Occurrences

Lalitavistara
Saṅghabhedavastu
Divyāvadāna

Lalitavistara
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
Saṅghabhedavastu
SBhedaV, 1, 142.0 te cintayitvā tulayitvā upaparīkṣya pṛthakśilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi //
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 318.0 dharmatā khalu kuśalā bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu //
Divyāv, 17, 209.1 cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum //