Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, Pipp., 76.1 nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt /
RājNigh, Śālm., 116.2 sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca //
RājNigh, Prabh, 10.1 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
RājNigh, Kar., 138.1 jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ /
RājNigh, Kar., 150.2 jantubhūtakrimiharā rucikṛd vātaśāntikṛt //
RājNigh, Kar., 175.2 sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param //
RājNigh, Kar., 185.2 pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt //
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 58.1 madhukharjūrī madhurā vṛṣyā saṃtāpapittaśāntikarī /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Pānīyādivarga, 111.2 vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ //
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Manuṣyādivargaḥ, 123.2 naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //