Occurrences

Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
Tantrāloka
TĀ, 1, 213.2 śāmbhavākhyaṃ samāveśaṃ sumatyantenivāsinaḥ //
TĀ, 3, 269.2 parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ //
TĀ, 3, 288.1 tadasminparamopāye śāmbhavādvaitaśālini /
TĀ, 4, 24.2 tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare //
TĀ, 11, 1.1 kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 3.0 tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 12.0 prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ //