Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 33.1 atharvavihitā śāntiḥ pratikūlagrahārcanam /
AHS, Sū., 4, 34.2 nijāgantuvikārāṇām utpannānāṃ ca śāntaye //
AHS, Sū., 7, 26.2 nāvanāñjanapāneṣu yojayed viṣaśāntaye //
AHS, Sū., 8, 20.2 śāntir āmavikārāṇāṃ bhavati tv apatarpaṇāt //
AHS, Sū., 23, 17.2 prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā //
AHS, Nidānasthāna, 3, 12.1 anubandhī calo yaśca śāntaye 'pi na tasya tat /
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 10, 84.1 annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ /
AHS, Cikitsitasthāna, 11, 43.2 siddhairupakramairebhir na cecchāntis tadā bhiṣak //
AHS, Cikitsitasthāna, 13, 48.1 yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ /
AHS, Cikitsitasthāna, 15, 37.2 gulmānāṃ garadoṣāṇām udarāṇāṃ ca śāntaye //
AHS, Cikitsitasthāna, 18, 10.2 bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye //
AHS, Cikitsitasthāna, 20, 1.4 śvitram atas tacchāntyai yateta dīpte yathā bhavane //
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Utt., 2, 62.2 kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye //
AHS, Utt., 8, 22.2 uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ //
AHS, Utt., 11, 32.1 rāgāśruvedanāśāntau paraṃ lekhanam añjanam /
AHS, Utt., 16, 2.1 dāhopadeharāgāśruśophaśāntyai biḍālakam /
AHS, Utt., 22, 107.2 gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye //
AHS, Utt., 25, 34.2 avidagdhastathā śāntiṃ vidagdhaḥ pākam aśnute //
AHS, Utt., 35, 32.2 eṣa candrodayo nāma śāntisvastyayanaṃ param //
AHS, Utt., 36, 92.2 viṣāṇi viṣaśāntyarthaṃ vīryavanti ca dhārayet //
AHS, Utt., 40, 86.1 vāte pitte śleṣmaśāntau ca pathyaṃ tailaṃ sarpir mākṣikaṃ ca krameṇa /