Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Bhāratamañjarī
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 61, 86.16 vimukhāñśātravān sarvān kārayiṣyati me sutaḥ /
MBh, 1, 162, 7.2 patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale //
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 13, 67.1 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ /
MBh, 3, 18, 5.2 antaraṃ dadṛśe kaścin nighnataḥ śātravān raṇe //
MBh, 3, 21, 10.2 sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān //
MBh, 3, 34, 9.1 karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān /
MBh, 3, 133, 24.2 mā sma te te gṛhe rājañ śātravāṇām api dhruvam /
MBh, 3, 152, 18.1 teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām /
MBh, 3, 238, 26.1 nandayan suhṛdaḥ sarvāñśātravāṃścāvabhartsayan /
MBh, 3, 299, 19.2 ajayañśātravān yuddhe tathā tvam api jeṣyasi //
MBh, 4, 1, 2.56 ajayañchātravānmukhyāṃstathā tvam api jeṣyasi /
MBh, 4, 32, 16.2 enam eva samārujya drāvayiṣyāmi śātravān //
MBh, 4, 38, 55.2 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 4, 49, 11.1 taṃ śātravāṇāṃ gaṇabādhitāraṃ karmāṇi kurvāṇam amānuṣāṇi /
MBh, 5, 3, 21.2 adharmyam ayaśasyaṃ ca śātravāṇāṃ prayācanam //
MBh, 5, 59, 14.2 mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 69, 3.2 nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi //
MBh, 5, 88, 83.3 yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ //
MBh, 5, 131, 29.1 mā dhūmāya jvalātyantam ākramya jahi śātravān /
MBh, 5, 162, 28.1 sāgarormisamair vegaiḥ plāvayann iva śātravān /
MBh, 5, 164, 22.2 vicariṣyanti saṃgrāme nighnantaḥ śātravāṃstava //
MBh, 5, 164, 27.2 vītabhīścāpi te rājañ śātravaiḥ saha yotsyate //
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 13, 6.2 vardhayāmāsa saṃtrāsaṃ śātravāṇām amānuṣam //
MBh, 7, 35, 35.2 śarair niśitadhārāgraiḥ śātravāṇām aśātayat //
MBh, 7, 39, 21.1 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 53, 46.1 kravyādāṃstarpayiṣyāmi drāvayiṣyāmi śātravān /
MBh, 7, 74, 9.2 rathe krośam atikrānte tasya te ghnanti śātravān //
MBh, 7, 129, 3.2 ke cottaram arakṣanta nighnataḥ śātravān raṇe //
MBh, 7, 130, 5.3 ke purastād ayudhyanta nighnataḥ śātravān raṇe //
MBh, 7, 139, 12.2 ke purastād agacchanta nighnataḥ śātravān raṇe //
MBh, 7, 139, 20.2 taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe //
MBh, 7, 140, 17.1 tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 165, 100.2 ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 170, 3.2 nihatya śātravān bhallaiḥ so 'cinod dehaparvatam //
MBh, 8, 4, 82.2 nihatya śātravān saṃkhye droṇena nihato yudhi //
MBh, 8, 19, 31.2 nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat //
MBh, 8, 24, 60.3 mama tejobalārdhena sarvāṃs tān ghnata śātravān //
MBh, 8, 24, 61.3 sarveṣāṃ no balārdhena tvam eva jahi śātravān //
MBh, 8, 24, 102.1 sa deva yukto rathasattamo no durāvaro drāvaṇaḥ śātravāṇām /
MBh, 8, 24, 113.2 paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe //
MBh, 8, 31, 53.2 nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi //
MBh, 8, 48, 6.2 jātaḥ putro vāsavavikramo 'yaṃ sarvāñ śūrāñ śātravāñ jeṣyatīti //
MBh, 8, 56, 32.2 karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ //
MBh, 8, 57, 16.2 arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn //
MBh, 10, 4, 9.2 prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān //
MBh, 10, 5, 14.2 prakāśe sarvabhūtānāṃ vijetā yudhi śātravān //
MBh, 10, 8, 79.2 śaravarṣaiśca vividhair avarṣacchātravāṃstataḥ //
MBh, 12, 25, 24.1 yat karma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām /
MBh, 12, 103, 21.2 kulīnāḥ pūjitāḥ samyag vijayantīha śātravān //
MBh, 12, 104, 17.1 dīrghakālam api kṣāntvā vihanyād eva śātravān /
MBh, 12, 104, 35.1 na banūn abhiyuñjīta yaugapadyena śātravān /
MBh, 12, 120, 34.1 nālpam arthaṃ paribhavennāvamanyeta śātravān /
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 13, 63, 11.2 sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati //
Rāmāyaṇa
Rām, Utt, 1, 13.2 tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam //
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Amarakośa
AKośa, 2, 477.1 dviḍ vipakṣāhitāmitradasyuśātravaśatravaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 323.1 utpatya ca mayā dṛṣṭā nirjitā bhrātṛśātravā /
Kirātārjunīya
Kir, 14, 2.1 saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe /
Liṅgapurāṇa
LiPur, 2, 5, 42.1 vaiṣṇavānpālayiṣyāmi nihaniṣyāmi śātravān /
Bhāratamañjarī
BhāMañj, 1, 1042.2 karṇo vikarṇo nāmnāpi jāyate yasya śātravaḥ //
BhāMañj, 7, 402.1 yudhyasva tūrṇamathavā śātravair aparāṅmukhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /