Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Liṅgapurāṇa

Aitareyabrāhmaṇa
AB, 8, 7, 2.0 imā āpaḥ śivatamā imāḥ sarvasya bheṣajīḥ imā rāṣṭrasya vardhanīr imā rāṣṭrabhṛto 'mṛtāḥ //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
AVŚ, 14, 2, 38.1 tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
AVŚ, 18, 2, 9.2 ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.7 tāṃ naḥ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.4 tāṃ naḥ pūṣan śivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.6 tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
Jaiminīyaśrautasūtra
JaimŚS, 12, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.3 tāṃ pūṣañ śivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 14, 3.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 1, 2, 16, 2.2 yā te śivatamā tanūs tayainam upaspṛśa //
MS, 2, 7, 5, 5.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
MS, 2, 7, 10, 9.2 śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //
MS, 2, 9, 9, 5.1 mīḍhuṣṭama śivatama śivo na edhi sumanā bhava /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.7 sā naḥ pūṣā śivatamām airaya sā na ūrū uśatī vihara /
PārGS, 1, 8, 5.1 tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti //
Taittirīyasaṃhitā
TS, 4, 5, 1, 2.1 yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 51.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
VSM, 12, 39.2 śeṣe mātur yathopasthe 'ntar asyāṃ śivatamaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 3, 5.3 śivatamās tubhyam bhavantu sindhavaḥ antarikṣaṃ śivam tubhyaṃ kalpantāṃ te diśaḥ sarvā iti /
Ṛgveda
ṚV, 1, 53, 11.1 ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma /
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 10, 9, 2.1 yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
ṚV, 10, 85, 37.1 tām pūṣañchivatamām erayasva yasyām bījam manuṣyā vapanti /
Liṅgapurāṇa
LiPur, 2, 23, 17.2 oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ //