Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 3, 2.1 sa no mayobhūḥ pitav āviśasva śāntiko yas tanuve syonaḥ //
Mahābhārata
MBh, 13, 17, 15.3 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat //
MBh, 14, 80, 9.2 kurvantu śāntikāṃ tvadya raṇe yo 'yaṃ mayā hataḥ //
Liṅgapurāṇa
LiPur, 1, 85, 113.2 paścimaṃ dhanadaṃ vidyāduttaraṃ śāntikaṃ bhavet //
LiPur, 2, 25, 62.1 oṃ suprabhāyai paścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā //
Matsyapurāṇa
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //