Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakagṛhyasūtra
Kaṭhopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 8, 6, 9.0 athainam abhiṣekṣyann apāṃ śāntiṃ vācayati //
AB, 8, 8, 10.0 ity ādhāya śāntiṃ vācayati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 42.2 annaṃ dakṣiṇayā śāntim upayātīti naḥ śrutiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 6.0 pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 7, 5.0 uttamena śāntiṃ kṛtvā jayādi pratipadyate //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 43.0 śāntiṃ kṛtvā gurum abhivādayate //
Gopathabrāhmaṇa
GB, 1, 1, 32, 11.0 śāntiṃ kariṣyāmīti //
GB, 1, 1, 32, 17.0 śāntiṃ kariṣyāmīti //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 7, 1.0 athāto 'dbhutaśāntiṃ vyākhyāsyāmaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
Jaiminīyaśrautasūtra
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
JaimŚS, 24, 20.0 vāmadevyena madantībhiḥ śāntiṃ kṛtvā yathāprapannaṃ niṣkramya saṃsthitāyām upasadyutkare tiṣṭhan subrahmaṇyāmāhūya yathārtham eti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kaṭhopaniṣad
KaṭhUp, 1, 7.2 tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam //
KaṭhUp, 1, 17.2 brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 13.2 vaiśvānaraḥ praviśaty atithir brāhmaṇo gṛhaṃ tasmād apa ānayanty annaṃ varṣābhyas tāṃ hi śāntiṃ janā vidur iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 4, 12.0 nityāṃ śāntiṃ kṛtvā //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Ṛgvedakhilāni
ṚVKh, 2, 13, 5.2 ā śantama śantamābhir abhiṣṭibhiḥ śāntiṃ svastim akurvata //
Arthaśāstra
ArthaŚ, 4, 3, 25.1 śāntiṃ vā siddhatāpasāḥ kuryuḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 16.2 tad vidvān akṣaraṃ dhyāyed yadīcchecchāntim ātmanaḥ //
Buddhacarita
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
BCar, 11, 57.1 ahaṃ hi saṃsāraśareṇa viddho viniḥsṛtaḥ śāntim avāptukāmaḥ /
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
Carakasaṃhitā
Ca, Sū., 3, 11.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim //
Ca, Nid., 1, 38.3 narāḥ śāntimabhipretya tathā jīrṇajvare ghṛtam //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 47.9 brāhmaṇaścātharvavedavit satatam ubhayakālaṃ śāntiṃ juhuyāt svastyayanārthaṃ kumārasya tathā sūtikāyāḥ /
Ca, Cik., 4, 105.2 raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt //
Mahābhārata
MBh, 1, 56, 18.4 tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati //
MBh, 1, 85, 27.2 tan niḥśreyastaijasaṃ rūpam etya parāṃ śāntiṃ prāpnuyuḥ pretya ceha //
MBh, 1, 107, 31.2 tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata /
MBh, 1, 160, 11.3 nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan //
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 224, 23.2 kṛtavān asmi havyāśe naiva śāntim ito labhe /
MBh, 2, 45, 35.2 śāntiṃ na parigacchāmi dahyamānena cetasā //
MBh, 3, 12, 35.2 śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam //
MBh, 3, 35, 13.1 suyodhanaścāpi na śāntim icchan bhūyaḥ sa manyor vaśam anvagacchat /
MBh, 3, 215, 1.3 akurvañśāntim udvignā lokānāṃ lokabhāvanāḥ //
MBh, 3, 216, 11.2 devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ //
MBh, 3, 243, 20.3 anusmaraṃśca saṃkleśānna śāntim upayāti saḥ //
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 4, 19, 15.2 sāhaṃ dāsatvam āpannā na śāntim avaśā labhe //
MBh, 4, 61, 21.1 śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram /
MBh, 5, 22, 29.2 anusmaraṃstasya karmāṇi viṣṇor gāvalgaṇe nādhigacchāmi śāntim //
MBh, 5, 22, 36.2 anāmayaṃ madvacanena pṛccher dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ //
MBh, 5, 26, 28.1 adyāpi tat tatra tathaiva vartatāṃ śāntiṃ gamiṣyāmi yathā tvam āttha /
MBh, 5, 36, 49.3 nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te 'nagha //
MBh, 5, 36, 50.2 guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati //
MBh, 5, 39, 13.2 alpe 'pyapakṛte mohānna śāntim upagacchati //
MBh, 5, 47, 101.2 śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān //
MBh, 5, 67, 16.3 yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām //
MBh, 5, 70, 8.1 apradānena rājyasya śāntim asmāsu mārgati /
MBh, 5, 188, 3.2 nihatya bhīṣmaṃ gaccheyaṃ śāntim ityeva niścayaḥ //
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 2, 71.2 nirmamo nirahaṃkāraḥ sa śāntimadhigacchati //
MBh, 6, BhaGī 4, 39.2 jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati //
MBh, 6, BhaGī 5, 12.1 yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm /
MBh, 6, BhaGī 5, 29.2 suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati //
MBh, 6, BhaGī 6, 15.2 śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati //
MBh, 6, BhaGī 9, 31.1 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati /
MBh, 6, BhaGī 18, 62.2 tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam //
MBh, 6, 45, 52.2 bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata //
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
MBh, 6, 103, 7.2 nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ //
MBh, 7, 1, 5.3 lebhe na śāntiṃ kauravyaścintāśokaparāyaṇaḥ //
MBh, 7, 61, 21.1 yadā prabhṛtyupaplavyācchāntim icchañ janārdanaḥ /
MBh, 7, 102, 7.3 nādhyagacchat tadā śāntiṃ tāvapaśyannararṣabhau //
MBh, 7, 125, 25.2 śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām //
MBh, 7, 152, 31.2 na śāntiṃ lebhire tatra rākṣasair bhṛśapīḍitāḥ //
MBh, 7, 166, 29.2 pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava //
MBh, 7, 172, 18.2 paramaṃ prayatātmāno na śāntim upalebhire //
MBh, 7, 172, 21.2 na śāntim upajagmur hi tapyamānair jalāśayaiḥ //
MBh, 8, 61, 16.3 śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam //
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 62, 53.2 sa śocan bharataśreṣṭha na śāntim adhigacchati //
MBh, 10, 3, 28.3 nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama //
MBh, 12, 26, 3.2 paridevayamānānāṃ śāntiṃ nopalabhe mune //
MBh, 12, 38, 29.2 vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ //
MBh, 12, 97, 8.2 śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet /
MBh, 12, 147, 13.2 kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te //
MBh, 12, 171, 45.1 nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām /
MBh, 12, 171, 58.2 nirvedācchāntim āpannaṃ śāntaṃ prajñānatarpitam //
MBh, 12, 205, 16.2 śāntim icchann adīnātmā saṃyacched indriyāṇi ca //
MBh, 12, 215, 35.1 svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ /
MBh, 12, 228, 4.3 jñānena yacched ātmānaṃ ya icchecchāntim ātmanaḥ //
MBh, 12, 229, 1.2 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ /
MBh, 12, 256, 18.2 tulādhārasya kaunteya śāntim evānvapadyata //
MBh, 12, 272, 9.2 vṛtrasya devāḥ saṃtrastā na śāntim upalebhire //
MBh, 12, 274, 44.2 tava krodhānmahādeva na śāntim upalebhire //
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 290, 94.1 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā /
MBh, 13, 1, 7.2 na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 107, 107.2 niviśeyur yadā tatra śāntim eva tadācaret //
MBh, 13, 141, 6.2 nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho //
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
MBh, 13, 145, 16.1 bhṛśaṃ bhītāstataḥ śāntiṃ cakruḥ svastyayanāni ca /
MBh, 14, 2, 12.2 na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham /
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 61, 7.2 nopagacchanti vai śāntim abhimanyuvinākṛtāḥ //
MBh, 14, 63, 9.2 kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan //
MBh, 14, 82, 10.1 tasya śāntim akṛtvā tu tyajestvaṃ yadi jīvitam /
MBh, 15, 36, 33.2 na śāntim adhigacchāmi duḥkhaśokasamāhataḥ /
MBh, 16, 9, 22.2 parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca //
Rāmāyaṇa
Rām, Bā, 63, 15.2 indriyair ajitai rāma na lebhe śāntim ātmanaḥ //
Rām, Ay, 63, 4.1 vādayanti tathā śāntiṃ lāsayanty api cāpare /
Rām, Ār, 14, 23.1 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi /
Rām, Ki, 21, 11.2 siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi //
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Su, 66, 29.2 jagāma śāntiṃ mama maithilātmajā tavāpi śokena tathābhipīḍitā //
Rām, Utt, 89, 1.3 śokena paramāyatto na śāntiṃ manasāgamat //
Saundarānanda
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 14, 49.2 alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ //
SaundĀ, 16, 5.2 sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ //
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 16, 39.2 āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ //
SaundĀ, 17, 70.1 tadvatparāṃ śāntimupāgato 'haṃ yasyānubhāvena vināyakasya /
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
SaundĀ, 18, 43.1 atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim /
Śira'upaniṣad
ŚiraUpan, 1, 36.6 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
Śvetāśvataropaniṣad
ŚvetU, 4, 11.2 tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti //
ŚvetU, 4, 14.2 viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 170.1 krodhajo yāti kāmena śāntiṃ krodhena kāmajaḥ /
AHS, Cikitsitasthāna, 10, 84.1 annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ /
AHS, Cikitsitasthāna, 13, 48.1 yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ /
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Utt., 2, 62.2 kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye //
AHS, Utt., 25, 34.2 avidagdhastathā śāntiṃ vidagdhaḥ pākam aśnute //
Bodhicaryāvatāra
BoCA, 9, 167.1 evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 108.2 mṛtyunā śāntim icchāmi sā me saṃpādyatām iti //
BKŚS, 5, 240.2 vṛtā na labhate śāntim apaśyantī tam utsukā //
Harivaṃśa
HV, 23, 31.1 ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Liṅgapurāṇa
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 83, 17.2 bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ //
LiPur, 1, 85, 114.2 madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā //
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 95, 30.1 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ /
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
Matsyapurāṇa
MPur, 39, 28.2 tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha //
MPur, 72, 18.1 evamuktastadā śāntimagamat kāmarūpadhṛk /
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 82, 11.2 dhenurūpeṇa sā devī mama śāntiṃ prayacchatu //
MPur, 82, 15.2 sarvapāpaharā dhenustasmācchāntiṃ prayaccha me //
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 83, 29.2 rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me //
MPur, 84, 7.2 priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me //
MPur, 85, 7.3 nivāsaścāpi pārvatyāstasmācchāntiṃ prayaccha me //
MPur, 93, 3.2 grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām //
MPur, 93, 64.2 tīrthadevamayī yasmādataḥ śāntiṃ prayaccha me //
MPur, 93, 65.2 viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me //
MPur, 93, 66.2 aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me //
MPur, 93, 67.2 anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me //
MPur, 93, 68.2 pradānāttasya me viṣṇo hyataḥ śāntiṃ prayaccha me //
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 70.2 sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 71.2 lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me //
MPur, 93, 72.2 yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me //
MPur, 93, 99.3 viṣapāpaharo nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 131.2 pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ //
MPur, 93, 132.1 śāktaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca /
MPur, 93, 133.2 jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet //
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 34.0 āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
Suśrutasaṃhitā
Su, Sū., 5, 42.2 ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Śār., 8, 22.2 yāntyāśu vyādhayaḥ śāntiṃ yathā samyak sirāvyadhāt //
Su, Cik., 1, 18.1 yathāmbubhiḥ sicyamānaḥ śāntimagnirniyacchati /
Su, Cik., 15, 7.2 tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim //
Su, Utt., 25, 12.2 śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca //
Su, Utt., 26, 43.2 na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak //
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Su, Utt., 39, 133.1 śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati /
Su, Utt., 39, 211.1 śāntiṃ nayettrivṛccāpi sakṣaudrā prabalaṃ jvaram /
Su, Utt., 40, 140.2 na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā //
Su, Utt., 40, 153.1 praśānte mārute cāpi śāntiṃ yāti pravāhikā /
Su, Utt., 42, 139.1 uccārito mūtritaśca na śāntimadhigacchati /
Su, Utt., 47, 35.1 tadbījapūrakarasāyutamāśu pītaṃ śāntiṃ parāṃ paramade tvacirāt karoti /
Su, Utt., 51, 7.2 niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ //
Su, Utt., 55, 42.2 na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ //
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 57, 15.2 syādeṣa eva kaphavātahate vidhiśca śāntiṃ gate hutabhuji praśamāya tasya //
Viṣṇupurāṇa
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
Viṣṇusmṛti
ViSmṛ, 19, 19.1 tatra śāntiṃ kṛtvā brāhmaṇānāṃ ca pūjanaṃ kuryuḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 39.1 na śāntiṃ labhate mūḍho yataḥ śamitum icchati /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 24.1 atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate /
BhāgPur, 3, 29, 23.2 bhūteṣu baddhavairasya na manaḥ śāntim ṛcchati //
BhāgPur, 4, 7, 54.2 sarvabhūtātmanāṃ brahman sa śāntim adhigacchati //
BhāgPur, 4, 20, 10.2 śāntiṃ me samavasthānaṃ brahma kaivalyamaśnute //
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 5, 37.2 yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ //
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
Bhāratamañjarī
BhāMañj, 1, 163.1 suraiḥ kautukibhiḥ pṛṣṭaḥ śāpaśāntiṃ caturmukhaḥ /
BhāMañj, 1, 1265.1 kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati /
BhāMañj, 1, 1338.1 śāntiṃ nināya tenāsau babhūva ciramāturaḥ /
BhāMañj, 6, 92.2 ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ //
BhāMañj, 6, 140.2 śāntiṃ me yāti sahasā nānyathā vyathitaṃ manaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 2.0 tatraivāṅgulibhir nipīḍya kramaśaḥ śāntiṃ mano mārutaṃ candro yāti raviṃ tataś ca bhuvane tulyā mahāsāraṇā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 67.2 kṣiṇoti kṣatapuñjāṃśca pittaśāntiṃ niyacchati //
Garuḍapurāṇa
GarPur, 1, 86, 36.2 rājyārtho rājyamāpnoti śāntyarthaḥ śāntimāpnuyāt //
Hitopadeśa
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Kathāsaritsāgara
KSS, 5, 2, 260.1 adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
Mātṛkābhedatantra
MBhT, 5, 2.3 ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ //
MBhT, 6, 53.1 avaśyaṃ labhate śāntiṃ sarvatra parameśvari /
MBhT, 6, 53.2 yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā //
MBhT, 6, 68.1 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ /
MBhT, 11, 13.1 surāstvādīn samuccārya śāntiṃ kuryāt tato guruḥ /
MBhT, 11, 27.1 snāpayitvā kumbhatoyaiḥ śāntiṃ kuryāt tato guruḥ //
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 15, 84.2 gudaniḥsaraṇaṃ cāpi śāntimāyāti nānyathā //
Rasendracintāmaṇi
RCint, 6, 42.3 paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //
Rasendracūḍāmaṇi
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 275.2 pakvāyamānaṃ puṭayetsuyuktvā vāntyādikaṃ yāvad upaiti śāntim //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 123.2 naraharikṛtināyaṃ nirmite yāti nāmapracayamukuṭaratne śāntimaṣṭādaśāṅkaḥ //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
Āryāsaptaśatī
Āsapt, 2, 324.2 aparādhaṃ śaṃsantyaḥ śāntiṃ racayanti rāgiṇyaḥ //
Āsapt, 2, 530.2 tāpas tvadūrukadalīdvayamadhye śāntimayam eti //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 69.2 śāntimabhyeti teṣāṃ hi viṭpralepena vā punaḥ //
Haribhaktivilāsa
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 58.2 saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim //
Mugdhāvabodhinī
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 21.2 tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone /
SkPur (Rkh), Revākhaṇḍa, 182, 42.1 tasya te dvādaśābdāni śāntiṃ gacchanti tarpitāḥ /
Sātvatatantra
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 4, 38.1 āśu sampadyate śāntiṃ paramānandadāyinīm /
Uḍḍāmareśvaratantra
UḍḍT, 13, 3.2 śāntyarthī śāntim āpnoti durbhagā subhagā bhavet //