.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 71.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCint, 7, 82.0 tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //
RCint, 7, 86.1 śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ /
RCint, 7, 96.0 śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //
RCint, 7, 97.2 kaṭutaile śilā campakadalyantaḥ saratyapi //
RCint, 8, 56.2 mārayet sikatāyantre śilāhiṅgulagandhakaiḥ //
RCint, 8, 133.2 lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
Rasendracūḍāmaṇi
RCūM, 3, 10.1 cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī /
RCūM, 4, 18.2 śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //
RCūM, 4, 44.2 rūpikādugdhasampiṣṭaśilayā parilepitam //
RCūM, 4, 47.2 liptvā limpetsitārkasya payasā śilayāpi ca //
RCūM, 5, 66.1 śilātālakagandhāśmajāraṇāya prakīrtitam /
RCūM, 5, 83.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //
RCūM, 8, 43.1 pathyā śuṇṭhī śilā muṇḍī nirguṇḍī ca viḍaṅgakam /
RCūM, 10, 50.2 bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam //
RCūM, 10, 60.3 etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //
RCūM, 10, 92.1 śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu /
RCūM, 10, 104.1 śilayā gandhatālābhyāṃ mātuluṅgarasena ca /
RCūM, 11, 61.1 śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /
RCūM, 12, 33.1 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /
RCūM, 12, 56.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCūM, 13, 3.1 evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /
RCūM, 13, 32.1 amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ /
RCūM, 14, 20.2 snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ //
RCūM, 14, 67.1 tadardhāṃśena tālena śilayā ca tadardhayā /
RCūM, 14, 73.1 kalihāriśilāvyoṣatālapūgakarañjakaiḥ /
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
Rasendrasārasaṃgraha
RSS, 1, 114.1 gandhako vajravaikrāntaṃ vajrābhratālakaṃ śilā /
RSS, 1, 190.1 aśmarīmūtrahṛdrogam aśuddhā kurute śilā /
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 193.1 kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī sarā /
RSS, 1, 285.2 saśilo bhasmatāmeti tadrajaḥ sarvamehajit //
RSS, 1, 356.1 nāgaiḥ suvarṇaṃ rajataṃ ca tāpyair gandhena tāmraṃ śilayā ca nāgam /
RSS, 1, 362.2 tasminpādāvaśeṣe ca kvāthe'ṣṭau maṇayaḥ śilāḥ //
Rasādhyāya
RAdhy, 1, 167.1 sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /
RAdhy, 1, 211.2 dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //
RAdhy, 1, 225.1 nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /
RAdhy, 1, 233.1 śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /
RAdhy, 1, 240.2 śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam //
RAdhy, 1, 253.2 kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 18.0 jīrṇaśilāsattvasya ca khāparasattvajāraṇam //
RAdhyṬ zu RAdhy, 169.2, 5.0 iti jīrṇaśilāsattvasya tasya khāparasattvajāraṇaṃ saptamam //
RAdhyṬ zu RAdhy, 253.2, 4.0 iti śilāsattvapātanavidhiḥ //
Rasārṇava
RArṇ, 2, 51.1 śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye /
RArṇ, 2, 51.1 śilāpaṭṭaṃ samutkīrya śilāpaṭṭārgalaṃ priye /
RArṇ, 6, 26.2 śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //
RArṇ, 6, 27.3 taddravet pakṣamātreṇa śilāsaindhavayojitam //
RArṇ, 6, 63.2 yantrahaste susambadhya khoṭakaṃ ca śilātale //
RArṇ, 6, 85.1 mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /
RArṇ, 6, 105.1 kaṇḍūlasūraṇenaiva śilayā laśunena ca /
RArṇ, 7, 20.1 śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam /
RArṇ, 7, 56.1 gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /
RArṇ, 7, 78.1 raktā śilā tu gomāṃse luṅgāmlena vipācitā /
RArṇ, 7, 95.2 evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate //
RArṇ, 7, 126.1 tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /
RArṇ, 7, 149.1 nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /
RArṇ, 8, 5.2 ayutaṃ darade devi śilāyāṃ dvisahasrakam //
RArṇ, 8, 21.1 snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /
RArṇ, 8, 31.3 vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //
RArṇ, 8, 49.1 abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /
RArṇ, 8, 59.2 mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /
RArṇ, 8, 66.2 triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam //
RArṇ, 8, 77.2 śilayā ca triguṇayā kvathitenājavāriṇā //
RArṇ, 9, 11.1 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
RArṇ, 9, 18.1 haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /
RArṇ, 11, 160.2 jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //
RArṇ, 11, 172.1 kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /
RArṇ, 11, 183.2 peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //
RArṇ, 11, 190.2 śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //
RArṇ, 11, 194.1 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /
RArṇ, 12, 211.1 kañcukī tu śilā krāntā kumārī vajrakandakam /
RArṇ, 12, 282.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
RArṇ, 12, 318.1 pāradaṃ haritālaṃ ca śilā mākṣikameva ca /
RArṇ, 15, 7.2 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //
RArṇ, 15, 184.1 lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /
RArṇ, 15, 200.1 baddhasūtakarājendraśilāgandhakamākṣikaiḥ /
RArṇ, 16, 21.2 gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //
RArṇ, 16, 64.1 yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /
RArṇ, 16, 69.3 śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //
RArṇ, 17, 6.1 bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /
RArṇ, 17, 8.1 bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /
RArṇ, 17, 49.1 pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet /
RArṇ, 17, 72.2 tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /
Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
RājNigh, Dharaṇyādivarga, 18.2 bilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram //
RājNigh, Dharaṇyādivarga, 20.1 grāvā prastarapāṣāṇau dṛṣadaśmopalaḥ śilā /
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Kar., 206.1 sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ /
RājNigh, 12, 60.1 karpūro ghanasārakaḥ sitakaraḥ śītaḥ śaśāṅkaḥ śilā śītāṃśur himavālukā himakaraḥ śītaprabhaḥ śāmbhavaḥ /
RājNigh, 13, 2.1 śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /
RājNigh, 13, 48.1 manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā /
RājNigh, 13, 193.1 vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
Skandapurāṇa
SkPur, 12, 28.2 tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha //
SkPur, 13, 92.1 atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ /
SkPur, 18, 4.1 sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 16.0 prātaradrerudayācalanāmno dṛṣadaḥ śilā darśayanprakaṭayan //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Ānandakanda
ĀK, 1, 4, 179.1 tatsatvaṃ taccaturthāṃśaṃ mākṣikaṃ tatsamāṃ śilām /
ĀK, 1, 4, 202.1 vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet /
ĀK, 1, 4, 222.1 kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam /
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā /
ĀK, 1, 4, 257.1 mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān /
ĀK, 1, 4, 293.1 mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ /
ĀK, 1, 4, 322.1 etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet /
ĀK, 1, 4, 325.2 triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam //
ĀK, 1, 4, 348.2 tālaṃ śilā ṭaṅkaṇaṃ ca śaṅkhaṃ lavaṇaśuktike //
ĀK, 1, 4, 394.2 svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan //
ĀK, 1, 4, 404.2 kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām //
ĀK, 1, 4, 416.2 śilārucakamākṣīkagandhakāsīsaṭaṅkaṇaiḥ //
ĀK, 1, 4, 456.2 kharpare raktavargaṃ ca mākṣikaṃ gairikaṃ śilām //
ĀK, 1, 4, 460.1 śilāgandhaviṣāṇāṃ ca trayāṇāmekabhāgakam /
ĀK, 1, 4, 505.1 daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam /
ĀK, 1, 4, 506.1 gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam /
ĀK, 1, 7, 20.2 vaikrāntatāpyagandhāśmaśilāmākṣikatālakam //
ĀK, 1, 7, 57.2 caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām //
ĀK, 1, 10, 7.1 gandhatālaśilātutthakharparīhiṅgulāmalāḥ /
ĀK, 1, 12, 14.1 śrīgirīśasya purato gajākārā mahāśilā /
ĀK, 1, 12, 58.2 śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam //
ĀK, 1, 12, 151.2 caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā //
ĀK, 1, 12, 170.2 tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam //
ĀK, 1, 12, 171.2 prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā //
ĀK, 1, 12, 172.2 loḍayettacchilāyāṃ ca kṣipedalpāmbupātrake //
ĀK, 1, 12, 176.1 dvihastamātrordhvaśilā khanettatra dvihastakam /
ĀK, 1, 12, 194.1 śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate /
ĀK, 1, 15, 346.1 śilāloṣṭādito varjyā vālukāśarkarāditaḥ /
ĀK, 1, 15, 403.1 bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca /
ĀK, 1, 15, 423.2 kaṇḍūpraśamanī jñeyā vijayā śilayā yutā //
ĀK, 1, 15, 476.2 kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu //
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 23, 15.1 lohaje vā śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 480.1 kardamāpo mahīśailaśilā ceti caturvidham /
ĀK, 1, 23, 484.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
ĀK, 1, 23, 496.1 śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet /
ĀK, 1, 23, 519.1 pāradaṃ haritālaṃ ca śilāṃ mākṣikameva ca /
ĀK, 1, 24, 7.1 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet /
ĀK, 1, 24, 172.1 lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilātālakagandhakam /
ĀK, 1, 25, 42.2 rūpikādugdhasampiṣṭaśilāyāṃ parilepitam //
ĀK, 1, 25, 45.2 liptvā limpetsitārkasya payasā śilayāpi ca //
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 1, 26, 64.2 śilātālakagandhāśmajāraṇāya prakīrtitam //
ĀK, 1, 26, 82.1 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā /
ĀK, 2, 1, 4.2 gandhatālaśilātāpyaghanahiṅgulagairikāḥ /
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 81.2 tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //
ĀK, 2, 1, 86.2 ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam //
ĀK, 2, 1, 283.1 sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale /
ĀK, 2, 1, 283.2 añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //
ĀK, 2, 2, 22.1 nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam /
ĀK, 2, 2, 32.1 yadvā mṛtena kariṇā śilāyogena bhasmayet /
ĀK, 2, 4, 57.1 tadardhāṃśena tālena śilayā ca tadardhayā /
ĀK, 2, 5, 56.1 mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca /
ĀK, 2, 5, 58.1 ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā /
ĀK, 2, 6, 27.2 svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake //
ĀK, 2, 6, 35.2 saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam //
ĀK, 2, 7, 27.1 nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam /
ĀK, 2, 8, 72.1 sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam /
ĀK, 2, 8, 74.1 sūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam /
ĀK, 2, 8, 83.1 peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā /
ĀK, 2, 8, 91.1 kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā /
ĀK, 2, 8, 161.2 rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam //
Āryāsaptaśatī
Āsapt, 2, 26.2 mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati //
Āsapt, 2, 81.1 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa /
Āsapt, 2, 240.2 tapanakarās tapanaśilāṃ jvalayanti vidhuṃ madhurayanti //
Āsapt, 2, 541.2 darpaśilām iva bhavatīṃ kataras taruṇo vicālayati //
Āsapt, 2, 592.2 giribhuva iva tava manye manaḥ śilā samabhavaccaṇḍi //
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
Śyainikaśāstra
Śyainikaśāstra, 4, 22.2 kāryo mukhe śilākṣepastathā hastādidaṃśane //
Śyainikaśāstra, 5, 14.2 viśeṣeṇa sravadvāridhautāmalaśilācitāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 14.2 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //
ŚdhSaṃh, 2, 11, 36.0 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ //
ŚdhSaṃh, 2, 11, 39.2 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca //
ŚdhSaṃh, 2, 11, 52.2 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //
ŚdhSaṃh, 2, 11, 53.2 mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ //
ŚdhSaṃh, 2, 11, 92.2 śilājatu samānīya grīṣmataptaśilācyutam //
ŚdhSaṃh, 2, 11, 94.1 mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /
ŚdhSaṃh, 2, 12, 128.1 mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /
ŚdhSaṃh, 2, 12, 149.1 mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam /
ŚdhSaṃh, 2, 12, 175.1 tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe /
ŚdhSaṃh, 2, 12, 194.1 śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /
ŚdhSaṃh, 2, 12, 204.2 śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 ayaṃ kalkaḥ śilāsindūrajaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 4.0 śilā manaḥśilā sā caturthāṃśā sampradāyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.0 aparamapi śilāgandhārkadugdhāktā ityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 54.1, 5.0 abhram abhrakaṃ nīlāñjanaṃ prasiddham śilā manaḥśilā tālakaṃ haritālaṃ rasakaṃ kharparakaḥ sa ca tutthakabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.2 māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 nanu rūkṣakaṭhinānāṃ śilānāṃ kathaṃ snigdhadravaḥ svarasaḥ sambhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 atra śilopalakṣitatvāt tattaddhātava eva prasravanti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.2 śailasya dhātoḥ svarasaṃ śilābhyaḥ sūryapratāpājjatusaṃprakāśam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 19.0 grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 1.0 mukhyāṃ śilājatuśilāmiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.2 pratyekaṃ śilayā samam iti vacanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 5.0 śilāgandhakaṃ tālakamiti śilā manaḥśilā gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śuddhānāmeteṣāṃ ca bhāgadvayaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 5.0 śilāgandhakaṃ tālakamiti śilā manaḥśilā gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śuddhānāmeteṣāṃ ca bhāgadvayaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 5.0 kecicchivāsthāne śilā iti paṭhanti vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 6.0 tatra śilā manaḥśilā trivṛjjaipālacitrakaṃ pratyekaṃ tribhāgayutaṃ grāhyam //
Abhinavacintāmaṇi
ACint, 1, 36.2 śilālavaṇamṛlloṣṭralauhāṇāṃ gomayasya ca //
ACint, 1, 74.1 dravyam ādyaṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet /
Bhāvaprakāśa
BhPr, 6, 8, 101.1 gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /
BhPr, 6, 8, 132.2 naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā //
BhPr, 7, 3, 16.1 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /
BhPr, 7, 3, 83.1 tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ /
BhPr, 7, 3, 86.1 svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca /
BhPr, 7, 3, 106.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 13.1 devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam /
GokPurS, 4, 35.1 śilātale 'timahati tena mūrchām avāpa saḥ /
GokPurS, 8, 78.2 śilāyāṃ dṛśyate mārgaḥ samudre ca narādhipa //
GokPurS, 8, 79.1 śilāyāṃ vartate tīrthaṃ nāgarājasya pārthiva /
GokPurS, 8, 80.1 dṛṣṭvā tac ca śilāmārgaṃ sarvapāpakṣayo bhavet /
GokPurS, 11, 12.3 rudrapādaṃ nāma suta vartate tacchilātale //
GokPurS, 12, 18.2 śilā tu kuṇḍikākārā samudropari vartate //
GokPurS, 12, 58.1 śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraṃ tayoḥ samayos tulyayoś cūrṇam arkadugdhaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 5.0 śilā manaḥśilā tāmbūlarasasampiṣṭanāgapatralepaḥ triṃśadbhiḥ puṭairbhogī nirutthaṃ bhasmatāṃ yāti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.3 saśilo bhasmatāmeti tadrajaḥ sarvarogahṛt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 4.0 kumbhapuṭaiḥ gajapuṭaiḥ saśilaḥ manaḥśilayā sahitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.2 kāntaṃ taduttamaṃ yacca śilārūpeṇa vārttikam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 73.1, 2.2 jayantīrasasampiṣṭā śilā śudhyati gharmaṇā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 2.0 śilā manaḥśilā tālakaṃ haritālaṃ varāṭīḥ kapardikāstena pūrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 śilā manaḥśilā apāmārgastadbhasmāpi liptaḥ śvitraṃ vināśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 tāpyaṃ śilā manaḥśilā vyoṣaṃ trikaṭu triphalā kolabījaṃ kapittham //
Haribhaktivilāsa
HBhVil, 1, 12.2 pūjā padāni śrīmūrtiśālagrāmaśilās tathā //
HBhVil, 2, 156.1 śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ /
HBhVil, 3, 283.1 tathaiva tulasīmiśraśālagrāmaśilāmbhasā /
HBhVil, 3, 284.2 śālagrāmaśilātoyaṃ tulasīgandhamiśritam /
HBhVil, 3, 285.1 śālagrāmaśilātoyam apītvā yas tu mastake /
HBhVil, 3, 289.3 śālagrāmaśilātoyair yo 'bhiṣekaṃ samācaret //
HBhVil, 3, 290.2 nivasanti satīrthās tāḥ śālagrāmaśilājale //
HBhVil, 3, 291.2 tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam //
HBhVil, 3, 294.3 śālagrāmaśilātoyair yo 'bhiṣiñcati mānavaḥ //
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
HBhVil, 4, 143.2 dvārakācakrasaṃyuktaśālagrāmaśilājalam /
HBhVil, 4, 168.2 śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā /
HBhVil, 5, 251.2 śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā //
HBhVil, 5, 305.1 kapilā vibhramāvartā rekhāvartā ca yā śilā /
HBhVil, 5, 307.3 pūjanīyā prayatnena śilā caitādṛśī śubhā //
HBhVil, 5, 329.3 matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā //
HBhVil, 5, 332.2 kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ //
HBhVil, 5, 335.2 hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet /
HBhVil, 5, 354.2 yā śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā //
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //
HBhVil, 5, 357.3 śālagrāmaśilā yā sā viṣṇupañjarasaṃjñitā //
HBhVil, 5, 360.1 etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ /
HBhVil, 5, 361.2 yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā /
HBhVil, 5, 363.1 śālagrāmaśilāsparśāt koṭijanmāghanāśanam /
HBhVil, 5, 364.2 yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave /
HBhVil, 5, 365.2 tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt //
HBhVil, 5, 368.2 śālagrāmaśilācakre yathā sa ramate sadā //
HBhVil, 5, 369.2 yenārcito hariś cakre śālagrāmaśilodbhave //
HBhVil, 5, 370.2 so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt //
HBhVil, 5, 372.2 muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt //
HBhVil, 5, 375.2 gītavāditrastotrādyaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 377.2 śālagrāmaśilāyāṃ tu ekenāpīha tat phalam //
HBhVil, 5, 378.1 śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ /
HBhVil, 5, 379.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 380.1 śālagrāmaśilā yatra tattīrthaṃ yojanatrayam /
HBhVil, 5, 382.1 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 383.2 śālagrāmaśilāyāṃ tu trailokyaṃ sacarācaram /
HBhVil, 5, 385.2 śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet //
HBhVil, 5, 386.1 śālagrāmaśilābimbaṃ hatyākoṭivināśanam /
HBhVil, 5, 387.1 śālagrāmaśilāṃ dṛṣṭvā yānti pāpāny anekaśaḥ /
HBhVil, 5, 388.1 namaskaroti manujaḥ śālagrāmaśilārcane /
HBhVil, 5, 389.1 kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam /
HBhVil, 5, 390.2 yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ //
HBhVil, 5, 391.1 gītair vādyais tathā stotraiḥ śālagrāmaśilārcanam /
HBhVil, 5, 394.1 śālagrāmaśilāyāṃ tu sadā putra vasāmy aham /
HBhVil, 5, 395.2 tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane //
HBhVil, 5, 396.2 na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 397.1 śālagrāmaśilāgre tu yaḥ karoti mamārcanam /
HBhVil, 5, 398.2 śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka //
HBhVil, 5, 399.2 śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām //
HBhVil, 5, 401.1 sakṛd apy arcite bimbe śālagrāmaśilodbhave /
HBhVil, 5, 402.2 śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet //
HBhVil, 5, 403.2 kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam //
HBhVil, 5, 404.1 śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ /
HBhVil, 5, 405.1 śālagrāmaśilāgre tu sakṛt piṇḍena tarpitāḥ /
HBhVil, 5, 406.2 phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane //
HBhVil, 5, 407.1 yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām /
HBhVil, 5, 408.1 mānuṣye durlabhā loke śālagrāmodbhavā śilā /
HBhVil, 5, 409.2 śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā //
HBhVil, 5, 410.1 saṃniyamyendriyagrāmaṃ śālagrāmaśilārcanam /
HBhVil, 5, 411.1 kāle vā yadi vākāle śālagrāmaśilārcanam /
HBhVil, 5, 413.2 śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet //
HBhVil, 5, 414.2 tat phalaṃ samavāpnoti śālagrāmaśilārcane //
HBhVil, 5, 415.2 jāyate meruṇā tulyaṃ śālagrāmaśilārpitam //
HBhVil, 5, 418.2 tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam //
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 420.1 śālagrāmaśilā yatra tat tīrthaṃ yojanatrayam /
HBhVil, 5, 421.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 423.2 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 425.2 śālagrāmaśilāyāṃ tu yair naraiḥ pūjito hariḥ /
HBhVil, 5, 426.2 śālagrāmaśilāyāṃ vai pitṝn uddiśya pūjitaḥ /
HBhVil, 5, 427.2 śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ /
HBhVil, 5, 428.1 śālagrāmaśilā yatra tattīrthaṃ tat tapovanam /
HBhVil, 5, 429.1 śālagrāmaśilās tāś ca yadi dvādaśa pūjitāḥ /
HBhVil, 5, 430.2 śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ /
HBhVil, 5, 430.2 śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ /
HBhVil, 5, 432.1 yaḥ punaḥ pūjayed bhaktyā śālagrāmaśilāśatam /
HBhVil, 5, 433.2 dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ /
HBhVil, 5, 436.2 śālagrāmaśilāyāṃ yo mūlyam udghāṭayen naraḥ /
HBhVil, 5, 438.2 śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate /
HBhVil, 5, 439.2 śālagrāmaśilaiva syād adhiṣṭhānottamaṃ hareḥ //
HBhVil, 5, 441.2 śālagrāme śilācakre vajrakīṭavinirmite //
HBhVil, 5, 444.1 śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 445.3 śālagrāmaśilāyāṃ tu sarvadā vasate hariḥ //
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
HBhVil, 5, 447.1 śālagrāmaśilārūpabhagavanmahimāmbudheḥ /
HBhVil, 5, 448.2 śālagrāmaśilāpūjā vinā yo 'śnāti kiṃcana /
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
HBhVil, 5, 450.1 evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ /
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 452.3 pūjayitvā śilācakraṃ labhante śāśvataṃ padam //
HBhVil, 5, 455.1 praṇavoccāraṇārcaiva śālagrāmaśilārcanāt /
HBhVil, 5, 456.1 saṃdhārya vaiṣṇavair yatnācchālagrāmaśilāsuvat /
HBhVil, 5, 458.2 cakrāṅkitā śilā yatra śālagrāmaśilāgrataḥ /
HBhVil, 5, 458.2 cakrāṅkitā śilā yatra śālagrāmaśilāgrataḥ /
HBhVil, 5, 459.2 pratyahaṃ dvādaśa śilāḥ śālagrāmasya yo 'rcayet /
HBhVil, 5, 459.3 dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate //
HBhVil, 5, 464.2 sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ //
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /
Haṃsadūta
Haṃsadūta, 1, 21.2 sa dhenūnāṃ bandhur madhumathanakhaṭvāyitaśilaḥ kariṣyatyānandaṃ sapadi tava govardhanagiriḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
Kaiyadevanighaṇṭu
KaiNigh, 2, 44.2 śilā nālī nāgapuṣpā pārthivī karavīrikā //
Kokilasaṃdeśa
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
MuA zu RHT, 2, 4.2, 12.0 khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam //
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 50.2, 2.0 śilā manaḥśilā //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 8, 11.2, 3.0 kābhiḥ saha puṭo vahet tālakadaradaśilābhiḥ tālakaṃ haritālaṃ daradaṃ hiṅgulaṃ śilā manaḥśilā tābhiḥ //
MuA zu RHT, 8, 11.2, 3.0 kābhiḥ saha puṭo vahet tālakadaradaśilābhiḥ tālakaṃ haritālaṃ daradaṃ hiṅgulaṃ śilā manaḥśilā tābhiḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 17, 6.2, 1.0 anyaccāha śilayetyādi //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 18, 13.2, 1.2 rasaḥ sūtaḥ daradaṃ hiṅgulaḥ vimalaṃ tāpyabhedaḥ paṭu saiṃdhavaṃ śilā manohvā mākṣikaṃ pratītaṃ vaṇigdravyaṃ nṛpo rājāvartaḥ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ ṭaṅkaṇaṃ saubhāgyaṃ gairikaṃ pratītaṃ etaiḥ prativāpitaṃ sitadravyaṃ kanakaṃ bhavet ityadhyāhāryam //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 5.0 mākṣikaṃ tāpyaṃ daradaṃ hiṅgulaṃ gandhakaḥ pratītaḥ śilā manohvā tābhiḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 18, 67.2, 2.0 darado hiṅgulaḥ śilā manohvā ālaṃ haritālaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena vā sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 18, 75.2, 5.0 iti pūrvoktavidhānena miśrīkṛtaṃ militaṃ viddhaṃ kramitaṃ mātṛkātulyaṃ samāṃśaṃ sat tāradalaṃ rūpyapatraṃ bhavati tadrūpyadalaṃ chedanatāḍananikaṣaiḥ chedanaṃ khaṇḍanaṃ tāḍanaṃ ghanaghātaḥ nikaṣaṃ śilopari parīkṣaṇaṃ tairiti tāpaiśca nirdoṣaṃ tadbhavati //
Rasakāmadhenu
RKDh, 1, 1, 7.3 uparasā gandhatālaśilādayaḥ /
RKDh, 1, 1, 16.1 anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /
RKDh, 1, 1, 71.2 gandhetyupalakṣaṇaṃ tālaśilādīnām apyatra yogyatā /
RKDh, 1, 1, 117.2 rājāvartaṃ pravālaṃ ca daradaṃ gandhakaṃ śilā //
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā vā mṛtāhijā //
RKDh, 1, 1, 246.1 lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam /
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
RKDh, 1, 5, 28.3 atha śilātālapiṣṭiḥ rasārṇave /
RKDh, 1, 5, 28.4 snehakṣārāmlavargaiśca śilāyāśca puṭatrayam /
RKDh, 1, 5, 31.2 iti śilātālakamākṣikādipiṣṭiḥ /
RKDh, 1, 5, 41.1 abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /
RKDh, 1, 5, 44.1 tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām /
RKDh, 1, 5, 60.1 mṛtaśulvaśilāsūtasnuhyarkakṣīrahiṃgulaiḥ /
RKDh, 1, 5, 68.1 triṃśadguṇaśilāvāpaṃ nāgabījam udāhṛtam /
RKDh, 1, 5, 72.2 raktābhrahemarasakaṃ hemābhraṃ capalaṃ śilā /
RKDh, 1, 5, 81.1 rūkma vyoma khagaṃ brāhmaṃ rūkma vyoma khagaṃ śilā /
RKDh, 1, 5, 83.2 rūkma śilā khagaṃ coraṃ rūkma coraṃ khagāñjanam //
RKDh, 1, 5, 86.3 rūkma coraṃ śilāṃ haṃsaṃ coraṃ rā haṃsamākṣikam //
RKDh, 1, 5, 91.2 trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 10.2 tālo nāgaḥ śilācauraḥ śulvo haṃsaśca gandhakaḥ //
RRSṬīkā zu RRS, 9, 78.3, 1.0 atha khalvasaṃjñāyogyā sā śilā syāt //
RRSṬīkā zu RRS, 9, 78.3, 5.0 punaḥ khalvaśilāmānavikalpamāha viṃśatyaṅguleti //
RRSṬīkā zu RRS, 9, 78.3, 6.0 athavā khalvaśilā viṃśatyaṅguladīrghā //
RRSṬīkā zu RRS, 10, 16.3, 6.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
RRSṬīkā zu RRS, 11, 87.2, 6.1 kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /
Rasasaṃketakalikā
RSK, 2, 31.1 vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /
RSK, 4, 8.1 sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ /
RSK, 4, 19.1 nimnabījaṃ śilājājī dhūmaḥ kṛṣṇā samāṃśakam /
RSK, 4, 28.1 kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
RSK, 4, 30.1 śilātāleśvarasyāsya guñjaikā śvāsakāsajit /
RSK, 4, 30.2 sūtaṃ hemābhrajaṃ bhasma śilāgandhakatālakam //
Rasataraṅgiṇī
RTar, 4, 53.2 sacchilāvihitaṃ pātraṃ khalvayantramihocyate //
Rasārṇavakalpa
RAK, 1, 106.2 dvipadīrajasā sārddhaṃ bhāvayettadrase śilām //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 21.1 bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.3 mahākanakavarṇābhe nānāvarṇaśilācite //
SkPur (Rkh), Revākhaṇḍa, 7, 15.1 viprakīrṇaśilājālāmapaśyatsa vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 7, 17.1 nānauṣadhiprajvalite nānotpalaśilātale /
SkPur (Rkh), Revākhaṇḍa, 8, 23.2 mahatī puṇyasalilā nānāratnaśilā tathā //
SkPur (Rkh), Revākhaṇḍa, 14, 57.2 śilāsaṃcayasaṃghātā viśīryate sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 34.1 dvādaśādityanirdagdhāḥ śailāḥ śīrṇaśilāḥ pṛthak /
SkPur (Rkh), Revākhaṇḍa, 17, 36.2 yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 17.2 tatra devaśilā ramyā mahāpuṇyavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 43, 1.3 tatra devaśilā ramyā svayaṃ devair vinirmitā //
SkPur (Rkh), Revākhaṇḍa, 44, 14.2 bhāsvatyā tritayaṃ yatra śilā gīrvāṇasaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 44, 19.1 yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā /
SkPur (Rkh), Revākhaṇḍa, 103, 86.1 śilātalaniviṣṭo 'sau dṛṣṭaḥ kānto mahāyaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 56.1 vyāpya sā tiṣṭhate tīrthaṃ gajakumbhanibhā śilā /
SkPur (Rkh), Revākhaṇḍa, 146, 63.2 asmāhake śilā divyā tiṣṭhate gajasannibhā //
SkPur (Rkh), Revākhaṇḍa, 155, 74.2 asipatravanaṃ cānyaddṛṣṭānyā mahatī śilā //
SkPur (Rkh), Revākhaṇḍa, 155, 102.1 śilāvagūhanaṃ teṣāṃ jāyate janmasaptatim /
Sātvatatantra
SātT, 7, 36.2 śālagrāme sthirāyāṃ ca śileti pratimeti ca //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 9, 12.1 rocanāṃ kesaraṃ kanyāṃ śilāṃ ceti viśodhayan /
UḍḍT, 9, 15.1 śilākiñjalkaphalinīrocanānāṃ tathāñjanam /
UḍḍT, 9, 16.2 kākajaṅghā śilā pakṣau bhrāmarau kṛṣṇam utpalam /
Yogaratnākara
YRā, Dh., 6.1 śilārkadugdhagandhakairyutāśca sapta dhātavaḥ /
YRā, Dh., 38.2 tadardhāṃśena tālena śilayā ca tadardhayā //
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
YRā, Dh., 110.1 svāṅgaśaityaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /
YRā, Dh., 112.1 tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ /
YRā, Dh., 115.1 abhrakaṃ mākṣikaṃ tālaṃ śilā nīlāñjanaṃ tathā /
YRā, Dh., 317.1 lakucadrāvasampiṣṭaiḥ śilātālakagandhakaiḥ /
YRā, Dh., 369.2 cūrṇīkṛtaṃ paṭe baddhvā śilākṣārodakena ca //