Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
Gautamadharmasūtra
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
Mahābhārata
MBh, 1, 107, 23.2 jagāma tapase dhīmān himavantaṃ śiloccayam /
MBh, 3, 155, 14.2 gandhamādanapādāṃś ca meruṃ cāpi śiloccayam //
MBh, 3, 163, 25.2 pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam //
MBh, 3, 169, 7.2 adṛśyā hyabhyavartanta visṛjantaḥ śiloccayān //
MBh, 4, 58, 10.1 yathā balāhake vidyut pāvako vā śiloccaye /
MBh, 5, 47, 66.1 giriṃ ya iccheta talena bhettuṃ śiloccayaṃ śvetam atipramāṇam /
MBh, 7, 170, 12.1 yathā śiloccaye śailaḥ sāgare sāgaro yathā /
MBh, 12, 255, 39.1 sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ /
MBh, 13, 27, 57.2 paspardha gaṅgā gandharvān pulinaiśca śiloccayān //
MBh, 13, 85, 17.2 aṅgārebhyo 'ṅgirāstāta vālakhilyāḥ śiloccayāt /
Rāmāyaṇa
Rām, Bā, 30, 14.2 uttare jāhnavītīre himavantaṃ śiloccayam //
Rām, Ki, 66, 43.1 ṛṣibhistrāsasaṃbhrāntaistyajyamānaḥ śiloccayaḥ /
Rām, Su, 33, 44.2 mahatā bhūmikampena mahān iva śiloccayaḥ //
Amarakośa
AKośa, 2, 42.1 adrigotragirigrāvācalaśailaśiloccayāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 562.1 ekadā kṛṣṇaśarvaryāṃ paśyāmi sma śiloccayam /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 5, 10.1 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ /
Kir, 14, 9.1 dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ /
Liṅgapurāṇa
LiPur, 1, 70, 135.2 girayo hi nigīrṇatvācchayānatvācchiloccayāḥ //
Matsyapurāṇa
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
MPur, 86, 4.2 yasmādanantaphaladastasmātpāhi śiloccaya //
MPur, 110, 2.2 ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ //
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
Bhāratamañjarī
BhāMañj, 19, 26.1 niśamyaitatpṛthuyaśāḥ pṛthuḥ pṛthuśiloccayān /
Kathāsaritsāgara
KSS, 1, 8, 18.1 saśiṣyaśca tato gatvā nātidūraṃ śiloccayam /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.1 atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //