Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 8, 57.2 prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt //
LiPur, 1, 8, 58.1 śāntiḥ praśāntirdīptiś ca prasādaś ca tathā kramāt /
LiPur, 1, 8, 58.2 ādau catuṣṭayasyeha proktā śāntiriha dvijāḥ //
LiPur, 1, 8, 59.1 sahajāgantukānāṃ ca pāpānāṃ śāntir ucyate /
LiPur, 1, 10, 19.1 ahiṃsā sarvataḥ śāntistapa ityabhidhīyate /
LiPur, 1, 16, 30.1 dhyānaṃ dhyeyaṃ damaḥ śāntirvidyāvidyā matirdhṛtiḥ /
LiPur, 1, 25, 23.2 taratsamandīvargādyais tathā śāntidvayena ca //
LiPur, 1, 25, 24.1 śāntidharmeṇa caikena pañcabrahmapavitrakaiḥ /
LiPur, 1, 27, 42.2 śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca //
LiPur, 1, 27, 42.2 śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca //
LiPur, 1, 70, 286.1 buddhirlajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśa /
LiPur, 1, 70, 297.2 kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata //
LiPur, 1, 81, 46.1 satyaṃ śaucaṃ dayā śāntiḥ saṃtoṣo dānameva ca /
LiPur, 1, 83, 17.2 bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ //
LiPur, 1, 85, 114.2 madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā //
LiPur, 1, 85, 192.2 samastavyādhiśāntyarthaṃ palāśasamidhair naraḥ //
LiPur, 1, 85, 203.1 ghṛtenāṣṭaśataṃ hutvā sadyaḥ śāntirbhaviṣyati /
LiPur, 1, 85, 207.1 teṣāmṛddhiś ca śāntiś ca bhaviṣyati na saṃśayaḥ /
LiPur, 1, 85, 208.1 pālāśasamidhair devi tasya śāntirbhaviṣyati /
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 95, 30.1 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ /
LiPur, 1, 96, 119.1 apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham /
LiPur, 1, 98, 148.1 satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ /
LiPur, 1, 98, 173.1 śāntasya samare cāstraṃ śāntireva tapasvinām /
LiPur, 1, 98, 173.2 yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ //
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
LiPur, 2, 17, 17.1 akṣaraṃ ca kṣaraṃ cāhaṃ kṣāntiḥ śāntirahaṃ kṣamā /
LiPur, 2, 18, 5.2 śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam //
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 21, 50.1 homayed aṅgamantreṇa śāntyatītaṃ sadāśivam /
LiPur, 2, 21, 50.2 sadyādibhistu śāntyantaṃ caturbhiḥ kalayā pṛthak //
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 21, 64.2 śāntyatītā tataḥ śāntirvidyā nāma kalāmalā //
LiPur, 2, 21, 64.2 śāntyatītā tataḥ śāntirvidyā nāma kalāmalā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 26, 13.1 śāntyā bījāṅkurānantadharmādyairapi saṃyute /