Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Mukundamālā
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
Atharvaveda (Paippalāda)
AVP, 1, 32, 5.2 takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam //
AVP, 10, 3, 7.1 vasur asīndranāmāyuṣmān chataśāradaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 1.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya //
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 5, 22, 13.1 tṛtīyakaṃ vitṛtīyaṃ sadandim uta śāradam /
AVŚ, 5, 28, 1.1 nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya /
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 9, 8, 6.2 takmānaṃ viśvaśāradaṃ bahir nir mantrayāmahe //
AVŚ, 10, 3, 12.1 imaṃ bibharmi varaṇam āyuṣmāṁ chataśāradaḥ /
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
AVŚ, 15, 4, 4.2 śāradau māsau goptārāv akurvañchyaitaṃ ca naudhasaṃ cānuṣṭhātārau /
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 18, 4, 53.2 āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 4, 18.2 dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //
MS, 2, 7, 19, 34.0 anuṣṭup śāradī //
MS, 2, 8, 12, 3.3 iṣaś corjaś ca śāradā ṛtū /
MS, 3, 11, 12, 4.1 śāradena ṛtunā devā ekaviṃśa ṛbhavaḥ stutam /
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.9 teṣām ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye vasema svāheti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.9 dīrghāyutvāya śataśāradāya /
Taittirīyāraṇyaka
TĀ, 5, 6, 6.10 śāradāv evāsmā ṛtū kalpayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 57.4 anuṣṭup śāradī /
VSM, 14, 16.1 iṣaś corjaś ca śāradāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
Āpastambaśrautasūtra
ĀpŚS, 20, 23, 11.5 aindrāvaruṇāḥ śāradāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 5, 12.2 etāvāñchārada ṛtau kāmaḥ /
ŚBM, 10, 2, 5, 12.3 tad yāvāñchārada ṛtau kāmas taṃ tat sarvam ātmānam abhisaṃcinute //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 1.2 teṣāṃ ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye syāma svāhā /
Ṛgveda
ṚV, 1, 131, 4.1 viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ /
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 7, 101, 6.2 tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ //
Ṛgvedakhilāni
ṚVKh, 4, 6, 8.2 tan ma ā badhnāmi śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 9.0 śārade 'nārtave //
Buddhacarita
BCar, 5, 79.2 sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha //
Carakasaṃhitā
Ca, Sū., 6, 47.1 haṃsodakamiti khyātaṃ śāradaṃ vimalaṃ śuci /
Ca, Sū., 6, 48.1 śāradāni ca mālyāni vāsāṃsi vimalāni ca /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Mahābhārata
MBh, 1, 141, 13.3 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te /
MBh, 2, 58, 33.1 śāradotpalapatrākṣyā śāradotpalagandhayā /
MBh, 2, 58, 33.1 śāradotpalapatrākṣyā śāradotpalagandhayā /
MBh, 2, 58, 33.2 śāradotpalasevinyā rūpeṇa śrīsamānayā //
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 179, 16.1 teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī /
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 4, 52, 2.2 śāradāviva jīmūtau vyarocetāṃ vyavasthitau //
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, 89, 6.1 vyanadat sumahānādaṃ jīmūta iva śāradaḥ /
MBh, 6, 112, 130.2 channam āyodhanaṃ reje raktābhram iva śāradam //
MBh, 7, 19, 41.2 saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī //
MBh, 7, 117, 16.2 śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te //
MBh, 7, 133, 20.1 garjitvā sūtaputra tvaṃ śāradābhram ivājalam /
MBh, 7, 162, 37.2 aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ //
MBh, 8, 8, 23.2 tārodbhāsasya nabhasaḥ śāradasya samatviṣam //
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 12, 107, 10.1 ādarśa iva śuddhātmā śāradaścandramā iva /
MBh, 12, 170, 16.2 sā tasya cittaṃ harati śāradābhram ivānilaḥ //
MBh, 13, 11, 14.2 vasāmi phullāsu ca padminīṣu nakṣatravīthīṣu ca śāradīṣu //
MBh, 13, 116, 70.2 śāradaṃ kaumudaṃ māsaṃ tataste svargam āpnuvan //
Manusmṛti
ManuS, 6, 11.1 vāsantaśāradair medhyair munyannaiḥ svayam āhṛtaiḥ /
Rāmāyaṇa
Rām, Bā, 15, 23.2 śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ //
Rām, Bā, 42, 13.2 śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ //
Rām, Ay, 13, 26.1 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam /
Rām, Ay, 58, 53.1 sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca /
Rām, Ay, 72, 17.2 aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā //
Rām, Ay, 97, 11.2 śaśinā vimaleneva śāradī rajanī yathā //
Rām, Ār, 42, 7.1 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam /
Rām, Ki, 29, 2.2 śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām //
Rām, Ki, 29, 5.2 śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām //
Rām, Ki, 48, 16.1 te śāradābhrapratimaṃ śrīmadrajataparvatam /
Rām, Su, 3, 3.1 śāradāmbudharaprakhyair bhavanair upaśobhitām /
Rām, Su, 7, 37.2 śāradīva prasannā dyaustārābhir abhiśobhitā //
Rām, Su, 15, 22.2 candralekhāṃ payodānte śāradābhrair ivāvṛtām //
Rām, Su, 64, 13.1 śāradastimironmukho nūnaṃ candra ivāmbudaiḥ /
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 46, 33.2 yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam //
Rām, Yu, 57, 35.2 śāradābhrapratīkāśā haṃsāvalir ivāmbare //
Rām, Utt, 20, 16.1 sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ /
Rām, Utt, 23, 20.1 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 14.2 maruto yogavāhitvāt kaphapitte tu śāradaḥ //
Bhallaṭaśataka
BhallŚ, 1, 1.2 śāradāṃ śāradāmbhodasitasiṃhāsanāṃ namaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 91.2 dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm //
BKŚS, 18, 499.2 śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam //
BKŚS, 28, 59.1 samaśītātape 'py asmin vasante śāradīva sā /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 4, 11.2 dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām //
Kumārasaṃbhava
KumSaṃ, 8, 82.2 adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ //
Kūrmapurāṇa
KūPur, 2, 27, 10.1 vāsantaiḥ śāradairmedhyair munyannaiḥ svayamāhṛtaiḥ /
Liṅgapurāṇa
LiPur, 1, 54, 54.2 kalpānte te ca varṣanti rātrau nāśāya śāradāḥ //
LiPur, 1, 55, 24.2 śāradaś ca himaścaiva śaiśira ṛtavaḥ smṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Utt., 64, 20.2 bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 22.1 nīlapaṅkajapatrākṣīṃ śāradendunibhānanām /
Śatakatraya
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 32.0 kuṭajakarañjatrapusasarṣapapippalīviḍaṅgailāpratyakpuṣpīha reṇupṛthvīkākustumbarīprapunnaṭānāṃ phalāni śāradāni ca hastiparṇyāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 28.2 śāradendīvaraśyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ //
Bhāratamañjarī
BhāMañj, 5, 313.1 rukmiṇīramaṇaśāradāmbaraṃ śubhaśaṅkhaśaśibimbacumbitam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.2 ūḍhāḥ paścād ucitagatinā vāyunā rājahaṃsachatrāyeran nabhasi bhavataḥ śāradā vārivāhāḥ //
Mukundamālā
MukMā, 1, 7.2 avadhīritaśāradāravindau caraṇau te maraṇe 'pi cintayāmi //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 60.1 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
RājNigh, Śālyādivarga, 65.1 śārado yāvanālastu śleṣmadaḥ picchilo guruḥ /
RājNigh, Sattvādivarga, 87.2 uttaraḥ śārade kāle pūrvo haimantaśaiśire //
Tantrasāra
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
Ānandakanda
ĀK, 1, 19, 162.1 athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi /
ĀK, 1, 19, 163.1 taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade /
ĀK, 2, 8, 27.2 śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 6.0 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā //
ĀVDīp zu Ca, Sū., 27, 15.2, 4.0 vrīhiriti śāradāśudhānyasya saṃjñā //
Śyainikaśāstra
Śyainikaśāstra, 7, 24.2 śārade kaumudapakṣe tataste svargamāpnuvan //
Haribhaktivilāsa
HBhVil, 5, 177.1 āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram /
Mugdhāvabodhinī
MuA zu RHT, 14, 1.2, 1.1 śaradi śāradamegho varṣati varṣāsu vārṣiko vārdaḥ /